यिर्मयाहः
16:1 भगवतः वचनं मम समीपम् आगतं यत्।
16:2 न त्वां भार्यां गृह्णीष्व, न च ते पुत्राः वा
अस्मिन् स्थाने कन्याः ।
16:3 यतः परमेश् वरः पुत्रकन्यानां विषये एवम् वदति
ये अस्मिन् स्थाने जायन्ते, तेषां मातृणां विषये च ये प्रसवम् अनुभवन्ति
तेषां पितृणां विषये च ये तान् अस्मिन् देशे जनयन्ति स्म;
16:4 ते दुःखदमृत्युभिः म्रियन्ते; ते न शोचिष्यन्ति; न वा
ते दफनाः भविष्यन्ति; किन्तु ते मुखस्य उपरि गोबरवत् भविष्यन्ति
पृथिवी, ते खड्गेन दुर्भिक्षेण च नष्टाः भविष्यन्ति; तेषां च
शवः स्वर्गपक्षिणां पशूनां च मांसं भविष्यति
पृथिवी ।
16:5 यतः परमेश्वरः एवम् वदति, शोकगृहं मा प्रविशतु, मा च
तेषां शोचं कर्तुं गच्छतु, न शोचतु, यतः मया अस्मात् मम शान्तिः अपहृता
प्रजाः, परमेश् वरः वदति, दया, दया च।
16:6 अस्मिन् देशे बृहत् लघु च म्रियन्ते, ते न भविष्यन्ति
दफनम्, न जनाः तेषां शोचं करिष्यन्ति, न च स्वं छिनन्ति, न करिष्यन्ति
तेषां कृते स्वयं कटाक्षः।
16:7 न च मनुष्याः तेषां कृते शोककाले आत्मानं विदारयिष्यन्ति, तेषां सान्त्वनाय
मृतानां कृते; न च मनुष्याः तेभ्यः सान्त्वनाचषकं दास्यन्ति
पितुः कृते मातुः कृते वा पिबन्तु।
16:8 त्वं अपि भोजगृहं न गमिष्यसि, तेषां सह उपविष्टुं
खादितव्यं च ।
16:9 यतः सेनापतिः परमेश् वरः इस्राएलस्य परमेश् वरः एवं वदति। पश्य, अहं करिष्यामि
अस्मात् स्थानात् बहिः निवर्तयतु भवतः नेत्रेषु, भवतः दिवसेषु च
हर्षस्य वाणी, आनन्दस्य वाणी, वरस्य वाणी,
वधूस्वरं च ।
16:10 यदा त्वं एतानि सर्वाणि एतान् जनान् दर्शयिष्यसि तदा भविष्यति
वचनं ते त्वां वक्ष्यन्ति, भगवता किमर्थम् उक्तम्
अस्माकं विरुद्धं एतत् सर्वं महत् दुष्टं? किं वा अस्माकं अधर्मः? अस्माकं वा किम्
अस्माकं परमेश् वरस् य विरुद्धं यत् पापं कृतं तत्?
16:11 तदा त्वं तान् वक्ष्यसि, यतः युष्माकं पितरः मां त्यक्तवन्तः।
परमेश्u200dवरः कथयति, परदेवतानां अनुसरणं कृत्वा तेषां सेवां कृतवन्तः।
तान् पूजयित्वा मां त्यक्त्वा मम न पालितवान्
विधि;
16:12 यूयं च स्वपितृभ्यः अपि दुष्टतरं कृतवन्तः। यतः यूयं सर्वे चरन्ति
तस्य दुष्टहृदयस्य कल्पनायाः अनन्तरं यथा ते न शृण्वन्ति
अहम्u200c:
16:13 अतः अहं युष्मान् अस्मात् देशात् बहिः क्षिपयिष्यामि यस्मिन् देशे यूयं न जानथ।
न यूयं न युष्माकं पितरौ; तत्र च परदेवान् दिने च सेवसे
निशा; यत्र अहं भवतः अनुग्रहं न करिष्यामि।
16:14 अतः पश्यतु, दिवसाः आगच्छन्ति, यत् पुनः न भविष्यति
कथयतु, यस्मात् इस्राएलस्य सन्तानं बहिः नीतवान्, सः परमेश् वरः जीवति
मिस्रदेशः;
16:15 किन्तु, परमेश्वरः जीवति, यः इस्राएलस्य सन्तानं नगरात् उत्थापितवान्
उत्तरदेशात् सर्वेभ्यः देशेभ्यः च यत्र सः तान् प्रेषितवान्।
अहं तान् पुनः तेषां भूमिं प्रति आनयिष्यामि यत् मया तेषां कृते दत्तम्
पितरः ।
16:16 पश्यन्तु, अहं बहवः मत्स्यजीविनाम् आहूय प्रेषयिष्यामि, ते च करिष्यन्ति
तान् मत्स्यान् गृह्णाति; पश्चात् च बहवः लुब्धान् प्रेषयिष्यामि, ते च मृगया करिष्यन्ति
तान् प्रत्येकं पर्वतात्, प्रत्येकं पर्वतात्, छिद्रात् बहिः च
शिलाः ।
16:17 मम नेत्राणि सर्वमार्गेषु सन्ति, ते मम मुखात् न निगूढाः सन्ति।
न च तेषां अधर्मः मम नेत्रेभ्यः निगूढः अस्ति।
16:18 प्रथमं तेषां अधर्मस्य पापस्य च द्विगुणं प्रतिकारं करिष्यामि। यतः
ते मम भूमिं दूषितवन्तः, ते मम उत्तराधिकारं पूरितवन्तः
तेषां घृणितघृणितवस्तूनाम् शवः |
16:19 हे भगवन्, मम बलं, मम दुर्गं, मम शरणं च दिने
दुःखं, अन्यजातीयाः त्वां समीपं आगमिष्यन्ति
पृथिवीं च वक्ष्यति, नूनं अस्माकं पितृभिः अनृतं, व्यर्थं, उत्तराधिकारः प्राप्तः।
येषु च लाभः नास्ति।
16:20 किं मनुष्यः स्वस्य कृते देवताः करिष्यति, ते देवाः न सन्ति?
16:21 अतः पश्य, अहम् एतत् एकवारं तान् ज्ञापयिष्यामि, अहं करिष्यामि इति
तेषां मम हस्तं मम पराक्रमं च ज्ञातुं; ते च ज्ञास्यन्ति यत् मम नाम अस्ति
प्रभुः।