यिर्मयाहः
36:1 योशियस्य पुत्रस्य यहोयाकीमस्य चतुर्थे वर्षे अभवत्
यहूदाराजः यिर्मयाहस्य समीपं परमेश्वरात् एतत् वचनं आगतं।
36:2 पुस्तकस्य एकं रोलम् आदाय मम यत् किमपि वचनं तत् सर्वं तस्मिन् लिखतु
त्वां इस्राएलस्य, यहूदायाः, सर्वेषां विरुद्धं च उक्तवान्
राष्ट्राणि, यस्मात् दिनेन अहं त्वां वदामि, तस्मात् दिनात् आरभ्य, योशियाहस्य दिवसात् अपि
अद्यपर्यन्तम्।
३६:३ भवतु नाम यहूदागृहं सर्वं दुष्टं श्रोष्यति यत् मया अभिप्रेतम्
तान् कर्तुं; येन ते प्रत्येकं मनुष्यस्य दुष्टमार्गात् प्रत्यागन्तुं शक्नुवन्ति; तत्u200c
तेषां अधर्मं पापं च क्षमामि।
36:4 ततः यिर्मयाहः नेरियापुत्रं बरुकं आहूय बारुक् तः लिखितवान्
यिर्मयाहस्य मुखेन परमेश् वरस् य वचनं यत् तेन उक्तम् आसीत्
तं, पुस्तकस्य रोलस्य उपरि।
36:5 यिर्मयाहः बारुक् इत्यस्मै आज्ञां दत्तवान्, “अहं निरुद्धः अस्मि; अहं प्रविष्टुं न शक्नोमि
परमेश् वरस् य गृहम् ।
36:6 अतः त्वं गत्वा मम कृते लिखितस्य रोलस्य मध्ये पठतु
मुखं, परमेश् वरस् य वचनं प्रजानां कर्णेषु परमेश् वरस् य कर्णयोः
उपवासदिने गृहं, तानि च कर्णयोः पठिष्यसि
सर्वे यहूदा ये स्वनगरात् निर्गच्छन्ति।
36:7 भवतु ते परमेश् वरस् य समक्षं स् व याचनाम् उपस्थापयिष् यन् ति
प्रत्येकं स्वदुष्टमार्गात् प्रत्यागच्छतु, यतः क्रोधः क्रोधः च महत्
यत् परमेश् वरः एतस् य प्रजान् विन् ध् यम् अकरोत्।
36:8 नेरियापुत्रः बरुकः यथा यिर्मयाहः
भविष्यद्वादिः तं आज्ञापयत्, पुस्तके परमेश्वरस्य वचनं पठन्
भगवतः गृहम्।
36:9 योशियस्य पुत्रस्य यहोयाकीमस्य पञ्चमे वर्षे अभवत्
यहूदाराजः नवमे मासे यत् ते पूर्वं उपवासं घोषितवन्तः
यरुशलेमनगरस्य सर्वेभ्यः जनेभ्यः, आगतेभ्यः सर्वेभ्यः जनेभ्यः च परमेश् वरः
यहूदानगरात् यरुशलेमपर्यन्तं।
36:10 ततः बारुक् पुस्तके यिर्मयाहस्य वचनं पठतु गृहे
प्रभु, शाफनस्य शास्त्रज्ञस्य पुत्रस्य गेमरियायाः कक्षे,...
उच्चतरं न्यायालयं, भगवतः गृहस्य नूतनद्वारे प्रवेशे,
सर्वेषां जनानां कर्णाः।
36:11 यदा शाफानस्य पुत्रः गेमरियापुत्रः मीकायाहः श्रुतवान्
पुस्तके सर्व्वं भगवतः वचनं,
36:12 ततः सः राज्ञः गृहं शास्त्रज्ञस्य कक्षं प्रति अवतीर्य।
पश्यतु, सर्वे राजपुत्राः तत्र उपविष्टाः, एलीशामा शास्त्री, देलैया च
शेमैयासः पुत्रः एल्नाथनः अकबोरस्य पुत्रः गेमरियाः च
शाफानः, हनन्यायाः पुत्रः सिदकियः, सर्वे राजपुत्राः च।
36:13 ततः मिकायः तान् सर्वान् वचनं कथितवान् यदा...
बरुचः जनानां कर्णयोः पुस्तकं पठितवान्।
36:14 अतः सर्वे राजपुत्राः नथनियापुत्रं येहुदीं प्रेषितवन्तः, यस्य पुत्रः
कुशीपुत्रः शेलेमिया बारुक् इत्यस्मै अवदत्, “तव हस्ते गृहाण।”
रोल यस्मिन् त्वं जनानां कर्णयोः पठितवान्, आगच्छ। अतः
नेरियापुत्रः बरुकः पत्रं हस्ते गृहीत्वा तेषां समीपम् आगतः।
36:15 ते तं अवदन्, “अधुना उपविश्य अस्माकं कर्णयोः पठतु।” अतः बारुच
तेषां कर्णयोः पठन्तु।
36:16 ततः सर्वं वचनं श्रुत्वा भीताः अभवन्
एकैकं अन्यं च बारुचम् अवदत्, “वयं राजानं अवश्यं वक्ष्यामः।”
एतेषां सर्वेषां शब्दानां ।
36:17 ते बरुकं पृष्टवन्तः, “अधुना अस्मान् वद, त्वया सर्वं कथं लिखितम्।”
एतानि वचनानि तस्य मुखेन?
