यिर्मयाहः
34:1 यत् वचनं यिर्मयाहस्य समीपं परमेश् वरात् आगतं यदा नबूकदनेस्सरः
बाबिलोनराजः सर्वसेना च पृथिव्याः सर्वाणि राज्यानि च
तस्य राज्यं सर्वे जनाः च यरुशलेमविरुद्धं युद्धं कृतवन्तः
तस्यां नगराणि सर्वाणि, .
34:2 इस्राएलस्य परमेश् वरः परमेश् वरः एवं वदति। गत्वा सिदकिय्याहस्य राजानं वदतु
यहूदां कथयतु, परमेश्वरः एवम् उक्तवान्। पश्य, अहम् एतत् नगरं दास्यामि
बाबिलोनराजस्य हस्ते सः अग्निना दहति।
34:3 त्वं च तस्य हस्तात् न मुक्तः भविष्यसि, किन्तु अवश्यं गृहीतः भविष्यसि।
तस्य हस्ते च समर्पितः; तव नेत्राणि च नेत्राणि द्रक्ष्यन्ति
बाबिलोनराजः, सः त्वया मुखेन मुखेन सह वदिष्यति, त्वं च
बाबिलोनदेशं गमिष्यति।
34:4 तथापि हे यहूदाराज सिदकिया, परमेश्वरस्य वचनं शृणु। इति
तव प्रभु, त्वं खड्गेन न म्रियसे।
34:5 त्वं तु शान्तिपूर्वकं म्रियसे, पितृणां दाहैः च...
पूर्वराजाः ये भवद्भ्यः पूर्वं आसन्, ते भवतः कृते गन्धान् दहिष्यन्ति;
ते च त्वां शोचयिष्यन्ति, हे प्रभो! मया हि उच्चारितः
वचनम् इति परमेश् वरः वदति।
34:6 ततः यिर्मयाहः भविष्यद्वादिः एतानि सर्वाणि वचनानि सिदकियाहस्य राजानं प्रति अवदत्
यरूशलेमनगरे यहूदा, २.
34:7 यदा बेबिलोनराजस्य सेना यरुशलेमस्य विरुद्धं युद्धं कृतवती
येहूदादेशस्य सर्वाणि नगराणि ये अवशिष्टानि आसन्, तानि लाकीशविरुद्धानि, विरुद्धानि च
अजेका: यतः एतानि रक्षितानि नगराणि यहूदानगरस्य नगरेभ्यः अवशिष्टानि आसन्।
34:8 एतत् वचनं यिर्मयाहस्य समीपं परमेश्वरात् आगतं, तदनन्तरं...
राजा सिदकियाहः सर्वैः जनानां सह सन्धिं कृतवान् आसीत् ये जनाः आसन्
यरुशलेम, तेभ्यः मुक्तिं घोषयितुं;
34:9 प्रत्येकं मनुष्यः स्वदासीं, प्रत्येकं दासीं च त्यजतु।
हिब्रू वा हिब्रू वा भूत्वा मुक्तं गच्छतु; यत् कश्चित् आत्मनः सेवां न कुर्यात्
तेषां, यथा भ्रातुः यहूदी।
34:10 यदा सर्वे राजपुत्राः सर्वे जनाः च ये प्रविशन्ति स्म
सन्धिः, श्रुतवान् यत् प्रत्येकं स्वस्य दासं, प्रत्येकं च विमोचयेत्
तस्य दासी, मुक्तं गच्छ, यत् तेषां कश्चित् आत्मनः सेवं न कुर्यात्
अधिकं, ततः ते आज्ञापालनं कृत्वा तान् मुक्तवन्तः।
34:11 किन्तु पश्चात् ते व्यावृत्ताः भृत्यानां दासीनां च कारणं कृतवन्तः।
यं ते मुक्ताः, प्रत्यागन्तुं, तान् वशीकृतवन्तः
भृत्यानां कृते दासीनां कृते च।
34:12 अतः परमेश् वरस् य वचनं यिर्मयाहस् य समीपम् आगतं यत्।
34:13 इस्राएलस्य परमेश् वरः परमेश् वरः एवं वदति। मया भवतः सह सन्धिः कृता
यस्मिन् दिने अहं तान् मिस्रदेशात् बहिः आनयम्।
बन्धुगृहात् बहिः, इति वदन्।
34:14 सप्तवर्षेभ्यः परं यूयं प्रत्येकं स्वभ्रातरं इब्रानीं गच्छन्तु।
यत् त्वां विक्रीतम्; षड्वर्षाणि च त्वां सेवां कृत्वा।
त्वं तं स्वतः मुक्तं करिष्यसि, किन्तु तव पितरः न श्रुतवन्तः
मम कृते तेषां कर्णः अपि न प्रवृत्ताः।
34:15 यूयं इदानीं परिवर्त्य मम दृष्टौ प्रचारं कृत्वा सम्यक् कृतवन्तः
प्रत्येकं मनुष्यः स्वपरिजनस्य प्रति स्वतन्त्रतां; युष्माभिः मम पुरतः सन्धिः कृतः आसीत्
यस्मिन् गृहे मम नाम्ना उच्यते।
34:16 किन्तु यूयं मम नाम दूषितं कृत्वा प्रत्येकस्य दासं कृतवन्तः।
प्रत्येकं दासी च, या तेषां मुक्तिं दत्तवान्
सुखं, प्रत्यागन्तुं, तान् वशीकृत्य, युष्माकं भवितुं
भृत्यानां कृते दासीनां कृते च।
34:17 अतः परमेश् वरः एवम् वदति। यूयं मम वचनं न श्रुतवन्तः, in
स्वातन्त्र्यं घोषयन्, प्रत्येकं भ्रातरं प्रति, प्रत्येकं मनुष्यः स्वस्य कृते
प्रतिवेशिनः, पश्य, अहं युष्माकं कृते मुक्तिं घोषयामि, परमेश्वरः वदति
खड्गं व्याधिं दुर्भिक्षं च; अहं च त्वां भवितुं करिष्यामि
पृथिव्याः सर्वेषु राज्येषु निष्कासिताः।
34:18 ये मम सन्धिं उल्लङ्घितवन्तः, ये जनाः...
मम पुरतः कृतं सन्धिवचनं न कृतवन्तः।
यदा ते वत्सं द्विधा छित्त्वा तद्भागान्तरं गतवन्तः।
34:19 यहूदाराजकुमाराः यरुशलेमस्य नपुंसकाः नपुंसकाः च...
याजकाः, भागान्तरेषु गच्छन्तः सर्वे जनाः च
वत्सस्य;
34:20 अहं तान् शत्रुहस्ते अपि हस्ते च दास्यामि
तेषां प्राणान् याचकानां मृतशरीराणि भोजार्थं भविष्यन्ति
स्वर्गपक्षिभ्यः पृथिव्याः पशूभ्यः च।
34:21 अहं यहूदाराजः सिदकियाः तस्य राजपुत्रान् च हस्ते दास्यामि
तेषां शत्रून्, तेषां प्राणान् अन्वेषकाणां हस्ते, अन्तः च
बाबिलोनराजस्य सेनायाः हस्तः, ये भवद्भ्यः उपरि गता।
34:22 पश्य, अहं आज्ञापयिष्यामि, तान् अत्र प्रत्यागन्तुं च प्रेरयिष्यामि
नगरी; तेन सह युद्धं करिष्यन्ति, तम् आदाय च दहन्ति
अग्निः अहं च यहूदानगरस्य नगराणि निर्जनं करिष्यामि
निवासी ।