यिर्मयाहः
25:1 यिर्मयाहस्य समीपं यत् वचनं आगतं यत् यहूदादेशस्य सर्वेषां जनानां विषये
यहूदाराजस्य योशियाहस्य पुत्रस्य यहोयाकीमस्य चतुर्थवर्षं तत्
बेबिलोनराजस्य नबूकदनेस्सरस्य प्रथमवर्षम्;
25:2 यिर्मयाहः भविष्यद्वादिः सर्वेभ्यः यहूदाजनेभ्यः उक्तवान्,...
यरुशलेमदेशवासिनां सर्वान् प्रति उक्तवान्।
25:3 यहूदाराजस्य आमोनस्य पुत्रस्य योशियाहस्य त्रयोदशवर्षात् अपि
अद्यपर्यन्तं तत् त्रिविंशतिवर्षं वचनम्
प्रभुः मम समीपम् आगतः, अहं च युष्मान् उक्तवान्, प्रातः उत्थाय च
वदन्; किन्तु यूयं न श्रुतवन्तः।
25:4 ततः परमेश् वरः युष् माकं समीपं सर्वान् स् व सेवकान् भविष्यद्वादिनान् उत्तिष्ठन् प्रेषितवान्
पूर्वं तान् प्रेषयन् च; किन्तु यूयं न श्रुतवन्तः, न च कर्णं प्रवृत्ताः
श्रोतुं ।
25:5 ते अवदन्, यूयं प्रत्येकं स्वदुष्टमार्गात्, पुनः
युष्माकं कर्मणां दुष्कृतं, यस्मिन् देशे परमेश् वरः दत्तवान्, तस्मिन् देशे निवसन्तु
युष्मान् पितृभ्यश्च नित्यं नित्यं।
25:6 मा च अन्यदेवानाम् अनुसरणं कृत्वा तान् सेवितुं तान् पूजयितुं च
हस्तकर्मणा मां मा क्रुद्धं कुरु; अहं च त्वां करिष्यामि
न क्षतिः।
25:7 तथापि यूयं मम वचनं न श्रुतवन्तः इति परमेश् वरः वदति। येन यूयं प्रकोपयथ
मां क्रोधं कर्तुं हस्तकर्मभिः स्वस्य क्षतिं कर्तुं।
25:8 अतः सेनापतिः एवम् वदति। यतः यूयं मम न श्रुतवन्तः
शब्दाः,
25:9 पश्य, अहं उत्तरस्य सर्वान् कुलान् प्रेषयित्वा गृह्णामि इति वदति
परमेश् वरः, मम दासः बाबिलोनराजः नबूकदनेस्सरः च आनयिष्यति
ते अस्याः देशस्य विरुद्धं, तत्रवासिनां च विरुद्धं, विरुद्धं च
एतानि सर्वाणि राष्ट्राणि परितः, तान् सर्वथा नाशयिष्यन्ति, करिष्यन्ति च
तेषां विस्मयः, श्वसनं च, नित्यं विनाशः च।
25:10 अपि च तेभ्यः आनन्दस्य वाणीं गृह्णामि, तस्य वाणीं च
आनन्दः, वरस्य वाणी, वधूस्वरः च, the
चक्कीपाषाणानां शब्दः, दीपकस्य च प्रकाशः।
25:11 इयं सर्वा भूमिः विनाशः विस्मयश्च भविष्यति। तथा
एतानि राष्ट्राणि सप्ततिवर्षेभ्यः बेबिलोनराजस्य सेवां करिष्यन्ति।
25:12 सप्ततिवर्षेषु सिद्धे सति अहं...
बेबिलोनराजं तस्य राष्ट्रं च दण्डयिष्यति इति परमेश् वरः वदति यतः
तेषां अधर्मं कल्दीनां च भूमिं च निर्मास्यन्ति
नित्यं निर्जनाः ।
25:13 अहं च तस्याः भूमिं प्रति मम सर्वाणि वचनं आनयिष्यामि यत् मया उक्तम्
तस्य विरुद्धं यत् किमपि अस्मिन् ग्रन्थे लिखितं यत् यिर्मयाहस्य अस्ति
सर्वेषां राष्ट्राणां विरुद्धं भविष्यद्वाणीं कृतवान्।
25:14 यतः बहवः राष्ट्राणि महान् राजानः च तेषां सेवां करिष्यन्ति।
तेषां कर्मणानुसारेण च प्रतिकारं करिष्यामि
स्वहस्तकर्माणि।
25:15 यतः इस्राएलस्य परमेश् वरः परमेश् वरः मम समक्षं वदति। अस्य मद्यचषकं गृहाण
मम हस्ते क्रोधं कुरु, यस्मै अहं त्वां प्रेषयामि, तान् सर्वान् राष्ट्रान् कुरु
तत् पिबन्तु ।
25:16 ते च खड्गस्य कारणेन पिबन्ति, विचलिताः च भविष्यन्ति, उन्मत्ताः च भविष्यन्ति
यत् अहं तेषु प्रेषयिष्यामि।
25:17 ततः अहं परमेश् वरस् य हस्ते चषकं गृहीत्वा सर्वान् राष्ट्रान् कृतवान्
यस्मै परमेश् वरः मां प्रेषितवान्, तस् य समीपं पिबतु।
25:18 यरुशलेमः यहूदानगरस्य नगराणि तस्य राजानः च...
