यिर्मयाहः
37:1 ततः योशियस्य पुत्रः सिदकिया राजा कोनियायाः पुत्रस्य स्थाने राज्यं कृतवान्
यहोयाकीम, यम् नबूकदनेस्सरः बाबिलोनराजा तस्य देशे राजा कृतवान्
यहूदा।
37:2 किन्तु सः न तस्य सेवकाः, न च देशस्य जनाः
परमेश् वरस् य वचनं शृणुत, यत् सः भविष्यद्वादिना उक्तवान्
यिर्मयाहः ।
37:3 ततः राजा सिदकिया शेलेमिया-सफनियायोः पुत्रं येहुकाल् प्रेषितवान्
मासेया याजकस्य पुत्रः यिर्मयाहभविष्यद्वादिनं प्रति अवदत्, “अधुना प्रार्थयतु।”
अस्माकं कृते अस्माकं परमेश्वराय परमेश्वराय।
37:4 यिर्मयाहः प्रविश्य जनानां मध्ये बहिः गतः, यतः ते न स्थापितवन्तः
तं कारागारे प्रविष्टम्।
37:5 तदा फिरौनस्य सेना मिस्रदेशात् बहिः आगता, यदा कल्दीयाः
ये यरुशलेमं व्याप्तवन्तः तेषां समाचारं श्रुत्वा ते प्रस्थिताः
यरुशलेम।
37:6 ततः परमेश् वरस्य वचनं यिर्मयाहभविष्यद्वादिना समीपम् आगतं यत्।
37:7 इस्राएलस्य परमेश् वरः परमेश् वरः एवं वदति। एवं यूयं राजानं वक्ष्यथ
यहूदा, यः युष्मान् मम समीपं पृच्छितुं प्रेषितवान्; पश्यत, फारो-सेना, .
ये युष्माकं साहाय्यार्थं निर्गताः, ते मिस्रदेशं स्वदेशं प्रत्यागमिष्यन्ति
भूः।
37:8 कल्दीयाः पुनः आगत्य अस्य नगरस्य विरुद्धं युद्धं करिष्यन्ति, च...
गृहीत्वा अग्निना दहतु।
37:9 इति परमेश् वरः वदति; कल्दीयः करिष्यन्ति इति वदन् आत्मानं मा वञ्चयन्तु
अवश्यं अस्मात् प्रयान्ति, यतः ते न गमिष्यन्ति।
37:10 यद्यपि यूयं युद्धं कुर्वतां कल्दीयानां सर्वां सेनाम् आहतवन्तः
भवतः विरुद्धं, तेषु क्षतिग्रस्ताः जनाः एव अवशिष्टाः, तथापि कर्तव्याः
ते प्रत्येकं जनः स्वस्य तंबूमध्ये उत्तिष्ठन्ति, एतत् नगरं च अग्निना दहन्ति।
37:11 यदा कल्दीयानां सेना भग्नवती
यरुशलेमतः फारोसेनाभयात्।
37:12 ततः यिर्मयाहः यरुशलेमदेशात् निर्गतवान् यत् सः देशे गन्तुम्
बेन्जामिनः, ततः जनानां मध्ये स्वं पृथक् कर्तुं।
37:13 यदा सः बिन्यामीनद्वारे आसीत्, तदा एकः प्रहरणस्य सेनापतिः आसीत्
तत्र यस्य नाम इरियाहः, यः शेलेमियायाः पुत्रः, हन्नायाः पुत्रः आसीत्;
सः यिर्मयाहं भविष्यद्वादिनं गृहीत्वा अवदत्, “त्वं पतसि।”
कल्दीयाः।
37:14 ततः यिर्मयाहः अवदत्, “इदं मिथ्या अस्ति; अहं कल्दीनां समीपं न पतामि। किन्तु
सः तस्य वचनं न श्रुतवान्, अतः इरिया यिर्मयाहं गृहीत्वा तस्य समीपम् आनयत्
राजपुत्राः ।
37:15 अतः राजपुत्राः यिर्मयाहस्य उपरि क्रुद्धाः भूत्वा तं प्रहारं कृत्वा मारितवन्तः
तं शास्त्रज्ञस्य योनाथनस्य गृहे कारागारे आसीत्, यतः ते निर्मितवन्तः
कारागार इति ।
37:16 यदा यिर्मयाहः कालकोठरीयां, कक्षेषु च प्रविष्टः, ततः...
यिर्मयाहः तत्र बहुदिनानि स्थितवान् आसीत्;
37:17 तदा राजा सिदकियाहः प्रेषयित्वा तं बहिः नीतवान्, तदा राजा तं पृष्टवान्
गुप्तरूपेण स्वगृहे उक्तवान्, “किं भगवतः किमपि वचनम् अस्ति?” तथा
यिर्मयाहः अवदत्, “अस्ति, यतः सः अवदत्, त्वं तस्मिन् प्रविश्य
बाबिलोनराजस्य हस्तः।
37:18 अपि च यिर्मयाहः सिदकिय्याहं राजानं अवदत्, “मया किं अपराधः कृतः
त्वां वा भृत्यानां विरुद्धं वा अस्य प्रजायाः विरुद्धं वा भवद्भिः स्थापिताः
मां कारागारे?
37:19 युष्माकं भविष्यद्वादिः कुत्र सन्ति ये युष्मान् प्रति भविष्यद्वाणीं वदन्ति स्म, “राजा” इति
बाबिलोनः युष्माकं विरुद्धं न आगमिष्यति, न च अस्य भूमिः?
37:20 अतः शृणु इदानीं प्रार्थये राजन् मम...
याचना, प्रार्थयामि, भवतः पुरतः स्वीकृता भवतु; यत् त्वं मां कारणं करोषि
योनाथनस्य शास्त्रज्ञस्य गृहं न प्रत्यागच्छामि, मा भूत् तत्रैव म्रियते।
37:21 ततः राजा सिदकिय्याहः आज्ञां दत्तवान् यत् ते यिर्मयाहं समीपं स्थापयन्तु
कारागारस्य प्राङ्गणं, तस्मै च नित्यं एकं खण्डं दातव्यम् इति
पाककर्तृणां वीथितः रोटिकां बहिः यावत् नगरे सर्वाणि रोटिकानि न भवन्ति स्म
व्ययतित। एवं यिर्मयाहः कारागारस्य प्राङ्गणे एव स्थितवान्।