यिर्मयाहः
31:1 तस्मिन् एव काले अहं सर्वेषां कुलानां परमेश्वरः भविष्यामि
इस्राएलस्य ते मम प्रजाः भविष्यन्ति।
31:2 इति परमेश् वरः वदति, ये जनाः खड्गेन अवशिष्टाः आसन्, ते अनुग्रहं प्राप्नुवन्
प्रान्तरे; इस्राएलः अपि यदा अहं तस्य विश्रामं कर्तुं गतः।
31:3 परमेश् वरः मम समक्षं पूर्वं प्रकटितः यत् आम्, अहं त्वां प्रेम्णा कृतवान्
अनादिप्रेमेण, अतः अहं प्रेम्णा आकृष्टवान्
त्वा ।
31:4 पुनः अहं त्वां निर्मास्यामि, त्वं च निर्मितः भविष्यसि, हे इस्राएलस्य कुमारी।
त्वं पुनः स्तम्भैः अलङ्कृतः भविष्यसि, गमिष्यसि च
तेषां नृत्यानि ये आनन्दं कुर्वन्ति।
31:5 त्वं अद्यापि सामरियापर्वतेषु लताः रोपयसि
रोपयिष्यति, तानि सामान्यवस्तूनि भक्षयिष्यति।
31:6 यतः एप्रैमपर्वते रक्षकाः एकः दिवसः भविष्यति
क्रन्दतु, यूयं उत्तिष्ठ, वयं सियोननगरं अस्माकं परमेश्वरस्य समीपं गच्छामः।
31:7 यतः परमेश् वरः एवम् वदति; याकूबस्य कृते आनन्देन गायन्तु, मध्ये उद्घोषयन्तु
राष्ट्रप्रमुखाः, यूयं प्रचारयन्तु, स्तुवन्तु, वदन्तु, हे परमेश् वर, त्राहि
तव प्रजा, इस्राएलस्य अवशिष्टाः।
31:8 पश्य, अहं तान् उत्तरदेशात् आनयिष्यामि, ततः च तान् सङ्गृह्णामि
पृथिव्याः तटाः ताभिः सह अन्धाः पङ्गुः च स्त्री
गर्भेण सह प्रसवं कुर्वती च, महती सङ्घः
तत्र प्रत्यागमिष्यति।
31:9 ते रोदनैः आगमिष्यन्ति, अहं च याचनाभिः तान् नेष्यामि
तेषां जलनदीभिः सह ऋजुमार्गेण गमनं करिष्यति,
यस्मिन् ते ठोकरं न प्राप्नुयुः, यतः अहं इस्राएलस्य एप्रैमस्य च पिता अस्मि
इति मम प्रथमः ।
31:10 हे राष्ट्राणि, भगवतः वचनं शृणुत, द्वीपेषु च कथयन्तु
दूरं वदन्, यः इस्राएलं विकीर्णवान् सः तं सङ्गृह्य पालयिष्यति
तं यथा गोपालः स्वस्य मेषं करोति।
31:11 यतः परमेश् वरः याकूबं मोचितवान्, तस्य हस्तात् च तं मोचितवान्
तत् तस्मात् बलवत्तरम् आसीत्।
31:12 अतः ते सियोनस्य ऊर्ध्वतायां आगत्य गायन्ति, प्रवहन्ति च
एकत्र गोधूमस्य मद्यस्य च कृते भगवतः सद्भावाय
तैलं मेषस्य यूथस्य च बालकानां कृते तेषां प्राणानां च कृते
जलयुक्तं उद्यानं इव भविष्यति; न च पुनः किमपि शोकं करिष्यन्ति।
३१ - १३ - तदा कन्या नृत्ये रमयिष्यति कुमाराः वृद्धाः च
एकत्र, यतः अहं तेषां शोकं आनन्दरूपेण परिणमयिष्यामि, सान्त्वना च दास्यामि
तान्, तेषां दुःखात् आनन्दं कुरु।
31:14 अहं च पुरोहितानाम् आत्मानं मेदः, मम जनान् च तृप्तयिष्यामि
