यिर्मयाहः
28:1 तस्मिन् एव वर्षे राज्यस्य आरम्भे अभवत्
यहूदाराजः सिदकियः चतुर्थे वर्षे पञ्चमे मासे च तत्
अज़ूरस्य भविष्यद्वादिस्य पुत्रः हन्यायः गिबोनदेशीयः आसीत्
भगवतः गृहे याजकानाम् सर्वेषां च सान्निध्ये
जनाः इति वदन् ।
28:2 एवं वदति सेनापतिः, इस्राएलस्य परमेश्वरः, मम अस्ति
बाबिलोनराजस्य युगं भग्नवान्।
28:3 पूर्णवर्षद्वयेन अन्तः सर्वाणि पात्राणि पुनः अत्र आनयिष्यामि
यस्मात् परमेश् वरस् य गृहात् बाबिलोनराजा नबूकदनेस्सरः अपहृतवान्
एतस्मिन् स्थाने तान् बाबिलोनदेशं नीतवान्।
28:4 अहं यहोयाकीमराजस्य पुत्रं यकोनियां पुनः अत्र आनयिष्यामि
यहूदादेशस्य सर्वैः बद्धैः सह बाबिलोनदेशं गतैः सह, कथयति
परमेश् वरः, यतः अहं बाबिलोनराजस्य युगं भङ्गयिष् यामि।
28:5 ततः यिर्मयाहः भविष्यद्वादिः हाननिया भविष्यद्वादिनं सम्मुखे अवदत्
याजकानाम्, सर्वेषां जनानां सान्निध्ये च ये स्थिताः आसन्
भगवतः गृहम्, २.
28:6 यिर्मयाहः भविष्यद्वादिः अपि अवदत्, “आमेन्, परमेश् वरः एवम् कुरु, परमेश् वरः कुरु।”
तव वचनं यत् त्वं भविष्यद्वाणीं कृतवान्, तस्य पात्राणि पुनः आनेतुं
परमेश् वरस् य गृहं सर्वं च यत् किमपि बद्धं बाबिलोनतः नीतं भवति
एतत् स्थानम् ।
28:7 तथापि त्वं इदानीं शृणु एतत् वचनं यत् अहं तव कर्णयोः श्रोत्रयोः च वदामि
सर्वेषां जनानां कर्णाः;
28:8 ये भविष्यद्वादिना मम पूर्वं भवतः पूर्वं च आसन्, ते भविष्यद्वाणीं कृतवन्तः
बहूनां देशानाम्, महाराज्यानां च विरुद्धं युद्धस्य, अपि च
दुष्टस्य, व्याधिस्य च।
28:9 यः भविष्यद्वादिः शान्तिविषये भविष्यद्वाणीं करोति, यदा भविष्यद्वादिना वचनम्
भविष्यति, तदा भविष्यद्वादिः ज्ञास्यति यत् परमेश् वरः अस्ति
सत्यमेव तं प्रेषितवान्।
28:10 ततः हननिया भविष्यद्वादिः यिर्मयाहभविष्यद्वादिना युगं हृतवान्
कण्ठं, तत् च भङ्गयति।
28:11 हननिया सर्वेषां जनानां सम्मुखे उक्तवान्, “एवम् उक्तवान्।”
प्रभुः; तथापि अहं नबूकदनेस्सरस्य राजानस्य युगं भङ्गयिष्यामि
पूर्णवर्षद्वये सर्वेषां राष्ट्राणां कण्ठात् बेबिलोनः।
यिर्मयाहः भविष्यद्वादिः स्वमार्गं गतः।
28:12 ततः परं यिर्मयाहभविष्यद्वादिना भगवतः वचनं आगतं
हननिया भविष्यद्वादिना कण्ठात् युगं भग्नम् आसीत्
यिर्मयाहः भविष्यद्वादिः कथयन्।
28:13 गत्वा हननियां कथयतु, “ईश्वरः एवम् वदति। त्वया भग्नः
काष्ठस्य युगाः; त्वं तु तेषां कृते लोहयुग्मानि करिष्यसि।
28:14 यतः सेनापतिः परमेश् वरः इस्राएलस्य परमेश् वरः एवं वदति। मया युगं स्थापितं
एतेषां सर्वेषां राष्ट्राणां कण्ठे लोहस्य सेवां कर्तुं
बेबिलोनस्य राजा नबूकदनेस्सरः; ते तस्य सेवां करिष्यन्ति, मम च अस्ति
तस्मै क्षेत्रस्य पशवः अपि दत्ताः।
28:15 तदा यिर्मयाहः भविष्यद्वादिः हन्न्याहं भविष्यद्वादिनं अवदत्, “अधुना शृणु।
हननियाः; परमेश् वरः त्वां न प्रेषितवान्; किन्तु त्वं एतत् जनं करोषि
अनृते विश्वासः ।
28:16 अतः परमेश् वरः एवम् वदति। पश्य, अहं त्वां दूरतः क्षिपामि
पृथिव्याः मुखम् अस्मिन् वर्षे त्वं म्रियसे यतः त्वं उपदिष्टवान्
भगवतः विरुद्धं विद्रोहः।
28:17 अतः तस्मिन् एव वर्षे सप्तमे मासे हननिया भविष्यद्वादिः मृतः।