यिर्मयाहः
29:1 यिर्मयाहः भविष्यद्वादिना प्रेषितस्य पत्रस्य एतानि वचनानि सन्ति
यरुशलेमतः अपहृतानां प्राचीनानां अवशिष्टानां यावत्
बद्धानां याजकानाम्, भविष्यद्वादिनां, सर्वेषां जनानां च कृते
यं नबूकदनेस्सरः यरुशलेमतः बेबिलोननगरं प्रति बद्धवान् आसीत्;
२९:२ (तदनन्तरं यकोनिया राजा राज्ञी नपुंसकाः च...
यहूदा-यरुशलेम-राजकुमाराः, काष्ठकाराः, लोहाराः च आसन्
यरुशलेमतः प्रस्थितः;)
29:3 शाफनस्य पुत्रस्य एलासस्य, गेमरियायाः च हस्तेन
हिल्कियः, (यस्य समीपं यहूदाराजः सिदकिय्याहः बाबुलं प्रेषितवान्
बेबिलोनस्य राजा नबूकदनेस्सरः) कथयन्।
29:4 सनापतिः परमेश् वरः इस्राएलस्य परमेश् वरः सर्वेभ्यः सत् येभ्यः कथयति
हृताः बद्धाः, येभ्यः मया हृताः कृताः
यरुशलेमतः बेबिलोनपर्यन्तं;
29:5 गृहाणि निर्माय तेषु निवसन्तु। उद्यानानि च रोप्य फलं खादन्तु
तेषां;
29:6 यूयं भार्यान् गृहीत्वा पुत्रकन्यान् जनयन्तु। भवतः कृते च भार्याः गृह्यताम्
पुत्रान् भर्तृभ्यां देहि पुत्रान् पुत्रान् च
कन्याः; यथा युष्मान् तत्र वर्धयिष्यथ, न तु न्यूनीभवेथ।
29:7 यत्र मया भवन्तं नीतं तस्य नगरस्य शान्तिं अन्वेष्यताम्
बद्धान् दूरं कृत्वा तदर्थं परमेश् वरं प्रार्थयन्तु, यतः तस्य शान्तिं प्राप्नुवन्
किं युष्माकं शान्तिः भविष्यति।
29:8 यतः सेनापतिः, इस्राएलस्य परमेश्वरः एवम् वदति। मा तव
भवद्भिः मध्ये ये भविष्यद्वादिनाः भविष्यद्वादिनाश्च त्वां वञ्चयन्ति।
न च स्वप्नानि स्वप्नानि शृणुत।
29:9 ते मम नाम्ना युष्माकं प्रति मिथ्या भविष्यद्वाणीं कुर्वन्ति, अहं तान् न प्रेषितवान्।
इति परमेश् वरः वदति।
29:10 यतः परमेश् वरः एवम् वदति, सप्ततिवर्षेभ्यः परं सिद्धः भवतु
बाबिलोन् अहं त्वां गत्वा भवतः प्रति मम सद्वचनं करिष्यामि, in
भवन्तं अस्मिन् स्थाने प्रत्यागन्तुं कारणम्।
29:11 यतः अहं जानामि यत् अहं युष्मान् प्रति चिन्तयामि।
शान्तिविचाराः, न तु दुष्टस्य, भवतः अपेक्षितं अन्तं दातुं।
29:12 तदा यूयं मां आह्वयन्ति, गत्वा मां प्रार्थयिष्यन्ति, अहं च इच्छामि
युष्मान् शृणुत।
29:13 यदा यूयं सर्वैः सह मां अन्वेषयथ तदा मां अन्वेषयसि, मां च प्राप्स्यथ
तव हृदयम्।
29:14 अहं भवद्भ्यः लभ्यते इति परमेश् वरः वदति, अहं भवतः निवर्तयिष्यामि
बन्धनं, अहं त्वां सर्वराष्ट्रेभ्यः सर्वेभ्यः च सङ्गृहीष्यामि
यत्र मया युष्मान् प्रेषिताः, तत्र परमेश् वरः वदति। अहं च त्वां आनयिष्यामि
पुनः स्थाने यत्र मया त्वां बद्धं नीतं कृतम्।
29:15 यतः यूयं उक्तवन्तः यत् परमेश्वरः अस्मान् बेबिलोने भविष्यद्वादिनाम् उत्थापितवान्।
29:16 ज्ञातव्यं यत् सिंहासने उपविष्टस्य राज्ञः परमेश् वरः एवम् वदति
दाऊदस्य, अस्मिन् नगरे निवसतां सर्वेषां जनानां, भवतः च
ये भ्रातरः युष्माभिः सह बन्धने न गताः;
29:17 इति सेनापतिः वदति। पश्य, अहं तेषां उपरि खड्गं प्रेषयिष्यामि।
दुर्भिक्षं व्याधिं च नीचपिप्पली इव तान् करिष्यति, तत्
