यिर्मयाहः
32:1 यत् वचनं यिर्मयाहस्य समीपं परमेश् वरात् दशमे वर्षे आगतं
यहूदाराजः सिदकिय्याहः नबूकदनेस्सरस्य अष्टादशवर्षम् आसीत्।
32:2 यतः तदा बेबिलोनराजस्य सेना यरुशलेमम् आक्रमितवती, यिर्मयाहः च...
भविष्यद्वादिः कारागारस्य प्राङ्गणे निरुद्धः आसीत्, यत् कारागारस्य राजा आसीत्
यहूदायाः गृहम्।
32:3 यतः यहूदाराजः सिदकिय्याहः तं निरुद्धं कृतवान् यत्, “किमर्थं त्वं करोषि।”
भविष्यद्वाणीं वदतु, परमेश् वरः एवम् वदति, पश्य, अहम् एतत् नगरं दास्यामि
बाबिलोनराजस्य हस्ते सः तत् गृह्णीयात्;
32:4 यहूदाराजः सिदकियाहः तस्य हस्तात् न मुक्तः भविष्यति
कल्दीयाः, किन्तु अवश्यमेव राजानः हस्ते समर्पिताः भविष्यन्ति
बाबिलोन, तेन सह मुखेन मुखेन वदिष्यति, तस्य नेत्राणि च करिष्यन्ति
तस्य नेत्राणि पश्यन्तु;
32:5 सः सिदकिय्याम् बेबिलोननगरं प्रति नेष्यति, तत्रैव च अहं यावत् स्थास्यति
तस्य समीपं गच्छन्तु, परमेश् वरः वदति, यद्यपि यूयं कल्दीभिः सह युद्धं कुर्वन्ति, तथापि यूयं करिष्यन्ति
न सम्भवति।
32:6 यिर्मयाहः अवदत्, “प्रभुवचनं मम समीपम् आगतं यत्।
32:7 पश्य, तव मातुलस्य शाल्लुमस्य पुत्रः हनाईलः भवतः समीपम् आगमिष्यति।
कथयन्, अनथोथ्-नगरे मम क्षेत्रं क्रीणीत, तस्य अधिकारस्य कृते
मोचनं तव क्रेतुं।
32:8 अतः मम मातुलपुत्रः हनाएलः कारागारस्य प्राङ्गणे मम समीपम् आगतः
यथा परमेश् वरस् य वचनं मां अवदत् , अहं मम क्षेत्रं क्रीणीत
प्रार्थयतु, यत् अनाथोथ्-नगरे, यत् बेन्जामिन-देशे अस्ति, यतः
उत्तराधिकारः तव, मोक्षः च तव; तत् क्रीणीत
स्वस्य कृते। तदा अहं जानामि यत् एतत् परमेश् वरस् य वचनम् अस्ति।
32:9 अहं मम मातुलपुत्रस्य हनेएलस्य क्षेत्रं क्रीतवन्, यत् अनाथोथनगरे आसीत्।
सप्तदश शेकेल् रजतानि अपि धनं तौलितवान्।
32:10 अहं च प्रमाणं स्वीकृत्य मुद्रितवान्, साक्षिणः च गृहीतवान्, च
तस्मै धनं तुलासु तौलितवान्।
32:11 अतः अहं क्रयस्य प्रमाणं गृहीतवान्, उभयम् अपि यत् मुद्रितम् आसीत्
नियमानुसारं, यत् मुक्तं च आसीत्, तदनुसारं च।
32:12 अहं नेरियापुत्राय बरुकाय क्रयस्य प्रमाणं दत्तवान्।
मासेयायाः पुत्रः हनाईलस्य मम मातुलपुत्रस्य दृष्ट्या, तथा च
क्रयपुस्तकस्य सदस्यतां गृहीतवन्तः साक्षिणः उपस्थितिः,
कारागारस्य प्राङ्गणे उपविष्टानां सर्वेषां यहूदिनां पुरतः।
32:13 अहं तेषां पुरतः बारुक् आज्ञापितवान्।
32:14 इस्राएलस्य परमेश् वरः सेनापतिः परमेश् वरः एवं वदति। एतानि प्रमाणानि गृहाण, २.
