यिर्मयाहः
26:1 योशियाहस्य पुत्रस्य यहोयाकीमस्य शासनकालस्य आरम्भे
यहूदाः परमेश् वरात् एतत् वचनं आगतः।
26:2 इति परमेश् वरः वदति; भगवतः गृहस्य प्राङ्गणे स्थित्वा वदतु
यहूदादेशस्य सर्वेभ्यः नगरेभ्यः, ये परमेश् वरस् य गृहे आराधना कर्तुम् आगच्छन्ति।
यत्किमपि वचनं अहं त्वां तान् वक्तुं आज्ञापयामि; न्यूनीकरोति न क
शब्दः:
26:3 यदि एवम् अस्ति तर्हि ते शृण्वन्ति, प्रत्येकं जनं स्वदुष्टमार्गात् निवर्तयिष्यन्ति, यत् अहं...
पश्चात्तापं कुरु दुष्टात्, यत् अहं तेषां कृते कर्तुम् इच्छामि, यस्मात् कारणात्
तेषां कर्मणां दुष्टता।
26:4 त्वं तान् वक्ष्यसि, परमेश् वरः एवम् वदति। यदि यूयं न करिष्यथ
मम नियमेन चरितुं शृणुत, यत् मया युष्माकं समक्षं स्थापितं।
26:5 मम दासानां भविष्यद्वादिनां वचनं श्रोतुं, येषां समीपं मया प्रेषितम्
यूयं प्रातः उत्थाय प्रेषयन्तौ, किन्तु यूयं न श्रुतवन्तः;
26:6 तदा अहम् इदं गृहं शिलो इव करिष्यामि, इदं नगरं शापं करिष्यामि
पृथिव्याः सर्वेभ्यः राष्ट्रेभ्यः।
26:7 अतः याजकाः भविष्यद्वादिनाश्च सर्वे जनाः यिर्मयाहस्य वचनं श्रुतवन्तः
भगवतः गृहे एतानि वचनानि वदन्।
26:8 यदा यिर्मयाहः तत् सर्वं वक्तुं समाप्तवान्
परमेश् वरः तम् आज्ञां दत्तवान् यत् सः सर्वान् जनान् वदेत् यत्...
याजकाः भविष्यद्वादिभिः च सर्वे जनाः तं गृहीतवन्तः, त्वं करिष्यसि
अवश्यं म्रियन्ते।
26:9 किमर्थं त्वं भगवतः नाम्ना भविष्यद्वाणीं कृतवान्, एतत् गृहम्
शिलो इव भविष्यति, एतत् नगरं निर्जनं भविष्यति
निवासी? सर्वे जनाः यिर्मयाहस्य विरुद्धं 1990 तमे वर्षे समागताः आसन्
भगवतः गृहम्।
26:10 यदा यहूदाराजकुमाराः एतानि श्रुत्वा ततः आगताः
राज्ञः गृहं परमेश् वरस् य गृहं प्रति उपविशत्
परमेश् वरस् य गृहस्य नूतनद्वारं।
26:11 ततः याजकाः भविष्यद्वादिनाश्च राजपुत्रेभ्यः सर्वेभ्यः च उक्तवन्तः
जनाः कथयन्ति स्म, अयं मनुष्यः मृत्योः योग्यः अस्ति; यतः सः भविष्यद्वाणीं कृतवान्
अस्य नगरस्य विरुद्धं यथा कर्णैः श्रुतम्।
26:12 ततः यिर्मयाहः सर्वान् प्रधानान् सर्वान् जनान् च अवदत्।
परमेश् वरः मां अस् य गृहस् य, अस् य नगरस् य च विषये भविष्यद्वाणीं कर्तुं प्रेषितवान्
यत्किमपि वचनं यूयं श्रुतवान्।
26:13 अतः इदानीं स्वमार्गान् कर्माणि च संशोधय, तस्य वाणीं च आज्ञापयतु