मम सद्भावेन तृप्तः भविष्यति इति परमेश् वरः वदति।
31:15 इति परमेश् वरः वदति। रामे वाणी श्रूयते शोचः कटुः |
रोदनं कुर्वन्; राहेलः स्वसन्ततिं प्रति रोदिति स्म तस्याः कृते सान्त्वनां न अस्वीकृतवती
बालकाः, यतः ते न आसन्।
31:16 एवम् उक्तवान् परमेश् वरः। रोदनं वाणीं निवर्तय, नेत्राणि च निवर्तय
अश्रुपातः, यतः तव कार्यस्य फलं प्राप्स्यति, इति परमेश् वरः वदति। ते च करिष्यन्ति
शत्रुभूमितः पुनः आगच्छन्तु।
31:17 तव अन्ते आशा अस्ति इति परमेश्वरः वदति, यत् तव बालकाः भविष्यन्ति
पुनः स्वसीमाम् आगच्छन्तु।
31:18 एप्रैमः एवं शोचन् मया अवश्यमेव श्रुतम्; त्वया दण्डितः
मां, अहं च दण्डितः अभवम्, यथा वृषभः युगस्य अभ्यस्तः: भ्रमतु
त्वं मां, अहं च व्यावृत्तः भविष्यामि; यतः त्वं मम परमेश् वरः असि।
31:19 अवश्यं ततः परं अहं पश्चात्तापं कृतवान्; तदनन्तरं च अहं आसम्
उपदिष्टः, अहं मम ऊरुं प्रहारितवान्, अहं लज्जितः अभवम्, आम्, भ्रमितः अपि अभवम्।
यतः अहं यौवनस्य निन्दां सहितवान्।
३१:२० एप्रैमः मम प्रियः पुत्रः वा ? सः प्रियः बालकः अस्ति वा ? यतः मया उक्तम्
तस्य विरुद्धं अहं तं अद्यापि स्मरामि, अतः मम आन्तराणि सन्ति
तस्य कृते व्याकुलः; अहं तस्मै अवश्यमेव दयां करिष्यामि इति परमेश् वरः वदति।
31:21 त्वां मार्गचिह्नानि स्थापयतु, उच्चानि राशौ कुरु, हृदयं स्थापयतु
राजमार्गः, यः मार्गः अपि त्वं गतः, पुनः व्यावर्तय, हे कुमारी
इस्राएल, पुनः एतानि तव नगराणि गच्छ।
31:22 कियत्कालं यावत् त्वं गमिष्यसि पश्चात्तापी कन्यायाः? भगवतः कृते
पृथिव्यां नूतनं वस्तु सृजति, स्त्री पुरुषं परिवेष्टयिष्यति।
31:23 इस्राएलस्य परमेश् वरः सेनापतिः परमेश् वरः एवं वदति। अद्यापि ते प्रयोक्ष्यन्ति
यहूदादेशे तस्य नगरेषु च एतत् वाक्यं यदा अहं करिष्यामि
तेषां बन्धनं पुनः आनयन्तु; भगवता त्वां आशीर्वादं ददातु, हे निवासस्थानम्
न्यायः, पवित्रतायाः पर्वतः च।
31:24 यहूदादेशे तस्य सर्वेषु नगरेषु च निवसति
एकत्र हे कृषकाः, ये च मेषैः सह गच्छन्ति।
31:25 मया हि श्रान्तात्मनः तृप्तः, मया च प्रत्येकं
दुःखी आत्मा।
31:26 ततः अहं जागरितः अपश्यम्; मम निद्रा मम मधुरा आसीत्।
31:27 पश्यतु, दिवसाः आगच्छन्ति, यदा अहं गृहं वपयिष्यामि
इस्राएलं यहूदावंशजं च मनुष्यवंशं, वंशजं च
नृपशु।
31:28 भविष्यति यथा मया तान् रक्षितम्, तथैव
उद्धृत्य, भङ्गयितुं च, पातयितुं च, नाशयितुं च, तथा च
