यिर्मयाहः
24:1 परमेश् वरः मां दर्शितवान्, पश्यतु, पिप्पलीपुटद्वयं तस्य पुरतः स्थापितं
भगवतः मन्दिरं, ततः परं बेबिलोनराजस्य नबूकदनेस्सरस्य आसीत्
यहूदाराजस्य यहोयाकीमस्य पुत्रं यकोनियां बद्धं नीत्वा
यरूशलेमतः यहूदाराजकुमाराः, काष्ठकारैः, लोहारैः च सह।
तान् बाबिलोनदेशं नीतवान् आसीत्।
24:2 एकस्मिन् टोपले अतीव उत्तमाः पिप्पलीः आसन्, यथा प्रथमं पक्वाः पिप्पलीः।
अपरस्य टोपले च अत्यन्तं दुष्टाः पिप्पलीः आसन्, ये खादितुं न शक्यन्ते स्म।
ते एतावन्तः दुष्टाः आसन्।
24:3 तदा परमेश्वरः मां अवदत्, यिर्मयाह त्वं किं पश्यसि? अहं च अवदम्, पिप्पलीः;
उत्तमाः पिप्पलीः, अतीव उत्तमाः; दुष्टं च, अति दुष्टं, यत् न भक्ष्यते,
ते एतावन्तः दुष्टाः।
24:4 पुनः परमेश्वरस्य वचनं मम समीपम् आगतं यत्।
24:5 इस्राएलस्य परमेश् वरः परमेश् वरः एवं वदति। यथा एते सुपिप्पलीः, अहं तथा करिष्यामि
ये यहूदाया: बद्धाः नीता: ये मम सन्ति, तान् स्वीकुर्वतु
अस्मात् स्थानात् कल्दीदेशं प्रति तेषां हिताय प्रेषितः।
24:6 अहं हि तेषु हिताय दृष्टिः स्थापयिष्यामि, तान् पुनः आनयिष्यामि
अस्य भूमिं प्रति, अहं तान् निर्मास्यामि, न तु तान् पातयिष्यामि; अहं च करिष्यामि
तान् रोपयन्तु, न तु उद्धृत्य।
24:7 अहं तेभ्यः हृदयं दास्यामि यत् ते मां ज्ञातुं शक्नुवन्ति यत् अहं परमेश् वरः अस्मि, ते च
मम प्रजा भविष्यामि, अहं च तेषां परमेश्वरः भविष्यामि, यतः ते पुनः आगमिष्यन्ति
मां सर्वहृदयेन।
24:8 यथा च दुष्टाः पिप्पलीः, ये खादितुं न शक्यन्ते, ते एवम् दुष्टाः सन्ति; नूनम्
एवं परमेश् वरः वदति, “तथा अहं यहूदाराजं सिदकियं तस्य च दास्यामि।”
राजपुत्राः, यरुशलेमस्य अवशेषाः च, ये अस्मिन् देशे अवशिष्टाः, तथा च
ये मिस्रदेशे निवसन्ति।
24:9 अहं तान् पृथिव्याः सर्वेषु राज्येषु दूरीकर्तुं प्रदास्यामि
तेषां आहतस्य कृते, निन्दा च सुभाषितं च, उपहासः शापः च भवितुम्, इ
सर्वाणि स्थानानि यत्र अहं तान् प्रेषयिष्यामि।
24:10 तेषु खड्गं दुर्भिक्षं व्याधिं च प्रेषयिष्यामि।
यावत् ते मया दत्ता भूमितः नश्यन्ति
तेषां पितरः।