यिर्मयाहः
33:1 अपि च द्वितीयवारं यिर्मयाहस्य समीपं परमेश्वरस्य वचनं आगतं
सः अद्यापि कारागारस्य प्राङ्गणे निरुद्धः आसीत्।
33:2 इति तस्य निर्माता परमेश्वरः, यः तस्य निर्माणं कृतवान्, सः वदति
तत् स्थापयतु; प्रभुः तस्य नाम;
33:3 मां आहूय अहं त्वां उत्तरं दास्यामि, महत् च पराक्रमी च दर्शयिष्यामि
वस्तूनि यत् त्वं न जानासि।
33:4 यतः इस्राएलस्य परमेश् वरः परमेश् वरः, गृहाणां विषये
एतत् नगरं यहूदाराजानाम् गृहाणां विषये च, ये सन्ति
गिरिभिः अधः क्षिप्ताः, खड्गेन च;
33:5 ते कल्दीभिः सह युद्धं कर्तुं आगच्छन्ति, किन्तु तेषां पूरणार्थम् अस्ति
मृतशरीराणि मनुष्याणां, ये मया मम क्रोधेन मम क्रोधेन च हताः, तथा च
येषां सर्वेषां दुष्टतां मया अस्मात् नगरात् मम मुखं निगूढम्।
33:6 पश्य, अहं तस्य आरोग्यं चिकित्सां च आनयिष्यामि, तान् चिकित्सां करिष्यामि, करिष्यामि च
तेभ्यः शान्तिसत्यस्य च प्रचुरताम् प्रकाशयतु।
33:7 अहं यहूदादेशस्य बन्धनं इस्राएलस्य च बन्धनं करिष्यामि
प्रत्यागत्य तान् निर्मास्यति, यथा प्रथमे।
33:8 अहं तान् सर्वेभ्यः अधर्मेभ्यः शुद्धयिष्यामि यत् तेषां कृते अस्ति
मम विरुद्धं पापं कृतवान्; अहं च तेषां सर्वान् अधर्मान् क्षमिष्यामि, येन ते
पापं कृतवन्तः येन ते मम विरुद्धं अतिक्रमणं कृतवन्तः।
३३:९ मम च सर्वेषां पुरतः आनन्दस्य, स्तुतिः, गौरवस्य च नाम भविष्यति
पृथिव्याः राष्ट्राणि ये मया कृतानि भद्राणि सर्वाणि श्रोष्यन्ति
तान्: ते च सर्वसद्भावस्य सर्वेषां च कृते भयभीताः कम्पिताः च भविष्यन्ति
यत् समृद्धिः अहं तस्य कृते प्राप्नोमि।
33:10 इति परमेश् वरः वदति। पुनः अत्र श्रूयते यत् यूयं
कथयतु नगरेषु अपि मनुष्यरहितं पशुरहितं च निर्जनं भविष्यति
यहूदादेशस्य, यरुशलेमस्य च वीथिषु, ये निर्जनाः, बहिः च सन्ति
मनुष्यः, निवासिनी च, पशुहीनं च, .
33:11 आनन्दस्य वाणी आनन्दस्य वाणी च स्वरस्य
वरः, वधूस्वरः च, ये करिष्यन्ति तेषां वाणी
कथयतु, “सैन्येश्वरस्य स्तुतिं कुरुत, यतः परमेश् वरः भद्रः अस्ति। तस्य दयायाः कृते
सदा तिष्ठति, ये च स्तुतियज्ञं आनयिष्यन्ति
भगवतः गृहे प्रविशतु। अहं हि बन्धनं प्रत्यागन्तुं करिष्यामि
भूमिः प्रथमवत् इति परमेश् वरः वदति।
33:12 इति सेनापतिः वदति। पुनः अस्मिन् स्थाने यत् निर्जनम् अस्ति
मनुष्यरहितं पशूहीनं च तस्य सर्वेषु नगरेषु भविष्यति
गोपालकानां निवासस्थानं यत् तेषां मेषान् शयनं करोति।
३३ - १३ - पर्वतनगरेषु द्रोणनगरेषु च
दक्षिणे नगराणि, बिन्यामीनदेशे च स्थानेषु च
यरुशलेमस्य विषये यहूदानगरेषु च मेषाः पुनः गमिष्यन्ति
यः तान् कथयति तस्य हस्ते अधः इति परमेश् वरः वदति।
33:14 पश्यन्तु, दिवसाः आगच्छन्ति, यदा अहं तत् भद्रं करिष्यामि
यत् मया इस्राएलस्य वंशस्य गृहे च प्रतिज्ञातं
यहूदा।
३३ - १५ - तेषु दिनेषु तस्मिन् काले च शाखां करिष्यामि
दाऊदपर्यन्तं वर्धयितुं धर्मः; न्यायं च करिष्यति च
देशे धर्मः।
33:16 तेषु दिनेषु यहूदाः उद्धारं प्राप्स्यति, यरुशलेमः च सुरक्षितः निवसति।
एतत् नाम यया सा, “अस्माकं परमेश् वरः” इति उच्यते
धर्मः ।
33:17 यतः परमेश् वरः एवम् वदति। दाऊदः कदापि न इच्छति यत् कश्चन पुरुषः उपरि उपविष्टः भवतु
इस्राएलस्य वंशस्य सिंहासनं;
33:18 लेवीयाजकाः अपि मम पुरतः पुरुषं अर्पणं कर्तुं न इच्छन्ति
होमहवनं, मांसाहुतिं प्रज्वलितुं, बलिदानं कर्तुं च
निरन्तरम् ।
33:19 ततः परमेश् वरस् य वचनं यिर्मयाहस् य समीपम् आगतं यत्।
33:20 इति परमेश् वरः वदति। यदि यूयं मम दिवसस्य सन्धिं भङ्गयितुं शक्नुथ, मम च
रात्रिसन्धिः, अहोरात्रौ न भवेयुः इति च
तेषां ऋतुः;
33:21 तदा मम सेवकस्य दाऊदस्य सह मम सन्धिः अपि भङ्गः भवतु यत् सः
तस्य सिंहासने राज्यं कर्तुं पुत्रः न भवेत्; लेवीभिः सह च
पुरोहिताः, मम मन्त्रिणः।
33:22 यथा स्वर्गस्य गणः न गणयितुं शक्यते समुद्रस्य वालुका अपि
मापितः: तथा अहं मम सेवकस्य दाऊदस्य वंशं बहु करिष्यामि, तथा च
लेवीयः ये मम सेवकाः सन्ति।
33:23 अपि च यिर्मयाहस्य समीपं परमेश्वरस्य वचनं आगतं यत्।
33:24 किं न मन्यसे यत् एतेन जनाः उक्तवन्तः यत् द्वयम् इति
ये कुलाः परमेश् वरः चिनोति, तान् अपि त्यक्तवान्? इत्थम्u200c
ते मम प्रजाः अवहेलितवन्तः यत् ते पुनः राष्ट्रं न भवेयुः
तेषां पुरतः।
33:25 इति परमेश् वरः वदति; यदि मम सन्धिः अहोरात्रेण सह न स्यात्, यदि च अहम्
स्वर्गपृथिव्याः नियमाः न नियुक्ताः;
33:26 तदा अहं याकूबस्य वंशं मम सेवकं दाऊदं च क्षिपामि, येन अहं...
तस्य वंशजानां कञ्चित् अब्राहमस्य वंशजस्य अधिपतिं न गृह्णीयात्।
इसहाकं याकूबं च, यतः अहं तेषां बन्धनं प्रत्यागत्य प्राप्नुयाम्
तेषु दया।