यिर्मयाहः
23:1 धिक् ते गोपालकाः ये मम मेषान् नाशयन्ति विकीर्णयन्ति च
चरागाह ! इति परमेश् वरः वदति।
23:2 अतः इस्राएलस्य परमेश् वरः परमेश् वरः गोपालकानां विरुद्धं वदति यत्
मम जनान् पोषयतु; यूयं मम मेषसमूहं विकीर्णं कृत्वा तान् निष्कासितवन्तः, च
तान् न गतवन्तः, पश्य, अहं भवतः दुष्टतां पश्यामि
कर्माणि इति परमेश् वरः वदति।
23:3 अहं च मम मेषस्य अवशिष्टान् सर्वेभ्यः देशेभ्यः सङ्गृहीष्यामि यत्र अहं गच्छामि
तान् प्रेषितवन्तः, पुनः तेषां गुच्छेषु आनयिष्यन्ति च; ते च
फलदाः वर्धन्ते च।
23:4 अहं तेषां पोषणं करिष्यन्ति तेषां उपरि गोपालकाः स्थापयिष्यामि, ते च
न पुनः भयं करिष्यन्ति, न च विषादं प्राप्नुयुः, न च तेषां अभावः भविष्यति।
इति परमेश् वरः वदति।
23:5 पश्यन्तु, ये दिवसाः आगच्छन्ति, इति परमेश् वरः वदति, यदा अहं दाऊदस्य कृते क
धर्मशाखः, राजा च राज्यं करिष्यति, समृद्धः च भविष्यति, वधं च करिष्यति
न्यायः न्यायः च पृथिव्यां।
23:6 तस्य काले यहूदा उद्धारं प्राप्स्यति, इस्राएलः च सुरक्षितः निवसति
एतत् तस्य नाम यया सः अस्माकं धर्मः प्रभुः इति उच्यते।
23:7 अतः पश्यन्तु, ये दिवसाः आगच्छन्ति, ते न न करिष्यन्ति इति परमेश् वरः वदति
अधिकं वदन्ति, “यहो इस्राएलस्य सन्तानं बहिः नीतवान्, सः जीवति।”
मिस्रदेशस्य;
23:8 किन्तु, परमेश्वरः जीवति, यः बीजं पालितवान्, यः च वंशं नेतवान्
इस्राएलस्य गृहं उत्तरदेशात्, सर्वेभ्यः देशेभ्यः च
मया तानि चालितानि आसन्; ते च स्वदेशे निवसन्ति।
23:9 भविष्यद्वादिनां कारणात् मम अन्तः मम हृदयं भग्नम् अस्ति; मम सर्वाणि अस्थीनि
घट्ट्; अहं मत्तः इव, मद्येन जितस्य मनुष्यः इव अस्मि।
परमेश् वरस् य कारणात् तस् य पवित्रतायाः वचनेन च।
23:10 यतः भूमिः व्यभिचारिभिः परिपूर्णा अस्ति; भूमिशपथात् हि
शोकं करोति; प्रान्तरस्य प्रियस्थानानि शुष्यन्ति, तेषां च
पाठ्यक्रमः दुष्टः, तेषां बलं च न सम्यक्।
23:11 यतः भविष्यद्वादिः पुरोहितः च अपवित्रौ स्तः; आम्, मम गृहे मया लब्धम्
तेषां दुष्टता, इति परमेश् वरः वदति।
23:12 अतः तेषां मार्गः अन्धकारे स्खलिताः मार्गाः इव भविष्यन्ति।
ते वाहयिष्यन्ते तत्र पतन्ति, यतः अहं दुष्टतां आनयिष्यामि।”
तेषां दर्शनवर्षम् अपि परमेश् वरः वदति।
23:13 मया च सामरियादेशस्य भविष्यद्वादिषु मूर्खता दृष्टा। ते भविष्यद्वाणीं कृतवन्तः
बालः, मम इस्राएलजनस्य भ्रष्टतां कृतवान्।
23:14 यरुशलेमस्य भविष्यद्वादिषु अपि मया घोरं दृष्टम्, ते
व्यभिचारं कुर्वन्ति, अनृतं च गच्छन्ति, ते हस्तान् अपि दृढयन्ति
दुष्टाः, यत् कोऽपि स्वस्य दुष्टात् न प्रत्यागच्छति, ते सर्वे सन्ति
ते मम कृते सदोम इव, तत्रवासिनः अमोरा इव।
23:15 अतः सेनापतिः भविष्यद्वादिनां विषये एतत् वदति। पश्य, .
अहं तान् कृमिभिः पोषयिष्यामि, पित्तजलं च पिबिष्यामि।
यतः यरुशलेमस्य भविष्यद्वादिभ्यः सर्वेषु अशुद्धता प्रसृता
भूमिः ।
23:16 इति सेनापतिः वदति, “भविष्यद्वादिनां वचनं मा शृणुत।”
ये युष्मान् भविष्यद्वाणीं कुर्वन्ति, ते युष्मान् व्यर्थं कुर्वन्ति, ते स्वस्य दर्शनं वदन्ति
स्वहृदयेन न तु परमेश् वरस् य मुखात्।
23:17 ते मां अवहेलयन्तः अद्यापि वदन्ति, परमेश्वरः अवदत्, यूयं करिष्यन्ति
शान्तिं भवतु; ते च ये कश्चित् पश्चात् गच्छन्ति, तस्मै वदन्ति
कल्पना स्वहृदयस्य, न दुष्टं भवतः उपरि आगमिष्यति।
23:18 यतः को भगवतः परामर्शे स्थित्वा ज्ञात्वा च
तस्य वचनं श्रुतवान्? केन तस्य वचनं चिह्नितं श्रुत्वा?
