यिर्मयाहः
27:1 योशियाहस्य पुत्रस्य यहोयाकीमस्य शासनस्य आरम्भे
यहूदा यिर्मयाहस्य समीपं परमेश् वरात् एतत् वचनं गतः।
27:2 एवम् मां परमेश् वरः वदति। बन्धनानि युगानि च कृत्वा धारय
तव कण्ठः, २.
27:3 तान् एदोमराजस्य मोआबराजस्य च समीपं प्रेषयतु
अम्मोनीराजाय सोरराजाय च राजानम्
यरुशलेमनगरं प्रति ये दूताः आगच्छन्ति तेषां हस्तेन सिदोन
यहूदाराजः सिदकियः;
27:4 तान् आज्ञापयन्तु यत् ते स्वामिभ्यः कथयन्तु, “एवं वदति परमेश् वरः
सेनाः, इस्राएलस्य परमेश्वरः; एवं यूयं स्वामिनः वदथ;
27:5 मया पृथिवी, मनुष्यः, पशवः च पृथिव्यां निर्मिताः।
मम महाशक्त्या प्रसारितबाहुना च दत्तवान्
यस्य मम समीपता इव भासते स्म।
27:6 इदानीं मया एतानि सर्वाणि भूमिः नबूकदनेस्सरस्य हस्ते दत्तानि
बाबिलोनराजः, मम सेवकः; क्षेत्रस्य च पशवः मया दत्ताः
तं सेवितुं अपि।
27:7 सर्वाणि राष्ट्राणि तस्य पुत्रस्य पुत्रस्य च पुत्रस्य सेवां करिष्यन्ति यावत्
तस्य भूमिकालः एव आगच्छति, ततः बहवः राष्ट्राणि महान् राजानः च
तस्य आत्मनः सेवं करिष्यन्ति।
27:8 भविष्यति यत् राष्ट्रं राज्यं च यत् न करिष्यति
तस्यैव बेबिलोनराजस्य नबूकदनेस्सरस्य सेवां कुरुत, तत् न स्थापयिष्यति
तेषां कण्ठं बाबिलोनराजस्य युगस्य अधः, अहं तत् राष्ट्रं करिष्यामि
खड्गेन दुर्भिक्षेण च दण्डयतु इति परमेश्वरः वदति
व्याधिः यावत् अहं तस्य हस्तेन तान् भक्षितवान्।
27:9 अतः यूयं स्वभविष्यद्वादिनां वचनं न शृणुत, न च भवतः भविष्यद्वाणीनां, न च
स्वप्नदर्शिभ्यः न तव मोहिनीभ्यः, न च तव जादूगरेभ्यः, ये
युष्मान् कथयतु, यूयं बाबिलोनराजस्य सेवां न करिष्यथ।
27:10 ते युष्मान् स्वदेशात् दूरं दूरीकर्तुं युष्माकं प्रति अनृतं भविष्यद्वाणीं कुर्वन्ति। तथा
यथा अहं युष्मान् निष्कासयिष्यामि, यूयं च विनश्यन्ति।
27:11 किन्तु ये राष्ट्राणि स्वकण्ठं राज्ञः युगस्य अधः आनयन्ति
बाबिलोन्, तस्य सेवां कुरु, तान् स्वदेशे निश्चलं करिष्यामि।
परमेश् वरः वदति; तद् कृष्य तत्र निवसन्ति।
27:12 अहं यहूदाराजं सिदकियम् अपि एतानि सर्वाणि वचनानि उक्तवान्।
कथयन्, “बाबिलोनराजस्य युगस्य अधः युष्माकं कण्ठं आनयतु।”
तं तस्य प्रजां च सेवन्तु, जीवन्तु च।
27:13 त्वं किमर्थं म्रियसे त्वं च प्रजा च खड्गेन दुर्भिक्षेण च
यथा परमेश् वरः इच् छन् राष्ट्रं प्रति उक्तवान् तथा व्याधिना
न तु बेबिलोनराजस्य सेवां कुर्वन्ति?
27:14 अतः ये भविष्यद्वादिनां वचनं वदन्ति, तेषां वचनं मा शृणुत
यूयं वदन्, यूयं बेबिलोनराजस्य सेवां न करिष्यथ, यतः ते भविष्यद्वाणीं कुर्वन्ति क
भवद्भ्यः मृषा वदतु।
27:15 यतः मया तान् न प्रेषिताः इति परमेश् वरः वदति, तथापि ते मम मृषावादं कुर्वन्ति
नामः; यथा अहं युष्मान् बहिः निष्कासयामि, यूयं च नश्यन्ति, यूयं च
ये भविष्यद्वादिना युष्मान् प्रति भविष्यद्वाणीं कुर्वन्ति।
27:16 अहं च याजकान् सर्वान् जनान् च उक्तवान्, एवं वदामि
प्रभुः; भविष्यद्वादिनां वचनं मा शृणुत
यूयं वदन्, पश्य, भगवतः गृहस्य पात्राणि शीघ्रमेव भविष्यन्ति
बेबिलोनदेशात् पुनः आनयतु, यतः ते युष्मान् प्रति अनृतं भविष्यद्वाणीं कुर्वन्ति।
27:17 तान् मा शृणुत; बेबिलोनराजस्य सेवां कुरु, जीवतु च, अतः
किं एतत् नगरं विध्वस्तं भवेत् ?
27:18 किन्तु यदि ते भविष्यद्वादिः सन्ति, यदि च परमेश्वरस्य वचनं तेषां सह अस्ति तर्हि...
ते इदानीं सेनापतिं याचन्ते, यत् पात्राणि ये
भगवतः गृहे, राज्ञः गृहे च अवशिष्टाः सन्ति
यहूदा, यरुशलेमनगरे च बाबिलोनं मा गच्छतु।
27:19 यतः सेनापतिः स्तम्भानां विषये च एतत् वदति
समुद्रस्य आधाराणां विषये च अवशेषाणां विषये च
अस्मिन् नगरे ये पात्राणि तिष्ठन्ति, .
27:20 तत् बाबिलोनस्य राजा नबूकदनेस्सरः न गृहीतवान्
बद्धः यहूदाराजस्य यहोयाकीमस्य पुत्रः यकोनिया यरूशलेमतः
बेबिलोन, यहूदाया: यरुशलेमस्य च सर्वे आर्यजनाः;
27:21 आम्, एवं वदति सेनापतिः, इस्राएलस्य परमेश्वरः, तस्य विषये
पात्राणि ये भगवतः गृहे, गृहे च तिष्ठन्ति
यहूदादेशस्य यरुशलेमस्य च राजा;
27:22 ते बाबिलोननगरं नीताः भविष्यन्ति, तत्र ते दिवसपर्यन्तं भविष्यन्ति
अहं तान् आगच्छन्ति इति परमेश् वरः वदति; तदा अहं तान् उत्थापयिष्यामि, च
तान् अस्मिन् स्थाने पुनः स्थापयतु।