यिर्मयाहः
22:1 इति परमेश् वरः वदति; यहूदाराजस्य गृहं गत्वा,...
तत्र एतत् वचनं वदतु,
22:2 ततः कथयतु, हे यहूदाराज, यस्य उपरि उपविष्टः, परमेश्वरस्य वचनं शृणु
दाऊदस्य सिंहासनं त्वं, तव दासाः, तव प्रविशन्तः प्रजाः च
in एतेषां द्वारैः : १.
22:3 इति परमेश् वरः वदति। न्यायं धर्मं च कृत्वा मोचयन्तु
अत्याचारिणः हस्तात् लुण्ठितं, न च दुष्कृतं कुरु, न च कुरु
अपरिचिते पितृषु न विधवायां हिंसा न शाला
अस्मिन् स्थाने निर्दोषं रक्तम्।
22:4 यदि यूयं खलु एतत् कुर्वन्ति तर्हि द्वारैः प्रविशन्ति
अस्य गृहस्य राजानः दाऊदस्य सिंहासने उपविष्टाः रथैः आरुह्य
अश्वेषु च सः, तस्य भृत्यः, तस्य प्रजाः च।
22:5 किन्तु यदि यूयं एतत् वचनं न श्रोष्यन्ति तर्हि अहं स्वयमेव शपथं करोमि इति परमेश् वरः वदति।
यत् एतत् गृहं निर्जनं भविष्यति।
22:6 यतः यहूदाराजस्य गृहं प्रति परमेश् वरः एतत् वदति। त्वं गिलियद् असि
मम कृते लेबनानस्य च शिरः, तथापि अहं त्वां अवश्यमेव क
प्रान्तरं, नगराणि च येषु न निवसन्ति।
22:7 अहं भवतः विरुद्धं विनाशकान् सज्जीकरिष्यामि, प्रत्येकं स्वशस्त्रैः सह।
ते तव चितानि देवदाराणि छित्त्वा अग्नौ क्षिपन्ति।
22:8 अनेके राष्ट्राणि अस्य नगरस्य समीपं गमिष्यन्ति, ते च प्रत्येकं जनं वदिष्यन्ति
प्रतिवेशिनः प्रति, किमर्थम् अस्य महतः परमेश् वरः एवं कृतवान्
नगरी?
22:9 तदा ते उत्तरं दास्यन्ति यतः ते सन्धिं त्यक्तवन्तः
परमेश् वरः तेषां परमेश् वरः परमेश् वरः पूजयन् तस् य सेवां च अकरोत्।
22:10 यूयं मृतस्य कृते मा रोदिथ, तस्य शोचं न कुर्वन्तु, किन्तु यस्य कृते दुःखं रोदिथ
गच्छति, यतः सः पुनः न प्रत्यागमिष्यति, न च स्वजन्मदेशं पश्यति।
22:11 यतः परमेश् वरः योशियाहस् य पुत्रं शल्लुमं स्पृशन् एवम् वदति
यहूदा, यः तस्य पितुः योशियाहस्य स्थाने राज्यं कृतवान्, यः बहिः गतः
अस्य स्थानस्य; स पुनः तत्र न प्रत्यागमिष्यति।
22:12 सः तु तस्मिन् स्थाने म्रियते यत्र ते तं बद्धं नीतवन्तः,...
न पुनः एतां भूमिं द्रक्ष्यति।
22:13 धिक् यः अधर्मेण स्वगृहं निर्माति, तस्य च
कक्ष्याः गलत् द्वारा; यत् वेतनं विना प्रतिवेशिनः सेवां प्रयुङ्क्ते, तथा च
तस्य कार्यार्थं न ददाति;
22:14 तत् कथयति, अहं मम कृते विस्तृतं गृहं विशालं कक्षं च निर्मास्यामि, छिनत्ति च
तं खिडकीभ्यः बहिः; देवदारेन च सिलितः, चित्रितः च
सिन्दूर ।
22:15 किं त्वं देवदारे समीपं गच्छसि इति कारणेन राज्यं करिष्यसि? न तव
पिता खादति पिबति, न्यायं न्यायं च करोति, ततः साधु आसीत्
तेन सह?
