यिर्मयाहः
१७:१ यहूदायाः पापं लोहस्य लेखनीया, क
हीरकं तेषां हृदयस्य मेजस्य उपरि, शृङ्गेषु च उत्कीर्णम् अस्ति
भवतः वेदीनां;
17:2 यदा तेषां बालकाः स्ववेद्याः, स्ववनानां च समीपे स्मरन्ति
उच्चपर्वतेषु हरितवृक्षाः।
17:3 हे क्षेत्रे गिरि मम, अहं तव द्रव्यं सर्वं तव च दास्यामि
लूटार्थं निधिः, पापस्य उच्चस्थानानि च सर्वेषु तव
सीमाः ।
17:4 त्वं च स्वयम् अपि स्वस्य धरोहरस्य विच्छेदं करिष्यसि यत् अहं
त्वां दत्तवान्; अहं च त्वां देशे तव शत्रून् सेवनं करिष्यामि
यत् त्वं न जानासि, यतः यूयं मम क्रोधेन अग्निं प्रज्वलितवन्तः, यत्
सदा दहति।
17:5 इति परमेश् वरः वदति; यः मनुष्ये विश्वासं करोति, सृजति च सः शापितः भवतु
बाहुं मांसं कुरुत, यस्य हृदयं परमेश् वरात् विमुखं भवति।
17:6 सः हि मरुभूमिस्थः कूपः इव भविष्यति, कदा च न पश्यति
भद्रम् आगच्छति; किन्तु प्रान्तरे शुष्कस्थानेषु निवसति, in
लवणभूमिं न च निवसति।
17:7 धन्यः सः मनुष्यः यः परमेश् वरस् य विश् वासं करोति, यस्य आशां परमेश् वरः अस्ति
अस्ति।
17:8 सः हि जलसमीपे रोपितः वृक्षः इव भविष्यति, यः विस्तृतः भवति
तस्याः मूलं नदीतीरे, यदा उष्णता आगच्छति तदा न पश्यति, किन्तु तस्याः पत्रम्
हरितवर्णः भविष्यति; अनावृष्टिवर्षे च सावधानाः न भविष्यन्ति, न च
फलप्रदानं निवर्तयिष्यति।
17:9 हृदयं सर्वेभ्यः अपि वञ्चकं, अत्यन्तं दुष्टं च, को शक्नोति
जानाति?
17:10 अहं परमेश् वरः हृदयं विवेचयामि, प्रत्येकं जनान् दातुं लङ्घनानि परीक्षयामि
यथाविधि तस्य कर्मफलेन च।
17:11 यथा तीतरः अण्डेषु उपविश्य तान् न उत्पद्यते; अतः सः यत्
धनं प्राप्नोति, न तु अधिकारेण, तान् स्वस्य मध्ये त्यक्ष्यति
दिवसाः, तस्य अन्ते मूर्खः भविष्यति।
१७:१२ आदौ गौरवपूर्णं उच्चसिंहासनं अस्माकं पवित्रस्थानस्य स्थानम् अस्ति।
17:13 हे परमेश्वर, इस्राएलस्य आशा, ये त्वां परित्यजन्ति ते सर्वे लज्जिताः भविष्यन्ति,...
ये मम विमुखाः पृथिव्यां लिखिताः भविष्यन्ति, यतः ते
जीवितजलस्रोतः परमेश् वरं त्यक्तवन्तः।
17:14 हे भगवन् मां चिकित्सां कुरु, अहं स्वस्थः भविष्यामि; मां त्राहि, अहं च त्राता भविष्यामि।
त्वं हि मम स्तुतिः।
17:15 पश्यन्तु, ते मां वदन्ति, भगवतः वचनं कुत्र अस्ति? आगच्छतु
अधुना।
17:16 अहं तु भवतः अनुसरणं कर्तुं गोपालकत्वात् न त्वरितवान्।
न च मया दुःखददिनम् इष्टम्; त्वं जानासि: यत् बहिः आगतं
मम अधरस्य भवतः पुरतः एव आसीत्।
17:17 मम कृते भयङ्करः मा भव, त्वं मम आशा अशुभदिने।
17:18 ये मां पीडयन्ति ते लज्जिताः भवन्तु, किन्तु अहं मा लज्जितः भवेयम्।
ते विक्षिप्ताः भवन्तु, किन्तु अहं विक्षिप्तः न भवेयम्, तेषां उपरि आनयतु
अशुभदिनम्, द्विगुणविनाशेन च तान् नाशयतु।
17:19 एवम् मां परमेश् वरः अवदत् । गत्वा स्य सन्तानद्वारे तिष्ठतु
प्रजा, येन यहूदाराजाः प्रविशन्ति, येन ते गच्छन्ति
बहिः यरुशलेमस्य सर्वेषु द्वारेषु च;
17:20 तान् कथयतु, हे यहूदाराजाः, परमेश्वरस्य वचनं शृणुत
ये यहूदाः सर्वे यरुशलेमनिवासिनः च एतैः प्रविशन्ति
द्वाराणि : १.
17:21 इति परमेश् वरः वदति। सावधानाः भवन्तु, मा च भारं वहन्तु
विश्रामदिवसं न यरुशलेमद्वारेण आनयन्तु;
17:22 विश्रामदिने गृहेभ्यः भारं मा बहिः वहन्तु।
यूयं किमपि कार्यं न कुरुथ, किन्तु मया आज्ञानुसारं विश्रामदिनं पवित्रं कुरुत
तव पितरौ।
17:23 किन्तु ते न आज्ञां पालितवन्तः, कर्णं न प्रवृत्तवन्तः, किन्तु कण्ठं कृतवन्तः
कठोरः, यथा ते न शृण्वन्ति, न च उपदेशं प्राप्नुयुः।
17:24 भविष्यति च यदि यूयं मम वचनं प्रयत्नपूर्वकं शृण्वन्ति इति वदति
भगवन्, अस्य नगरस्य द्वारेषु भारं न आनेतुं
विश्रामदिवसं किन्तु विश्रामदिनं पवित्रं कुरुत, तस्मिन् कार्यं न कर्तव्यम्।
17:25 तदा अस्य नगरस्य द्वारेषु राजानः राजपुत्राः च प्रविशन्ति
दाऊदस्य सिंहासने उपविष्टः रथैः अश्वैः च आरुह्य ।
ते, तेषां राजपुत्राः, यहूदादेशस्य जनाः, तस्य निवासिनः च
यरुशलेमम्, एतत् नगरं सदा स्थास्यति।
17:26 ते यहूदानगरस्य नगरेभ्यः परितः स्थानेभ्यः च आगमिष्यन्ति
यरुशलेमदेशात्, बिन्यामीनदेशात्, समतलात्, ततः च
पर्वतान्, दक्षिणाद् च होमहवनम् आनयन्, च
यज्ञं मांसार्पणं च धूपं च बलिदानं च
स्तुतिः, परमेश् वरस् य गृहं प्रति।
17:27 किन्तु यदि यूयं विश्रामदिनं पवित्रं कर्तुं मम वचनं न शृण्वन्ति, न तु
विश्रामदिने यरुशलेमद्वारेषु प्रविश्य भारं वहन्तु
दिनं; तदा अहं तस्य द्वारेषु अग्निम् प्रज्वालयिष्यामि, सा च भक्षयिष्यति।”
यरुशलेमस्य प्रासादं न शमिष्यते।