क्रयस्य एतत् प्रमाणं यत् मुद्रितम् अस्ति, एतत् प्रमाणं च
यत् मुक्तं भवति; तानि च मृत्तिकापात्रे स्थापयित्वा ते स्थातुं शक्नुवन्ति
अनेकदिनानि।
32:15 यतः सेनापतिः परमेश् वरः इस्राएलस्य परमेश् वरः एवं वदति। गृहाणि क्षेत्राणि च
द्राक्षाक्षेत्राणि च अस्मिन् देशे पुनः धारयिष्यन्ति।
32:16 यदा मया क्रयस्य प्रमाणं बारुचस्य समक्षं प्रदत्तम्
नेरियापुत्र, अहं परमेश् वरं प्रार्थितवान्।
32:17 आहो भगवन्! पश्य त्वया स्वर्गं पृथिवीं च त्वया कृतम्
महाशक्तिः प्रसारितः बाहुः, न च किमपि अतिकठिनम्
त्वं: १.
32:18 त्वं सहस्रेषु प्रेम्णा प्रसादयसि, प्रतिकारयसि च
पितृणां अधर्मं तेषां पश्चात् स्वसन्ततिनां वक्षसि: the
महान्, पराक्रमी परमेश्वरः, सेनापतिः, तस्य नाम।
32:19 परामर्शे महान्, कार्ये च पराक्रमी, यतः तव नेत्राणि सर्वेषां प्रति उद्घाटितानि सन्ति
मनुष्यपुत्राणां मार्गाः, प्रत्येकं स्वमार्गानुसारं दातुं।
तस्य कर्मफलं च यथावत्।
32:20 येन मिस्रदेशे एतदर्थं चिह्नानि आश्चर्यं च स्थापितानि
दिने, इस्राएलदेशे च, अन्येषु च मनुष्येषु; तथा त्वां नाम कृतवान्, यथा
अस्मिन् दिने;
32:21 तव प्रजं इस्राएलं मिस्रदेशात् बहिः नीतवान्
चिह्नैः आश्चर्यैः च दृढहस्तेन प्रसारितेन च
बाहुतः बहिः, महता आतङ्केन च;
32:22 तेभ्यः एषा भूमिः दत्ता, या त्वया तेषां पितृभ्यः शपथं कृतम्
तान् दातुं क्षीरमधुप्रवाहिता भूमिः;
32:23 ते प्रविश्य तत् आधिपत्यं कृतवन्तः। किन्तु ते तव वाणीं न आज्ञापयन्ति स्म।
न च तव नियमेन चरति स्म; तव सर्वस्य ते किमपि न कृतवन्तः
तेभ्यः आज्ञापितवान्, अतः त्वया एतत् सर्वं दुष्टं कृतम्
तेषां उपरि : १.
32:24 पश्यन्तु पर्वताः, ते नगरं ग्रहीतुं नगरम् आगताः; पुरं च
दत्तः कल्दीयानां हस्ते, ये तस्य विरुद्धं युद्धं कुर्वन्ति, यतः
खड्गस्य दुर्भिक्षस्य च व्याधिस्य च, किं च त्वं
उक्तं कृतं भवति; त्वं च पश्यसि।
32:25 त्वं च मां उक्तवान्, हे भगवन्, धनेन क्षेत्रं क्रीणीत।
साक्षिणः च गृह्यताम्; नगरं हि हस्ते दत्तम्
कल्दीयाः।
32:26 ततः परमेश् वरस् य वचनं यिर्मयाहस् य समीपम् आगतं यत्।
32:27 पश्य, अहं परमेश्वरः, सर्वेषां मांसानां परमेश्वरः, किं किमपि अतिकठिनं वस्तु अस्ति
मम कृते?
32:28 अतः परमेश् वरः एवम् वदति। पश्य, अहम् एतत् नगरं ददामि
कल्दीयानां हस्ते, नबूकदनेस्सरस्य च हस्ते
बाबिलोन्, सः तम् गृह्णीयात्।
32:29 कल्दीयाः ये अस्य नगरस्य विरुद्धं युद्धं कुर्वन्ति ते आगत्य अग्निं प्रज्वालयिष्यन्ति
अस्मिन् नगरे, गृहैः सह दहन्तु, येषां छतानि सन्ति
बालाय धूपं दत्त्वा अन्येभ्यः पेयबलिदानं प्रक्षिपत्
देवाः, मां क्रोधं प्रेरयितुं।
32:30 यतः इस्राएल-सन्ततिः यहूदा-सन्ततिः च केवलं दुष्कृतं कृतवन्तः
यौवनात् मम पुरतः, यतः इस्राएलस्य सन्तानानां कृते एव अस्ति
तेषां हस्तकर्मणा मां क्रुद्धं कृतवान् इति परमेश् वरः वदति।
32:31 इदम् हि नगरम् मम क्रोधस्य मम च प्रलोभनरूपेण अभवत्
यस्मात् दिने ते तत् निर्मितवन्तः तस्मात् दिवसात् अद्यपर्यन्तं क्रोधः; यत् मया कर्तव्यम्
मम मुखात् पुरतः निष्कासयतु, .