23:19 पश्य, भगवतः चक्रवातः क्रुद्धः, दुःखदः अपि निर्गतः
भ्रामरी: दुष्टानां शिरसि दुःखदं पतति।
23:20 यावत् सः निष्पादयति तावत् यावत् परमेश् वरस्य क्रोधः न प्रत्यागमिष्यति
सः स्वहृदयविचारं कृतवान्, उत्तरदिनेषु यूयं करिष्यन्ति
सम्यक् विचार्यताम्।
23:21 मया एते भविष्यद्वादिनाः न प्रेषिताः, तथापि ते धावितवन्तः, अहं तान् न उक्तवान्।
तथापि ते भविष्यद्वाणीं कृतवन्तः।
23:22 किन्तु यदि ते मम परामर्शे स्थित्वा मम जनान् मम श्रवणं कृतवन्तः स्यात्
वचनं, तर्हि तेषां दुष्टमार्गात्, तः च तान् विवर्तयितव्यम् आसीत्
तेषां कर्मणां दुष्टता।
23:23 किं अहं समीपस्थः परमेश्वरः, दूरस्थः ईश्वरः न?
२३:२४ किं कश्चित् गुप्तस्थानेषु निगूहति यत् अहं तं न पश्यामि? इति
प्रभुः। किं स्वर्गं पृथिवीं च न पूरयामि? इति परमेश् वरः वदति।
23:25 भविष्यद्वादिभिः यत् उक्तं तत् मया श्रुतं यत् मम नाम्ना भविष्यद्वाणी मृषा भवति।
स्वप्नं मया स्वप्नं दृष्टम् इति वदन्।
23:26 कियत्कालं यावत् एतत् भविष्यद्वादिनां हृदये भविष्यति ये अनृतं भविष्यद्वाणी कुर्वन्ति?
आम्, ते स्वहृदयस्य वञ्चनस्य भविष्यद्वादिः सन्ति;
23:27 ये मन्यन्ते मम प्रजाः स्वप्नैः मम नाम विस्मरन्ति ये
ते प्रत्येकं पुरुषं स्वपरिजनं वदन्ति, यथा तेषां पितरः मम विस्मृतवन्तः
बालस्य नाम ।
23:28 यः भविष्यद्वादिः स्वप्नं पश्यति सः स्वप्नं कथयतु; यस्य च मम
वचनं, सः मम वचनं निष्ठया वदतु। गोधूमस्य कृते तृणं किम् ?
इति परमेश् वरः वदति।
२३ - २९ - किम् मम वचनं न वह्निवत् । परमेश् वरः वदति; मुद्गर इव च तत्
शिलाखण्डं खण्डयति?
23:30 अतः पश्य, अहं भविष्यद्वादिनां विरुद्धः अस्मि इति परमेश्वरः वदति
मम वचनं प्रत्येकं स्वपरिजनात्।
23:31 पश्य, अहं भविष्यद्वादिनां विरुद्धः अस्मि, ये स्वस्य उपयोगं कुर्वन्ति
जिह्वाभ्यां वदन् कथयति।
23:32 पश्यन्तु, अहं तेषां विरुद्धं अस्मि ये मिथ्यास्वप्नानां भविष्यद्वाणीं कुर्वन्ति, इति परमेश् वरः वदति।
तान् च वद, मम जनान् तेषां अनृतैः, तेषां च भ्रान्तिं कुरु
लाघवम्; तथापि अहं तान् न प्रेषितवान्, न आज्ञापितवान्, अतः ते करिष्यन्ति
एतेषां जनानां किमपि लाभः न भवति इति परमेश् वरः वदति।
23:33 यदा च एषः प्रजा वा भविष्यद्वादिः वा याजकः वा त्वां पृच्छति।
कथयन्, परमेश् वरस् य भारः किम्? तदा त्वं तान् वदिष्यसि।
कः भारः ? अहं युष्मान् अपि त्यक्ष्यामि इति परमेश् वरः वदति।
23:34 यथा च भविष्यद्वादिः, याजकः, प्रजा च, तत् वक्ष्यति।
भगवतः भारं, अहं तं पुरुषं तस्य गृहं च दण्डयिष्यामि।
23:35 एवं यूयं प्रत्येकं स्वपरिजनं प्रति, प्रत्येकं स्वस्वरूपं च वदथ
भ्राता, भगवता किं प्रत्युवाच? तथा च, भगवता किम् उक्तम्?
23:36 परमेश् वरस् य भारः यूयं पुनः न वदथ, यतः प्रत्येकस्य भारः
वचनं तस्य भारं भविष्यति; यतः यूयं जीवितानां वचनं विकृतवन्तः
परमेश् वरः, अस् माकं परमेश् वरस् य सेनायाः परमेश् वरस् य।
23:37 एवं त्वं भविष्यद्वादिनं वक्ष्यसि, भगवता त्वां किं प्रतिवचनम्?
तथा च, भगवता किम् उक्तम्?
23:38 किन्तु यतः यूयं वदन्ति, भगवतः भारः। अतः परमेश् वरः एवं वदति।
यतः यूयं वचनं वदन्ति, परमेश् वरस् य भारः मया प्रेषितः
यूयं प्रभोः भारं न वदथ।
23:39 अतः पश्यतु अहम् अपि भवन्तं सर्वथा विस्मरिष्यामि, अहं च विस्मरिष्यामि
त्वां नगरं च त्यक्त्वा मया भवद्भ्यः पितृभ्यः च दत्तं त्वां च क्षिपतु
मम सान्निध्यात् बहिः : १.
23:40 अहं च युष्माकं उपरि शाश्वतं अपमानं नित्यं च आनयिष्यामि
लज्जा, या न विस्मरिष्यते।