यिर्मयाहः
19:1 इति परमेश् वरः कथयति, गत्वा कुम्भकारस्य मृत्तिकापुटं गृहीत्वा गृहाण
प्रजानां प्राचीनाः, पुरोहितानां च प्राचीनाः;
19:2 ततः हिन्नोमपुत्रस्य द्रोणीं गच्छतु, या प्रवेशद्वारे अस्ति
पूर्वद्वारस्य, तत्र प्रवक्ष्यामि यत् वचनं वक्ष्यामि।
19:3 ततः कथयतु, हे यहूदाराजाः निवासिनः च परमेश्वरस्य वचनं शृणुत
यरुशलेमस्य; सनापतिः परमेश् वरः इस्राएलस् य परमेश् वरः एवं वदति। पश्य अहम्
अस्मिन् स्थाने दुष्टं आनयिष्यति, यत् यः कश्चित् शृणोति, तस्य कर्णाः
टिङ्गल् करिष्यति।
19:4 यतः ते मां त्यक्त्वा एतत् स्थानं विरक्तवन्तः, कृतवन्तः च
तस्मिन् धूपं दहति स्म अन्येभ्यः देवेभ्यः, ये न ते न तेषां
पितरः ज्ञात्वा न यहूदाराजाः, एतत् स्थानं पूरितवन्तः
निर्दोषाणां रक्तेन सह;
19:5 ते बालस्य उच्चस्थानानि अपि निर्मितवन्तः, येन तेषां पुत्रान् दह्यन्ते
बालस्य होमबलिदानं मया न आज्ञापितं न च उक्तम्।
न च मम मनसि आगतं।
19:6 अतः पश्यतु, दिवसाः आगच्छन्ति इति परमेश् वरः वदति, यत् एतत् स्थानं भविष्यति
न पुनः तोफेत इति उच्यते, न हिन्नोमपुत्रस्य उपत्यका, अपितु The
वधस्य उपत्यका ।
19:7 अहम् अस्मिन् स्थाने यहूदा-यरुशलेमयोः परामर्शं शून्यं करिष्यामि।
अहं च तान् शत्रूणां पुरतः खड्गेन पतनं करिष्यामि, द्वारा च
तेषां प्राणान् इच्छन्तीनां हस्ताः, तेषां शवः च अहं दास्यामि
स्वर्गपक्षिणां पृथिव्याः पशूनां च मांसं भवितुं।
19:8 अहं च एतत् नगरं निर्जनं करिष्यामि, श्वसनं च करिष्यामि। प्रत्येकं यत्
गच्छति तस्मात् विस्मितः भविष्यति, सर्वव्याधिनाम् कारणात् च श्वसनं करिष्यति
तस्य ।
19:9 अहं तान् तेषां पुत्राणां मांसं मांसं च खादिष्यामि
तेषां कन्याः, ते च प्रत्येकं स्वमित्रस्य मांसं खादिष्यन्ति
व्याप्तिः संकीर्णता च येन तेषां शत्रवः अन्वेषकाः च
तेषां प्राणाः, तान् संकुचयिष्यति।
19:10 तदा त्वं सह गच्छतां पुरुषाणां दृष्टौ पुटं भङ्गयिष्यसि
त्वां, २.
19:11 तान् वक्ष्यति, “एवं वदति सेनापतिः। अपि च अहं करिष्यामि
इदं जनं नगरं च भङ्क्ते यथा कुम्भकारस्य पात्रं भङ्क्ते, तत्
पुनः स्वस्थतां कर्तुं न शक्नुवन्ति, ते तान् तोफेतनगरे यावत् दफनयिष्यन्ति
दफनस्थानं न भवतु।
19:12 अहम् अस्य स्थानस्य, निवासिनः च एवं करिष्यामि इति परमेश् वरः वदति
तस्मात्, एतत् नगरं तोफेतम् इति अपि कुरुत।
19:13 यरुशलेमस्य गृहाणि यहूदाराजानाम् गृहाणि च
तोफेतस्य स्थानं इव दूषितं भवतु, यतः सर्वेषां गृहेषु यस्य उपरि
छतानि तेषां सर्वेषां स्वर्गसमूहानां कृते धूपं दग्धं, अस्ति च
अन्येभ्यः देवेभ्यः पेयं प्रक्षिपत्।
19:14 ततः यिर्मयाहः तोफेततः आगतः यत्र परमेश् वरः तं प्रेषितवान् आसीत्
भविष्यवाणीं कुर्वन्ति; सः परमेश् वरस् य गृहस्य प्राङ्गणे स्थितवान्; सर्वेभ्यः च उक्तवान्
प्रजाः, २.
19:15 इस्राएलस्य परमेश् वरः सेनापतिः परमेश् वरः एवं वदति। पश्य, अहं आनयिष्यामि
अस्मिन् नगरे तस्याः सर्वेषु नगरेषु च सर्वं दुष्टं यत् मम अस्ति
तस्य विरुद्धं उच्चारितम्, यतः तेषां कण्ठाः कठिनाः, यत् ते
मम वचनं न शृणोतु।