पीडयति; तथा अहं तान् रक्षिष्यामि, निर्माणं कर्तुं, रोपयितुं च इति वदति
विधाता।
31:29 तेषु दिनेषु ते न पुनः वक्ष्यन्ति पितरः अम्लं खादितवन्तः
द्राक्षाफलं, बालदन्ताः च धारायां स्थापिताः।
31:30 किन्तु प्रत्येकं स्वधर्मस्य कारणेन म्रियते, यः कश्चित् भक्षयति
अम्लद्राक्षा, तस्य दन्ताः धारायां स्थापिताः भविष्यन्ति।
31:31 पश्यतु, दिवसाः आगच्छन्ति, यदा अहं नूतनं सन्धिं करिष्यामि
इस्राएलस्य वंशस्य, यहूदा-वंशस्य च सह।
31:32 न यथा मया तेषां पितृभिः सह दिने यत् सन्धिः कृता
यत् अहं तान् मिस्रदेशात् बहिः आनेतुं तान् हस्तेन गृहीतवान्;
यत् मम सन्धिं ते भङ्गयन्ति, यद्यपि अहं तेषां पतिः आसम्
परमेश् वरः ।
31:33 किन्तु एषः सन्धिः भविष्यति यः अहं गृहेण सह करिष्यामि
इजरायल्; तेषु दिनेषु परमेश् वरः वदति, अहं तेषु मम नियमं स्थापयिष्यामि
अन्तःभागाः, तेषां हृदयेषु च लिखन्तु; तेषां ईश्वरः च भविष्यति, च
ते मम प्रजाः भविष्यन्ति।
31:34 ते पुनः प्रत्येकं मनुष्यः स्वपरिजनं, प्रत्येकं स्वकीयं च न उपदिशन्ति
भ्राता, “प्रभुं विजानीहि, ते सर्वे मां ज्ञास्यन्ति, यतः
तेषु लघुतमं महत्तमं यावत्, इति परमेश् वरः वदति, यतः अहं इच्छामि
तेषां अधर्मं क्षमस्व, अहं तेषां पापं न पुनः स्मरिष्यामि।
31:35 इति परमेश् वरः यः सूर्यं दिवा प्रकाशं ददाति, सः च...
चन्द्रस्य नक्षत्राणां च नियमाः रात्रौ प्रकाशाय, यत्
समुद्रं विभजति यदा तस्य तरङ्गाः गर्जन्ति; सेनानां प्रभुः तस्य एव
नामः:
31:36 यदि ते नियमाः मम पुरतः गच्छन्ति तर्हि बीजः इति परमेश्वरः वदति
इस्राएलस्य अपि मम पुरतः राष्ट्रत्वं नित्यं निवर्तते।
31:37 इति परमेश् वरः वदति। यदि उपरि स्वर्गः प्रमेयः कर्तुं शक्यते, तथा च
पृथिव्याः आधाराणि अधः अन्वेषितानि, अहं सर्वान् अपि क्षिपामि
तेषां सर्वेषां कृते इस्राएलस्य वंशजः इति परमेश् वरः वदति।
31:38 पश्यन्तु, ये दिवसाः आगच्छन्ति, येषु नगरं निर्मितं भविष्यति, इति परमेश् वरः वदति
हनानीलगोपुरात् कोणद्वारपर्यन्तं परमेश् वरः।
३१:३९ परिमाणरेखा अद्यापि तस्य विरुद्धं पर्वतस्य उपरि गमिष्यति
गरेब, गोथं प्रति कम्पासं च करिष्यति।
31:40 मृतशरीराणां च भस्मस्य च सर्वस्य च द्रोणी
क्षेत्राणि किद्रोन-नद्याः यावत् अश्वद्वारस्य कोणं यावत्
पूर्वदिशि परमेश्वराय पवित्रं भविष्यति। न उद्धृतं भविष्यति
उपरि, न च क्षिप्तं पुनः सदा।