22:16 सः दरिद्राणां, दीनानां च कारणं न्याययति स्म; तदा तस्य कुशलम् आसीत्।
किं मां ज्ञातुं एतत् न आसीत्? इति परमेश् वरः वदति।
22:17 किन्तु तव नेत्राणि हृदयं च न केवलं तव लोभस्य कृते च
निर्दोषं रक्तं पातुं, पीडनाय, हिंसायाः च कृते तत् कर्तुं।
22:18 अतः परमेश् वरः योशियस् य पुत्रस्य यहोयाकीमस् य विषये एतत् वदति
यहूदाराजः; अहो भ्राता इति न शोचयिष्यन्ति। वा,
आह भगिनी ! ते तस्य कृते न शोचयिष्यन्ति, आहो भगवन्! आह तस्य वा
महिमा !
22:19 सः गदस्य अन्त्येष्टनेन सह दफनः भविष्यति, आकृष्य बहिः क्षिप्यते
यरुशलेमस्य द्वारेभ्यः परं।
22:20 लेबनानदेशं गत्वा क्रन्दतु। बाशाननगरे च स्वरं उत्थाप्य ततः क्रन्दतु
the passages: सर्वे हि तव कान्ताः नष्टाः।
22:21 अहं त्वां भवतः समृद्धौ उक्तवान्; किन्तु त्वं उक्तवान्, अहं न श्रोष्यामि।
यौवनात् एव तव आज्ञां न आज्ञापयसि
ध्वनि।
22:22 वायुः भवतः सर्वान् गोपालकान् खादिष्यति, तव प्रेमिणः च अन्तः गमिष्यन्ति
बन्धनम्: अवश्यं तर्हि त्वं सर्वेषां सर्वेषां कृते लज्जितः लज्जितः च भविष्यसि
दुष्टता ।
22:23 हे लेबनाननिवासी यः देवदारवृक्षेषु नीडं करोति कथं
अनुग्रही भवसि यदा त्वयि दुःखानि आगच्छन्ति, स्त्रियाः इव पीडा
प्रसवम् !
22:24 यथा अहं जीवामि, परमेश्वरः वदति, यद्यपि कोनियाहः यहोयाकीमस्य राजा
यहूदा मम दक्षिणहस्ते चिह्नम् आसीत्, तथापि अहं त्वां ततः उद्धर्तुं इच्छामि।
22:25 अहं त्वां तव प्राणान् इच्छन्तानाम् हस्ते दास्यामि, तेषां हस्ते च
येषां मुखं त्वं भयासि, तेषां हस्ते अपि
बेबिलोनस्य राजा नबूकदनेस्सरः कल्दीयानां हस्ते च।
22:26 अहं त्वां तव मातरं च अन्यस्मिन् क्षिपामि
देशः यत्र यूयं न जातः; तत्रैव यूयं म्रियथ।
22:27 यस्मिं भूमिं प्रति प्रत्यागन्तुं इच्छन्ति, तत्र ते न करिष्यन्ति
निर्वतनम्।
22:28 किम् अयं मनुष्यः कोनियः अवहेलितः भग्नमूर्तिः अस्ति? किं सः पात्रं यस्मिन् नास्ति
आनन्दः? अतः ते तस्य वंशजः च बहिः निष्कासिताः, क्षिप्ताः च भवन्ति
यस्मिन् देशे ते न जानन्ति?
22:29 हे पृथिवी, पृथिवी, पृथिवी, भगवतः वचनं शृणु।
22:30 परमेश् वरः एवम् वदति, यूयं अस् य निष्पत् यम् अस् ति, अस् य पुरुषम् अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् ति, अस् माम् अस् ति, अस् माम् अस् ति, अस् माम् अस् ति, अस् माकं लिखत
तस्य काले समृद्धाः भवन्तु, यतः तस्य वंशजः कोऽपि उपविश्य समृद्धः न भविष्यति
दाऊदस्य सिंहासनं, यहूदादेशे पुनः शासनं कुर्वन्।