यिर्मयाहः
15:1 ततः परमेश् वरः मां अवदत्, “यद्यपि मूसा शमूएलः च मम पुरतः स्थितौ स्तः
मम मनः अस्य जनस्य प्रति न भवितुम् अर्हति स्म, तान् मम दृष्ट्या बहिः क्षिप्य, च
ते अग्रे गच्छन्तु।
१५:२ यदि ते त्वां वदन्ति, कुत्र गमिष्यामः
अग्रे? तदा त्वं तान् वक्ष्यसि, परमेश् वरः एवम् वदति। यथा हि कृते
मृत्युः, मृत्युपर्यन्तं; ये च खड्गस्य कृते सन्ति, खड्गस्य कृते; तथा तथा
यथा दुर्भिक्षाय, दुर्भिक्षाय; बन्धनार्थं च तादृशाः,
बन्धनं प्रति ।
15:3 अहं च तेषु चतुर्विधं नियुक्तं करिष्यामि इति परमेश्वरः वदति
हन्ति, श्वाः च विदारयितुं, स्वर्गस्य पक्षिणः, पशवः च
पृथिव्याः, भक्षयितुं नाशयितुं च।
15:4 अहं तान् पृथिव्याः सर्वेषु राज्येषु अपसारयिष्यामि।
यहूदाराजस्य हिजकियाहस्य पुत्रस्य मनश्शे इत्यस्य कारणात् यत् सः
यरुशलेमनगरे कृतवान्।
15:5 हे यरुशलेम, त्वां कः दयां करिष्यति? को वा शोचति
त्वां? अथवा कः पार्श्वे गमिष्यति पृच्छति कथं त्वं कथं करोषि?
15:6 त्वं मां त्यक्तवान् इति परमेश्वरः वदति, त्वं पश्चात् गतः, अतः
अहं त्वां प्रति हस्तं प्रसारयिष्यामि, त्वां च नाशयिष्यामि; अहं श्रान्तः अस्मि
पश्चात्तापेन सह।
15:7 अहं तान् भूमिद्वारेषु व्यजनेन व्यजनं करिष्यामि; अहं शोकं करिष्यामि
बालानाम्, अहं मम जनान् नाशयिष्यामि, यतः ते न प्रत्यागच्छन्ति
तेषां मार्गाः।
१५:८ तेषां विधवाः समुद्रवालुकाभ्यः उपरि मम कृते वर्धिताः सन्ति, मम सन्ति
युवकानां मातुः विरुद्धं तेषां उपरि आनयत् a spoiler at
noonday: मया तस्य उपरि सहसा पतितः, आतङ्काः च
नगरम् ।
15:9 या सा सप्त जनयति सा कष्टं प्राप्नोति, सा आत्मानं त्यक्तवती। तस्याः
सूर्यः अस्तं गतः यदा एव दिवा आसीत्, सा लज्जिता च
confounded: तेषां शेषं च पूर्वं खड्गं प्रदास्यामि
तेषां शत्रवः इति परमेश् वरः वदति।
15:10 धिक् मम माता यत् त्वया मां कलहपुरुषः पुरुषः च जातः
समग्रपृथिव्यां प्रति विवादस्य! न मया सूदं ऋणं कृतम्, न च मनुष्याः
सूदया मम ऋणं दत्तवन्तः; तथापि तेषां प्रत्येकं मां शापं करोति।
15:11 परमेश् वरः अवदत् , “तव शेषेषु सत्यं भद्रं भविष्यति। अवश्यं करिष्यामि
अशुभकाले काले च त्वां सुप्रार्थनं शत्रुं कुरु
क्लेशस्य ।
15:12 किं लोहं उत्तरलोहं इस्पातं च भङ्क्ते ?
15:13 तव द्रव्यं तव निधिं च अमूल्यं लूटं दास्यामि।
तच्च तव सर्वपापानां कृते सर्वसीमासु अपि।
15:14 अहं त्वां शत्रुभिः सह तस्मिन् देशे गमिष्यामि यत्र त्वं
न जानाति, मम क्रोधेन हि अग्निः प्रज्वलितः, यः प्रज्वलितः भविष्यति
त्वम्u200c।
15:15 हे भगवन् त्वं जानासि, मां स्मर, मां द्रष्टुं, मम प्रतिशोधं च कुरु
अत्याचारिणः; मा मां तव धैर्येन हरतु, तत् तव कृते ज्ञातव्यम्
sake अहं भर्त्सनं प्राप्नोमि।
15:16 तव वचनं प्राप्तम्, अहं च तानि खादितवान्; तव वचनं च मम कृते आसीत्
मम हृदयस्य आनन्दः आनन्दः च, यतः अहं तव नाम्ना आहूतः अस्मि, हे परमेश् वर
गणानाम् ।
15:17 अहं उपहासकानां सभायां न उपविष्टवान्, न च हर्षितवान्; अहम् एकः एव उपविष्टवान्
तव हस्तस्य कारणात् त्वया मां क्रोधेन पूरितः।
15:18 किमर्थं मम दुःखं शाश्वतं, मम व्रणं च असाध्यं, यः न भवितुं प्रवृत्तः
चिकित्सितः? किं त्वं मम कृते सर्वथा मृषावादी इव भवसि, यथा जलं तत्
अनुत्तीर्णः?
15:19 अतः परमेश् वरः इदम् वदति, यदि त्वं प्रत्यागच्छसि तर्हि अहं त्वां आनयिष्यामि
पुनः त्वं मम पुरतः तिष्ठसि, यदि च त्वं बहिः गृह्णासि
नीचेभ्यः बहुमूल्यं त्वं मम मुखवत् भविष्यसि, ते पुनः गच्छन्तु
त्वां; किन्तु त्वं तेषां समीपं मा प्रत्यागच्छ।”
15:20 अहं त्वां एतेषां जनानां कृते वेष्टितं पीतलप्राचीरं करिष्यामि, ते च
युध्यन्ति ते त्वां प्रति विजयं न प्राप्नुयुः, यतः अहम्
त्वां तारयितुं त्वां मोचयितुं च त्वया सह अस्मि इति परमेश् वरः वदति।
15:21 अहं त्वां दुष्टानां हस्तात् मोचयिष्यामि, मोचयिष्यामि च
त्वां घोरहस्तात् बहिः।