यिर्मयाहः
35:1 यहोयाकीमस्य काले यिर्मयाहस्य समीपं यत् वचनं परमेश् वरात् आगतं
यहूदाराजस्य योशियाहस्य पुत्रः कथयति स्म।
35:2 रेकाबीनां गृहं गत्वा तान् वदतु, तान् आनय च
भगवतः गृहे एकस्मिन् कक्षे प्रविश्य तेभ्यः मद्यं ददातु
पिबितुं ।
35:3 ततः अहं यिर्मयाहपुत्रं याजनियाहबजिनियापुत्रं गृहीत्वा...
तस्य भ्रातरः, तस्य सर्वे पुत्राः, सर्व्वं रेकाबी-वंशजं च;
35:4 अहं तान् परमेश् वरस् य गृहे, तस्य कक्षे च नीतवान्
हनानस्य पुत्राः, इग्दलियायाः पुत्रः, ईश्वरस्य पुरुषः, यः द्वारा
राजपुत्राणां कक्षं यत् मासेया पुत्रस्य कक्षस्य उपरि आसीत्
द्वारपालस्य शल्लुमस्य।
35:5 अहं रेकाबीगृहस्य पुत्राणां पुरतः पूर्णानि घटानि स्थापयामि
मद्यं चषकान् च, अहं तान् अवदम्, यूयं मद्यं पिबन्तु।
35:6 किन्तु ते अवदन्, वयं मद्यं न पिबामः, यतः रेकाबस्य पुत्रः योनादाबः अस्माकं
पिता अस्मान् आज्ञापयत्, यूयं मद्यं न पिबथ, न च
तव पुत्राः सदा:
35:7 न यूयं गृहं निर्मास्यथ, न बीजं वपयन्तु, न द्राक्षाक्षेत्रं रोपयन्तु, न च धारयिष्यन्ति
any: किन्तु युष्माकं सर्व्वदिनानि तंबूषु निवसथ। येन यूयं बहूनि जीवितुं शक्नुथ
यस्मिन् देशे यूयं परदेशीयाः सन्ति, तस्मिन् देशे दिवसाः।
35:8 एवं वयं अस्माकं पितुः रेकाबस्य पुत्रस्य योनादबस्य वाणीं आज्ञापयामः
यत्किमपि सः अस्मान् आज्ञापितवान् यत् अस्माकं सर्वाणि दिवसानि मद्यं न पिबन्तु, वयं, अस्माकं
भार्याः, पुत्राः, न च अस्माकं कन्याः;
35:9 न च अस्माकं निवासार्थं गृहाणि निर्मातुं, न अस्माकं द्राक्षाक्षेत्रं, न च
क्षेत्रं न बीजम् : १.
35:10 किन्तु वयं तंबूषु निवसन्तः आज्ञापालनं कृतवन्तः, सर्वेषां यथानुसारं च कृतवन्तः
यत् अस्माकं पिता योनादबः अस्मान् आज्ञापितवान्।
35:11 किन्तु यदा बेबिलोनस्य राजा नबूकदनेस्सरः आरुह्य गतः
भूमिः, यत् वयं अवदमः, आगच्छ, यरुशलेमनगरं गच्छामः, तस्मात् भयात्
कल्दीयानां सेना, अरामीयानां सेनाभयात् च, अतः वयं
यरुशलेमनगरे निवसन्ति।
35:12 ततः परमेश् वरस् य वचनं यिर्मयाहस् य समीपम् आगतं यत्।
35:13 इस्राएलस्य परमेश् वरः सेनापतिः परमेश् वरः एवं वदति। गत्वा पुरुषान् कथयतु
यहूदा यरुशलेमनिवासिनः च, किं यूयं उपदेशं न प्राप्नुथ
मम वचनं श्रोतुं? इति परमेश् वरः वदति।
35:14 रेकाबपुत्रस्य योनादबस्य वचनं यत् सः स्वपुत्रान् न आज्ञापयति स्म
मद्यं पिबितुं, क्रियन्ते; यतः अद्यपर्यन्तं ते कञ्चित् न पिबन्ति, किन्तु
तेषां पितुः आज्ञां पालनम्, तथापि मया युष्मान् उक्तम्।
प्रातः उत्थाय वदन् च; किन्तु यूयं मम वचनं न श्रुतवन्तः।
35:15 अहं सर्वान् मम सेवकान् भविष्यद्वादिनान् भवद्भ्यः प्रेषितवान्, प्रातः उत्थाय
तान् प्रेषयन् अवदत्, यूयं प्रत्येकं स्वदुष्टमार्गात् प्रत्यागत्य
कर्माणि संशोधयन्तु, अन्येषां देवानां सेवां कर्तुं मा गच्छन्तु, यूयं च
यस्मिन् देशे मया युष्मान् युष्माकं पितृभ्यः च दत्तं तस्मिन् देशे निवसति।
किन्तु यूयं कर्णं न प्रवृत्ताः, न च मम वचनं श्रुतवन्तः।
३५ - १६ यतः रेकाबपुत्रस्य योनादबस्य पुत्रैः कृतं
तेषां पितुः आज्ञा, या सः तान् आज्ञापितवान्; किन्तु एषः जनः
मम वचनं न श्रुतवान्।
35:17 अतः सेनापतिः, इस्राएलस्य परमेश् वरः परमेश् वरः इत् वा वदति। पश्य अहम्
यहूदादेशस्य सर्वेषां यरुशलेमनिवासिनां च उपरि सर्वान् आनयिष्यति
तेषां विरुद्धं यत् दुष्टं मया उक्तम्, यतः मया उक्तम्
तान्, किन्तु ते न श्रुतवन्तः; अहं तान् आहूताः, किन्तु ते
न उत्तरं दत्तवन्तः।
35:18 यिर्मयाहः रेकाबीनां वंशं अवदत्, “परमेश् वरः एवम् वदति।”
सेनानां परमेश्वरः इस्राएलस्य परमेश्वरः; यतः यूयं आज्ञां पालितवन्तः
युष्माकं पिता योनादाबः सर्वान् उपदेशान् पालयित्वा यथानुसारं कृतवान्
यत्किमपि तेन युष्मान् आज्ञापितम्।
35:19 अतः सेनापतिः परमेश्वरः इस्राएलस्य परमेश्वरः एवम् वदति। जोनादब द
रेकाबस्य पुत्रः मम पुरतः सदा स्थातुं न इच्छति।