तस्य राजपुत्रान् विनाशं विस्मयम् अण्
श्वसनं, शापं च; यथा अद्यत्वे;
25:19 मिस्रदेशस्य राजा फारो, तस्य दासाः, तस्य राजपुत्राः, तस्य सर्वे च
जनाः;
25:20 सर्वे मिश्रिताः जनाः, उजदेशस्य सर्वे राजानः, सर्वे च
पलिष्टीनां देशस्य राजानः, अश्कलोनः, अजाहः, तथा च
एक्रोनः अश्दोदस्य च अवशिष्टाः।
25:21 एदोमः, मोआबः, अम्मोनसन्ततिः च।
25:22 सोरस्य सर्वे राजानः, सिदोनस्य सर्वे राजानः, राजानः च
समुद्रात् परे ये द्वीपाः, २.
25:23 देदानं तेमा च बुजं च सर्व्वं परमकोणेषु च।
25:24 अरबराजाः सर्वे च मिश्रितजनराजाः
ये मरुभूमिं निवसन्ति, २.
25:25 जिमरीराजाः सर्वे एलामराजाः सर्वे राजानः च
मादीनां, २.
25:26 उत्तरस्य च सर्वे राजानः दूरसमीपतः परस्परं सर्वे च
जगतः राज्यानि ये पृथिव्याः उपरि सन्ति: तथा च
तेषां पश्चात् शेषखराजः पिबति।
25:27 अतः त्वं तान् वदसि, एतत् वदति सेनापतिः
इस्राएलस्य परमेश्वरः; पिबन्तु मत्ताः भवन्तु, स्फुटन्तु, पतन्तु, उत्तिष्ठन्तु च न
अधिकं, यस्मात् खड्गेन अहं युष्माकं मध्ये प्रेषयिष्यामि।
25:28 भविष्यति, यदि ते तव हस्ते चषकं पानार्थं न गृह्णन्ति।
तदा त्वं तान् वक्ष्यसि, ‘एवं वदति सेनापतिः। यूयं करिष्यथ
अवश्यं पिबन्तु।
25:29 अहं हि मम नाम्ना नगरे दुष्टतां आनेतुं आरभन्ते।
किं च यूयं सर्वथा अदण्डिताः भवेयुः? यूयं अदण्डिताः न भवेयुः, यतः अहं
सर्वान् पृथिवीवासिनां उपरि खड्गं आह्वयिष्यति इति वदति
सेनानां प्रभुः।
25:30 अतः त्वं तान् सर्वान् वचनं भविष्यद्वाणीय तान् वद।
परमेश् वरः ऊर्ध्वतः गर्जति, स्वपवित्रात् च स्वरं वदिष् यति
निवासः; सः स्वनिवासस्थाने प्रबलतया गर्जति; स दास्यति क
द्राक्षाफलं पदाति इव सर्वेषां निवासिनः विरुद्धं उद्घोषयन्तु
पृथ्वी।
25:31 पृथिव्याः अन्तपर्यन्तं कोलाहलः आगमिष्यति; यतः भगवतः क
राष्ट्रैः सह विवादः, सः सर्वान् मांसान् याचयिष्यति; दास्यति
खड्गपर्यन्तं दुष्टाः इति परमेश् वरः वदति।
25:32 इति सेनापतिः वदति, पश्य, दुष्टं राष्ट्रात् निर्गमिष्यति
राष्ट्रं, महाचक्रं च तटेभ्यः उत्थापितं भविष्यति
पृथ्वी।
25:33 तस्मिन् दिने भगवतः हताः पृथिव्याः एकस्मात् अन्तात् भविष्यन्ति
पृथिव्याः परान्ते अपि ते न शोचिष्यन्ति।
न सङ्गृहीतं, न दफनम्; ते भूमौ गोबराः भविष्यन्ति।
25:34 हे गोपालकाः कूजन्तु, क्रन्दन्ति च। भस्ममध्ये च भ्रमन्तु, यूयं
मेषस्य प्रधानः भवतः वधदिनानां कृते भवतः
विकीर्णाः सिद्ध्यन्ते; त्वं च सुखपात्रवत् पतिष्यथ।
25:35 गोपालानां च न पलायनस्य मार्गः भविष्यति, न च प्रधानस्य
पलायनार्थं समूहः ।
25:36 गोपालानाम् आक्रोशस्य वाणी, प्रधानस्य च कूजनम्
मेषसमूहः श्रूयते, यतः परमेश् वरः तेषां चरागाहं लुण्ठितवान्।
25:37 शान्तनिवासाः च उग्रक्रोधात् छिन्नाः भवन्ति
भगवतः।
25:38 सः सिंहवत् स्वस्य गुप्तं त्यक्तवान् यतः तेषां भूमिः निर्जनः अस्ति
पीडकस्य उग्रत्वात्, तस्य उग्रत्वात् च
क्रोध।