36:18 तदा बारुकः तान् अवदत्, “सः एतानि सर्वाणि वचनानि मम कृते उक्तवान्
तस्य मुखं, अहं च तानि पुस्तके मसिना लिखितवान्।
36:19 तदा राजपुत्राः बरुकं प्रति अवदन्, त्वं यिर्मयाहः च गच्छ त्वां निगूहसि। तथा
यूयं कुत्र सन्ति इति कोऽपि न ज्ञास्यतु।
36:20 ततः ते राज्ञः समीपं प्राङ्गणं गतवन्तः, किन्तु ते पत्रं निक्षिपन्ति स्म
एलीशामस्य शास्त्रज्ञस्य कक्षे, सर्वं वचनं च कथितवान्
कर्णौ राज्ञः ।
36:21 ततः राजा येहुदीं पत्रं आनेतुं प्रेषितवान्, ततः सः तम् बहिः निष्कासितवान्
एलिशामा शास्त्रज्ञः कक्षः। यहूदी च तत् कर्णयोः पठितवान्
राजा, राज्ञः पार्श्वे स्थितानां सर्वेषां राजपुत्राणां कर्णयोः।
36:22 नवमे मासे राजा शिशिरगृहे उपविष्टः, तत्र क
अग्निः तस्य पुरतः प्रज्वलितः अग्निकुण्डे।
36:23 यदा यहूदी त्रीणि वा चत्वारि वा पत्राणि पठितवान् तदा सः
कलमछुरीना छित्त्वा अग्नौ क्षिप्य यः उपरि आसीत्
अग्निकुण्डे, यावत् सर्वं रोलम् अग्नौ भक्षितम् आसीत् यत् उपरि आसीत्
अग्निकुण्डम् ।
36:24 तथापि ते न भीताः, न च स्ववस्त्राणि विदारितवन्तः, न राजा, न
तस्य कश्चित् भृत्यः यः एतानि सर्वाणि वचनं श्रुतवान्।
36:25 तथापि एलनाथनः, दलायाहः, गेमरिया च मध्यस्थतां कृतवन्तौ
नृपः यत् सः रोलम् न दहति, किन्तु सः तान् न शृणोति स्म।
36:26 किन्तु राजा हम्मेलकस्य पुत्रं यराहमीलं, सेरायः च आज्ञापयत्
अज्रीएलस्य पुत्रः शेलेमिया च अब्देलस्य पुत्रः बरुकं गृहीतुं
शास्त्रज्ञः यिर्मयाहः भविष्यद्वादिः च परमेश् वरः तान् गोपितवान्।
36:27 ततः परं राजा यिर्मयाहस्य समीपं परमेश् वरस् य वचनं आगतं
दग्धं रोलम्, बरुक् च यत् वचनं मुखे लिखितवान्
यिर्मयाहः .
३६ - २८ पुनः अन्यं रोलम् आदाय तस्मिन् सर्वान् पूर्ववचनानि यत् इति लिखस्व
प्रथमे ग्रन्थे आसन्, यत् यहूदाराजः यहोयाकीमः दग्धवान्।
36:29 यहूदाराजं यहोयाकीमं वक्ष्यसि, परमेश् वरः एवम् वदति। त्वं
दग्धः एतत् रोलम्, किमर्थं त्वया तस्मिन् लिखितः।
बाबिलोनराजः अवश्यमेव आगत्य एतत् भूमिं नाशयिष्यति,...
ततः मनुष्यपशुं च निवर्तयिष्यति?
36:30 अतः यहूदाराजस्य यहोयाकीमस्य परमेश् वरः एतत् वदति। तस्य भविष्यति
दाऊदस्य सिंहासने कोऽपि न उपविशति, तस्य मृतशरीरं क्षिप्तं भविष्यति
बहिः दिवा तापं प्रति, रात्रौ च हिमं प्रति।
36:31 अहं तं तस्य वंशजानां च दासानाम् अधर्मस्य दण्डं दास्यामि;
अहं तान् यरुशलेमवासिनां च उपरि आनयिष्यामि
यहूदाजनानाम् उपरि यत् किमपि दुष्टं मया तेषां विरुद्धं उक्तम्;
किन्तु ते न श्रुतवन्तः।
36:32 ततः यिर्मयाहः अन्यं रोलम् आदाय बरुकं शास्त्रज्ञां दत्तवान्, यः...
नेरियायाः पुत्रः; यः तत्र यिर्मयाहस्य मुखात् सर्वान् लिखितवान्
यहूदाराजः यहोयाकीमः अग्नौ दग्धः पुस्तकस्य वचनम्।
तेषां अतिरिक्ताः बहवः सदृशाः शब्दाः अपि योजिताः आसन्।