परमेश् वरः तव परमेश् वरः; परमेश् वरः तस् य दुष् टात् पश् चात्तापं करिष्यति
भवतः विरुद्धं उच्चारितम्।
26:14 अहं तु पश्य, अहं भवतः हस्ते अस्मि, यथा हितं दृश्यते तथा मया सह कुरु
भवद्भिः सह मिलन्तु।
26:15 किन्तु यूयं निश्चयेन ज्ञातव्यं यत् यदि मां हन्ति तर्हि अवश्यमेव
निर्दोषं रक्तं स्वस्य उपरि, अस्य नगरस्य उपरि, उपरि च आनयन्तु
तत्र निवसन्तः, यतः परमेश् वरः मां युष् माकं समीपं प्रेषितवान्
एतानि सर्वाणि वचनानि कर्णयोः वदतु।
26:16 तदा राजपुत्राः सर्वे जनाः च याजकान् प्रति च अवदन्
भविष्यद्वादिनाम्; अयं मनुष्यः मृत्योः योग्यः नास्ति, यतः सः अस्मान् मृत्यवे उक्तवान्
अस्माकं परमेश्वरस्य परमेश् वरस् य नाम।
26:17 ततः केचन भूमिवृद्धाः उत्थाय सर्वान् उक्तवन्तः
जनसभा इति वदन् ।
26:18 यहूदाराजस्य हिजकियाहस्य काले मोरास्थी मीका भविष्यद्वाणीं कृतवान्।
यहूदादेशस्य सर्वान् जनान् उक्तवान्, “एवं वदति परमेश् वरः।”
गणाः; सियोनः क्षेत्रवत् कर्षितः भविष्यति, यरुशलेमः च भविष्यति
राशीः, गृहस्य च पर्वतः यथा वने उच्चस्थानानि।
26:19 किं यहूदाराजः हिजकिय्याहः सर्वः यहूदा च तं सर्वथा मारितवान्? अकरोत् सः
परमेश् वरं मा भयात, परमेश् वरं प्रार्थितवान्, परमेश् वरः तं पश्चात्तापं कृतवान्
तेषां विरुद्धं यत् दुष्टं उक्तवान्? एवं वयं क्रयणं कुर्मः
अस्माकं प्राणानां विरुद्धं महत् दुष्टम्।
26:20 एकः पुरुषः अपि परमेश् वरस् य नाम्नः भविष्यद्वाणीम् अकरोत्, सः उरियाः आसीत्
किर्जातीयेरिमनगरस्य शेमैयाया: पुत्र:, यः अस्य नगरस्य विरुद्धं भविष्यद्वाणीं कृतवान्
यिर्मयाहस्य सर्ववचनानुसारम् अस्य देशस्य विरुद्धं च।
26:21 यदा राजा यहोयाकीमः सर्वैः वीर्यैः सह सर्वैः च...
राजपुत्राः तस्य वचनं श्रुत्वा राजा तं वधं कर्तुम् इच्छति स्म, किन्तु कदा
उरियाहः तत् श्रुत्वा भयभीतः भूत्वा पलाय्य मिस्रदेशं गतः।
26:22 ततः राजा यहोयाकीमः मिस्रदेशं प्रति पुरुषान् प्रेषितवान्, तेषां पुत्रः एल्नाथनः
अच्बोर्, तेन सह केचन जनाः मिस्रदेशं प्रति।
26:23 ते उरियां मिस्रदेशात् बहिः आनयन्तः तस्य समीपं नीतवन्तः
यहोयाकीम राजा; यः तं खड्गेन हत्वा मृतशरीरं क्षिपत्
सामान्यजनानाम् समाधिषु ।
26:24 तथापि शाफनपुत्रस्य अहिकामस्य हस्तः यिर्मयाहस्य समीपे आसीत्।
यत् ते तं प्रजानां हस्ते न दास्यन्ति यत् ते तं स्थापयितुं शक्नुवन्ति
मृत्यु।