यिर्मयाहः
18:1 यिर्मयाहस्य समीपं यत् वचनं परमेश् वरात् आगतं यत्।
18:2 उत्तिष्ठ कुम्भकारस्य गृहं गच्छ, तत्र अहं त्वां प्रेरयिष्यामि
मम वचनं शृणु।
18:3 ततः अहं कुम्भकारस्य गृहं गत्वा पश्यन् सः कार्यं कृतवान्
चक्राणां उपरि ।
18:4 मृत्तिकायाः यत् पात्रं सः निर्मितवान् तत् तस्य हस्ते क्षीणम् अभवत्
कुम्भकारः- अतः सः पुनः अन्यत् पात्रं कृतवान्, यथा कुम्भकारस्य कृते हितं दृश्यते स्म
तत् कर्तुं ।
18:5 तदा भगवतः वचनं मम समीपम् आगतं यत्।
18:6 हे इस्राएलवंशज, अहं भवद्भिः सह अयं कुम्भकारः इव कर्तुं न शक्नोमि? इति परमेश् वरः वदति।
पश्य यथा मृत्तिका कुम्भकारस्य हस्ते तथा यूयं मम हस्ते असि हे
इस्राएलस्य गृहम्।
18:7 कस्मिन् क्षणे अहं राष्ट्रविषये वदामि, क
राज्यं, उद्धर्तुं, अधः कर्षितुं च, तस्य नाशं कर्तुं च;
18:8 यदि तत् राष्ट्रं यस्य विरुद्धं मया उक्तं तत् तेषां दुष्टात् प्रत्यागच्छति तर्हि अहं
मया तेषां प्रति यत् दुष्टं कर्तुं चिन्तितम्, तस्य पश्चात्तापं करिष्यन्ति।
18:9 कस्मिन् क्षणे अहं राष्ट्रस्य विषये, क
राज्यं, तस्य निर्माणं रोपणं च कर्तुं;
18:10 यदि मम दृष्टौ दुष्कृतं करोति, मम वाणीं न आज्ञापयति तर्हि अहं पश्चात्तापं करिष्यामि
सद्गुणस्य, येन मया उक्तं यत् अहं तेषां लाभं करिष्यामि।
18:11 अतः इदानीं गत्वा यहूदाजनानाम्, निवासिनः च सह वदतु
यरुशलेमस्य विषये उक्तवान्, परमेश् वरः एवम् वदति। पश्य, अहं दुष्टं विरुद्धं स्थापयामि
यूयं युष्माकं विरुद्धं युक्तिं कल्पय, यूयं प्रत्येकं स्वतः पुनः प्रत्यागच्छ
दुष्टमार्गं, स्वमार्गान् स्वकर्माणि च भद्रं कुरु।
18:12 ते अवदन्, आशा नास्ति, किन्तु वयं स्वकीयान् कल्पान् अनुसृत्य गमिष्यामः।
वयं च प्रत्येकं स्वस्य दुष्टहृदयस्य कल्पनां करिष्यामः।
18:13 अतः परमेश् वरः एवम् वदति। युष्माकं याच्u200dछन्तु इदानीं विजातीयेषु कस्य अस्ति
एतादृशं वचनं श्रुतवान्, इस्राएलस्य कुमारी अतीव घोरं कार्यं कृतवती।
18:14 किं कश्चित् लेबनानस्य हिमं त्यक्ष्यति यत् तस्य शिलातः आगच्छति
क्षेत्रम्u200c? अन्यदेशाद् आगताः शीताः प्रवाहिताः जलाः वा भविष्यन्ति
परित्यक्तः?
18:15 यतः मम प्रजाः मां विस्मृतवन्तः, ते धूपं व्यर्थं दग्धवन्तः।
तेषां च मार्गेषु स्तब्धाः कृताः प्राचीनतः
मार्गाः, मार्गेषु गन्तुं, यथा न क्षिप्ताः;
18:16 तेषां भूमिं निर्जनं कर्तुं, नित्यं श्वसनं च कर्तुं। प्रत्येकं यत्
तत्र गच्छति विस्मितः भविष्यति, शिरः च भ्रमति।
18:17 अहं तान् पूर्ववायुना इव शत्रुणां पुरतः विकीर्णं करिष्यामि; अहं दर्शयिष्यामि
तेषां पृष्ठं, न तु मुखं, तेषां विपत्तिदिने।
18:18 तदा ते अवदन्, आगच्छतु, यिर्मयाहस्य विरुद्धं युक्तिं कल्पयामः। कृते
न याजकात् नियमः नश्यति, न च ज्ञानिनाम् उपदेशः, न च
भविष्यद्वादिना वचनम्। आगच्छ तं जिह्वाया प्रहरामः।
तस्य कस्मिंश्चित् वचने च न श्रावयामः।
18:19 हे परमेश् वर, मम विषये सावधानं कुरु, विवादकर्तृणां वाणीं शृणुत
मया सह ।
18:20 किं शुभाशुभस्य प्रतिकारः भविष्यति ? ते हि मम कृते गर्तं खनितवन्तः
आत्मा। स्मर्यतां यत् अहं भवतः पुरतः स्थितवान् तेषां कृते भद्रं वक्तुं च
तेभ्यः क्रोधं निवर्तय।
18:21 अतः तेषां बालकान् दुर्भिक्षे समर्प्य तेषां
खड्गबलेन रक्तम्; तेषां भार्याश्च शोकिताः भवन्तु
तेषां सन्तानाः, विधवाः च भवेयुः; तेषां पुरुषाणां वधः भवतु; अनुमतिं करोतु
तेषां युवकाः युद्धे खड्गेन हताः भवेयुः।
18:22 यदा त्वं सैन्यदलम् आनयसि तदा तेषां गृहेभ्यः आक्रोशः श्रूयते
सहसा तेषां उपरि, यतः ते मां ग्रहीतुं गर्तं खनित्वा निगूढवन्तः
मम पादयोः कृते जालम्।
18:23 तथापि, भगवन्, त्वं मम विरुद्धं तेषां सर्वान् परामर्शान् जानासि, क्षमस्व
न तेषां अधर्मं, न च तेषां पापं तव दृष्टौ अपमास्यतु, किन्तु अस्तु
ते तव पुरतः पतिताः भवन्तु; एवं तव काले तेषां सह व्यवहारं कुरु
क्रोध।