32:32 इस्राएलस्य सन्तानानां च सर्वेषां दुष्टानां कारणात्
यहूदा यत् ते मम क्रोधं कर्तुं कृतवन्तः, ते तेषां राजानः।
तेषां राजपुत्राः, तेषां याजकाः, तेषां भविष्यद्वादिनो, यहूदादेशस्य जनाः च।
यरुशलेमनगरस्य निवासिनः च।
32:33 ते मम प्रति पृष्ठं कृतवन्तः, न तु मुखं, यद्यपि अहं उपदिष्टवान्
तान् प्रातः उत्थाय तान् उपदिशन्, तथापि ते न श्रुतवन्तः
उपदेशं प्राप्नुवन्तु।
32:34 किन्तु ते स्वघृणितवस्तूनि गृहे स्थापयन्ति, यत् मम इति उच्यते
नाम, तस्य दूषणम् ।
32:35 ते बालस्य उच्चस्थानानि निर्मितवन्तः, ये द्रोणिकायां सन्ति
हिन्नोमस्य पुत्रः, तेषां पुत्राणां कन्याणां च गमनाय
अग्निः मोलेकं प्रति; यत् मया तेभ्यः न आज्ञापितं, न च तत् प्रविष्टम्
मम मनः यत् ते एतत् घृणितम् कार्यं कुर्वन्ति, यहूदायाः पापं कर्तुं।
32:36 अतः इदानीं इस्राएलस्य परमेश् वरः परमेश् वरः इत् वम् वदति
एतत् नगरं यस्य विषये यूयं वदन्ति, ‘इदं तस्य हस्ते समर्पितं भविष्यति
खड्गेन दुर्भिक्षेण च व्याधिना च बाबिलोनराजः;
32:37 पश्यतु, अहं तान् सर्वेभ्यः देशेभ्यः सङ्गृहीष्यामि, यत्र मया निष्कासिताः
तान् मम क्रोधेन, मम क्रोधेन, महता क्रोधेन च; अहं च आनयिष्यामि
तान् पुनः अत्र गमिष्यामि, अहं तान् सुरक्षितान् निवासं करिष्यामि।
32:38 ते मम प्रजाः भविष्यन्ति, अहं च तेषां परमेश्वरः भविष्यामि।
32:39 अहं तेभ्यः एकं हृदयं, एकं मार्गं च दास्यामि, येन ते मम भयं कुर्वन्ति
नित्यं तेषां हिताय तेषां पश्चात् सन्तानानां च हिताय।
32:40 अहं तेषां सह शाश्वतं सन्धिं करिष्यामि यत् अहं न व्यावर्तयिष्यामि
तेभ्यः दूरं, तेषां हितं कर्तुं; किन्तु अहं तेषां हृदयेषु भयं स्थापयिष्यामि।
यत् ते मम न गमिष्यन्ति।
32:41 आम्, अहं तेषां हितं कर्तुं तान् आनन्दयिष्यामि, तान् रोपयिष्यामि च
एषा भूमिः निश्चयेन सर्वहृदयेन सर्वात्मना च।
32:42 यतः परमेश्वरः एवम् उक्तवान्। यथा मया एतत् सर्वं महत् दुष्टम् आनयितम्
एतत् प्रजाः, तथैव अहं तेषां उपरि यत् किमपि भद्रं प्रतिज्ञातं तत् आनयिष्यामि
ते।
32:43 अस्मिन् देशे क्षेत्राणि क्रीतानि भविष्यन्ति, यस्मात् यूयं वदथ, एतत् निर्जनम् अस्ति
मनुष्यस्य पशुस्य वा विना; तत् कल्दीनां हस्ते दत्तम् अस्ति।
32:44 मनुष्याः धनेन क्षेत्राणि क्रीणन्ति, प्रमाणानि च गृह्णीयुः, मुद्रयिष्यन्ति च।
तेन बिन्यामीनदेशे, समीपस्थेषु स्थानेषु च साक्षिणः गृहाण
यरुशलेम, यहूदानगरेषु, नगरेषु च
गिरिषु, द्रोणिकनगरेषु च, नगरेषु च
दक्षिणे अहं तेषां बन्धनं प्रत्यागच्छामि इति परमेश् वरः वदति।