यिर्मयाहः
30:1 यिर्मयाहस्य समीपं यत् वचनं परमेश् वरात् आगतं यत्।
30:2 इस्राएलस्य परमेश् वरः परमेश् वरः एवं वदति, “सर्वं वचनं त्वां लिखतु।”
यत् अहं त्वां पुस्तके उक्तवान्।
30:3 यतः पश्यन्तु, दिवसाः आगच्छन्ति, यदा अहं पुनः आनयिष्यामि
मम प्रजानां इस्राएलस्य यहूदायाश्च बन्धनं, परमेश् वरः वदति, अहं च इच्छामि
तान् पितृभ्यः दत्तां भूमिं प्रति प्रत्यागन्तुं कुरु, ते च
तत् धारयिष्यति।
30:4 एतानि च वचनानि परमेश् वरः इस्राएलस्य विषये उक्तवान्
यहूदाविषये।
30:5 यतः परमेश् वरः एवम् वदति; वेपमानस्य, भयस्य च वाणीं वयं श्रुतवन्तः।
न च शान्तिस्य।
30:6 इदानीं पृच्छन्तु, पश्यन्तु किं मनुष्यः गर्भधारणं करोति? अतः कुरु
अहं प्रत्येकं पुरुषं कटिभागे हस्तं कृत्वा प्रसवग्रस्ता इव पश्यामि, तथा च
सर्वाणि मुखानि विवर्णतायां परिणमन्ति?
३०:७ हा ! सः हि दिवसः महान् अस्ति, येन तस्य सदृशः कोऽपि नास्ति
याकूबस्य क्लेशकालः, किन्तु सः तस्मात् उद्धारं प्राप्स्यति।
30:8 यतः तस्मिन् दिने भविष्यति इति सेनापतिः वदति यत् अहं
तव कण्ठात् तस्य युगं विदारयिष्यति, तव बन्धनं विदारयिष्यति,
परदेशिनः तस्य सेवां न करिष्यन्ति।
30:9 किन्तु ते स्वेश्वरस्य परमेश् वरस्य, तेषां राजा दाऊदस्य च सेवां करिष्यन्ति, यस्य अहं
तेषां कृते उत्थापयिष्यति।
30:10 अतः हे मम सेवक याकूब, मा भैषी इति परमेश् वरः वदति। न च भवन्तु
विक्षिप्तः, हे इस्राएल, यतः पश्य, अहं त्वां दूरतः तव वंशं च तारयिष्यामि
तेषां बन्धनभूमितः; याकूबः पुनः आगमिष्यति, भविष्यति च
विश्रामं कृत्वा शान्तं भव, कश्चित् तं भयभीतं न करिष्यति।
30:11 यतः अहं भवतः त्राणाय भवता सह अस्मि, यद्यपि अहं पूर्णं करोमि
यत्र मया त्वां विकीर्णं कृतं तत्र सर्वेषां राष्ट्राणां अन्तः तथापि अहं न करिष्यामि
पूर्णान्तं तव, किन्तु अहं त्वां परिमाणेन सम्यक् करिष्यामि, न गमिष्यामि
त्वं सर्वथा अदण्डितः।
30:12 यतः परमेश्वरः एवम् वदति, तव क्षतः असाध्यः, तव व्रणः च अस्ति
दुःखी ।
30:13 न कश्चित् तव प्रकरणं याचयितुम् अस्ति यत् त्वं बद्धः भवसि
चिकित्सा औषधानि नास्ति।
30:14 तव सर्वे कान्ताः त्वां विस्मृतवन्तः; ते त्वां न अन्विषन्ति; मम हि
क्षतवान् त्वां शत्रुव्रणेन, दण्डेन क
क्रूरः, तव अधर्मस्य बहुलतायाः कारणात्; यतः तव पापानि आसन्
वृद्ध।
30:15 किमर्थं त्वं स्वदुःखार्थं क्रन्दसि? तव दुःखम् असाध्यम् अस्ति
तव अधर्मस्य बहुलता, यतः तव पापानि वर्धितानि, मम अस्ति
एतानि त्वां कृतवान्।
30:16 अतः ये त्वां भक्षयन्ति ते सर्वे भक्ष्यन्ते; सर्वं च तव
प्रतिद्वन्द्विनः प्रत्येकं बन्धनं गमिष्यन्ति; ते च यत्
लुण्ठितं त्वां लुण्ठनं भविष्यति, यत् किमपि त्वां लभ्यते तत् सर्वं अहं दास्यामि
शिकारः ।
30:17 अहं त्वां स्वस्थतां स्थापयिष्यामि, तव व्रणान् च चिकित्सिष्यामि।
परमेश् वरः वदति; यतः ते त्वां बहिष्कृतम् आहूतवन्तः, एतत् इति
सियोन्, यम् कोऽपि न अन्वेषयति।
30:18 इति परमेश् वरः वदति। पश्य, अहं याकूबस्य बन्धनं पुनः आनयिष्यामि
तंबूः, तस्य निवासस्थानेषु दयां कुरु; नगरं च भविष्यति
स्वस्य राशौ निर्मितं, प्रासादं च यथावत् तिष्ठति
तस्य ।
30:19 तेभ्यः धन्यवादः तेषां वाणी च निर्गमिष्यति ये
आनन्दं कुरु, अहं तान् बहु करिष्यामि, ते अल्पाः न भविष्यन्ति; अहं करिष्यामि
तेषां महिमां कुरुत, ते अल्पाः न भविष्यन्ति।
30:20 तेषां बालकाः अपि पूर्ववत् भविष्यन्ति, तेषां सङ्घः अपि भविष्यति
मम पुरतः स्थापिताः भव, तान् पीडयन्तः सर्वान् दण्डयिष्यामि।
30:21 तेषां आर्यजनाः स्वतः एव भविष्यन्ति, तेषां राज्यपालः च भविष्यति
तेषां मध्ये प्रवर्तत; अहं च तं समीपं करिष्यामि, च
सः मम समीपं गमिष्यति, कस्य हि अयं हृदयं नियोजितवान्
मम समीपं गच्छतु? इति परमेश् वरः वदति।
30:22 यूयं मम प्रजा भविष्यथ, अहं च भवतः परमेश्वरः भविष्यामि।
30:23 पश्यतु, परमेश् वरस् य चक्रवातः क्रोधेन निरन्तरं गच्छति
भ्रामरी: दुष्टानां शिरसि दुःखेन पतति।
30:24 यावत् सः तत् न करोति तावत् परमेश् वरस् य उग्रः क्रोधः न प्रत्यागमिष् यति।
यावत् च सः स्वहृदयस्य अभिप्रायं न कृतवान्
यूयं तत् विचारयिष्यथ।