खादितुं न शक्यन्ते, ते एतावन्तः दुष्टाः।
29:18 अहं च तान् खड्गेन दुर्भिक्षेण च पीडयिष्यामि
व्याधिं, तान् सर्वेषु राज्येषु हर्तुं प्रदास्यति
पृथिवी शापं विस्मयं च श्वसनं च क
येषु राष्ट्रेषु मया तान् प्रेषिताः, तेषु सर्वेषु निन्दां कुरुत।
29:19 यतः ते मम वचनं न शृण्वन्ति इति परमेश् वरः वदति, यः अहम्
मम सेवकैः भविष्यद्वादिभिः तेषां समीपं प्रेषितः, प्रातः उत्थाय प्रेषयन्
ते; किन्तु यूयं श्रोतुं न इच्छन्ति इति परमेश् वरः वदति।
29:20 अतः यूयं सर्वे बन्धनजनाः, येषां अहं प्रभोः वचनं शृणुत
यरुशलेमतः बेबिलोनदेशं प्रेषितवन्तः।
29:21 एवं वदति सेनापतिः, इस्राएलस्य परमेश्वरः, अहाबस्य पुत्रस्य विषये
कोलायः, मासेयापुत्रस्य सिदकियायाः च, ये अनृतं भविष्यद्वाणीं कुर्वन्ति
त्वं मम नाम्ना; पश्य, अहं तान् हस्ते समर्पयिष्यामि
बेबिलोनस्य राजा नबूकदनेस्सरः; स च तान् युष्माकं दृष्टेः पुरतः हन्ति;
29:22 तेषां शापः सर्वैः यहूदादेशस्य बन्धनैः गृहीतः भविष्यति
ये बेबिलोनदेशे सन्ति, “परमेश् वरः त्वां सिदकियासदृशं कुरु।”
अहबः यं बाबिलोनराजः अग्नौ भृष्टवान्;
२९:२३ यतः ते इस्राएलदेशे दुष्टतां कृतवन्तः, कृतवन्तः च
व्यभिचारं प्रतिवेशिनः भार्याभिः सह मृषा वचनं उक्तवन्तः
नाम, यत् मया तान् न आज्ञापितम्; अहम् अपि जानामि, साक्षी च अस्मि,
इति परमेश् वरः वदति।
29:24 एवं त्वं नहेलेमीं शेमैयाम् अपि वदिष्यसि।
29:25 एवं वदति सेनापतिः, इस्राएलस्य परमेश्वरः, यतः त्वं
यरुशलेमनगरस्य सर्वेषां जनानां कृते तव नाम्ना पत्राणि प्रेषितवती।
मासेया याजकस्य पुत्रस्य सफन्यायाः सर्वपुरोहितस्य च।
इति वदन् ।
29:26 यहोयादा याजकस्य स्थाने परमेश् वरः त्वां याजकं कृतवान् यत्...
यूयं परमेश् वरस् य गृहे अध् यक्षाः भवेयुः
उन्मत्तः, स्वं भविष्यद्वादिं करोति, यत् त्वं तं निवेशयसि
कारागारे, स्टॉकेषु च ।
29:27 अतः त्वं किमर्थं अनाथोथनगरस्य यिर्मयाहं न भर्त्सितवान्, यः...
युष्माकं कृते स्वं भविष्यद्वादिं करोति?
29:28 अतः सः अस्मान् बाबिलोने प्रेषितवान् यत्, “एतत् बन्धनम् अस्ति।”
दीर्घः गृहाणि निर्माय तेषु निवसन्तु; उद्यानानि रोपयित्वा च खादन्तु
तेषां फलम् ।
29:29 ततः परं सोफनिया याजकः यिर्मयाहस्य कर्णेषु एतत् पत्रं पठितवान्
भविष्यद्वादिः ।
29:30 ततः परमेश् वरस् य वचनं यिर्मयाहस् य समीपम् आगतं यत्।
29:31 बन्धनवासिनां सर्वेषां कृते प्रेषयतु, यत् परमेश्वरः एवम् वदति
नहेल्मीयस्य शेमैया इत्यस्य विषये; यतः तस्य शेमैयाहः अस्ति
भविष्यद्वाणीं कृतवान्, अहं च तं न प्रेषितवान्, सः च युष्मान् क
असत्यम्u200c:
29:32 अतः परमेश् वरः एवम् वदति। पश्य, अहं शेमैयाहं दण्डयिष्यामि
नहेलेमी, तस्य वंशजः च, एतेषु निवसितुं तस्य पुरुषः न भविष्यति
जनाः; न च पश्येत यत् अहं मम प्रजानां कृते भद्रं करिष्यामि।
परमेश् वरः वदति; यतः सः परमेश् वरस् य विरुद्धं विद्रोहं उपदिष्टवान्।