यिर्मयाहः
21:1 यदा राजा सिदकियाः प्रेषितवान् तदा परमेश् वरात् यिर्मयाहस्य समीपं यत् वचनं आगतं
तस्मै मल्कियापुत्रः पशूरः मासेयायाः पुत्रः सफनिया च
पुरोहितः इति वदन् ।
21:2 अस्माकं कृते भगवन्तं पृच्छतु। नबूकदनेस्सरस्य राजानः कृते
बेबिलोनः अस्माकं विरुद्धं युद्धं करोति; यदि एवम् अस्ति यत् परमेश् वरः अस्माभिः सह व्यवहारं करिष्यति
तस्य सर्वाश्चर्यकर्मानुसारं सः अस्मात् उपरि गन्तुम्।
21:3 ततः यिर्मयाहः तान् अवदत्, “सिदकियम् इत्यस्मै यूयं एवं वदथ।
21:4 इस्राएलस्य परमेश् वरः परमेश् वरः एवं वदति। पश्य, अहं शस्त्राणि प्रतिवर्तयिष्यामि
युद्धस्य यत् युष्माकं हस्ते अस्ति, येन यूयं राजानं प्रति युध्यथ
बेबिलोन्, कल्दीयानां च विरुद्धं ये युष्मान् भित्तिभिः बहिः व्याप्ताः सन्ति।
अहं तान् अस्य नगरस्य मध्ये संयोजयिष्यामि।
21:5 अहं च भवद्भिः सह प्रसारितहस्तेन क
बलवान् बाहुः क्रोधे अपि, क्रोधे च, महाक्रोधे च।
21:6 अहम् अस्य नगरस्य निवासिनः मनुष्यान् पशवान् च प्रहरिष्यामि
महाव्याधिना म्रियते।
21:7 ततः परं परमेश् वरः वदति, अहं यहूदाराजं सिदकियम् उद्धारयिष्यामि।
तस्य दासाः प्रजाः च ये च अस्मिन् नगरे अवशिष्टाः सन्ति तः
व्याधिः खड्गात् दुर्भिक्षात् च हस्ते
बेबिलोनस्य राजा नबूकदनेस्सरः तेषां शत्रुणां हस्ते च
तेषां प्राणान् याचकानां हस्ते सः तान् प्रहरति
खड्गधारेण सह; स तान् न क्षमयिष्यति, न च दयां करिष्यति,
न च दयां कुरु।
21:8 एतत् प्रजां त्वं वक्ष्यसि, परमेश् वरः एवम् वदति। पश्य, अहं स्थापयामि
भवतः पुरतः जीवनस्य मार्गः, मृत्युमार्गः च।
21:9 यः अस्मिन् नगरे तिष्ठति सः खड्गेन दुर्भिक्षेण च म्रियते।
व्याधिना च, किन्तु यः बहिः गत्वा पतति
ये कल्दीयाः युष्माकं व्याप्ताः सन्ति, ते सः जीविष्यति, तस्य जीवनं च भविष्यति
तं शिकाराय ।
21:10 यतः मया अस्य नगरस्य विरुद्धं दुष्टाय मुखं स्थापितं, न तु हिताय।
परमेश् वरः कथयति, तत् बाबिलोनराजस्य हस्ते दास्यति।
स च तद् अग्निना दहति।
21:11 यहूदाराजस्य गृहं स्पृश्य कथयतु, “यहस्य वचनं शृणुत
प्रभुः;
21:12 हे दाऊदस्य वंशजः परमेश्वरः एवम् वदति। प्रातःकाले न्यायं कुरु, २.
अत्याचारिणः हस्तात् लुण्ठितं तं मोचयतु, मा भूत्
मम क्रोधः अग्निवत् निर्गच्छति, दहति च यत् कोऽपि तम् शमयितुं न शक्नोति, यतः
तव कर्मणाम् अशुभम्।
21:13 पश्य अहं तव विरुद्धः, हे द्रोणीनिवासी, शिलायाश्च
समतलम् इति परमेश् वरः वदति; ये कथयन्ति, कः अस्माकं विरुद्धं अवतरति? यद्वा
अस्माकं निवासस्थानेषु प्रविशति?
21:14 किन्तु अहं युष्माकं कर्मफलं दण्डयिष्यामि इति वदति
प्रभुः, अहं तस्य वने अग्निं प्रज्वालयिष्यामि, तत् भविष्यति
तस्य परितः सर्वाणि वस्तूनि भक्षयन्तु।