यिर्मयाहः
14:1 यिर्मयाहस्य समीपं यत् परमेश् वरस्य वचनम् आसीत्, तत् अभावस्य विषये।
14:2 यहूदा शोचति, तस्य द्वाराणि च क्षीणाः भवन्ति; ते कृष्णाः भवन्ति
भूमि; यरुशलेमस्य क्रन्दनं च गतः।
14:3 तेषां आर्यजनाः स्वबालकानाम् जलं प्रति प्रेषितवन्तः, ते आगतवन्तः
गर्ताः, जलं च न प्राप्नुवन्; ते शून्यपात्राणि कृत्वा प्रत्यागतवन्तः;
लज्जिताः विमूढाः च शिरः आच्छादिताः।
१४ - ४ भूमिः अध्यायः यतः पृथिव्यां वर्षा नासीत्
हलकर्तारः लज्जिताः आसन्, ते शिरः आच्छादयन्ति स्म।
14:5 आम्, मृगः अपि क्षेत्रे वत्सं कृत्वा तत् त्यक्तवान् यतः तत्र
न तृणम् आसीत् ।
14:6 वन्यगर्दभाः च उच्चस्थानेषु स्थितवन्तः, ते च...
अजगर इव वायुः; तेषां नेत्राणि विफलाः अभवन्, यतः तृणं नासीत्।
14:7 हे भगवन्, यद्यपि अस्माकं अधर्माः अस्माकं विरुद्धं साक्ष्यं ददति तथापि त्वं तव कृते तत् कुरु
name's sake: अस्माकं हि पश्चात्तापाः बहवः सन्ति; वयं भवतः विरुद्धं पापं कृतवन्तः।
14:8 हे इस्राएलस्य आशा, दुःखसमये तस्य त्राता, किमर्थम्
किं त्वं देशे परदेशीयः, पथिकः इव च भवितुमर्हति
रात्रौ स्थातुं विमुखः भवति?
14:9 किमर्थं त्वं विस्मितः मनुष्यः इव भवसि, यथा वीर्यवान् यः न शक्नोति
रक्ष्? तथापि त्वं भगवन् अस्माकं मध्ये असि, वयं त्वया आहूताः
नामः; अस्मान् न त्यजतु।
14:10 ईश्वरः एतत् प्रजाम् उक्तवान्, “एवं तेषां भ्रमणं प्रियम् अभवत्।
तेषां पादौ न निवृत्ताः, अतः परमेश् वरः न स्वीकुर्वति
ते; सः इदानीं तेषां अधर्मं स्मरिष्यति, तेषां पापं च द्रक्ष्यति।
14:11 ततः परमेश् वरः मां अवदत् , “एषां जनानां हिताय मा प्रार्थयतु।”
14:12 यदा ते उपवासं कुर्वन्ति तदा अहं तेषां क्रन्दनं न श्रोष्यामि; यदा च दग्धं समर्पयन्ति
अर्पणं हविं च न गृह्णामि, किन्तु भक्षयिष्यामि
तान् खड्गेन दुर्भिक्षेण च व्याधिना च।
14:13 तदा अहं अवदम् आहो भगवन्! पश्यन्तु, भविष्यद्वादिभिः तान् वदन्ति, यूयं करिष्यन्ति
खड्गं न पश्यन्तु, युष्माकं दुर्भिक्षं न भविष्यति; अहं तु भवद्भ्यः दास्यामि
अस्मिन् स्थाने शान्तिं आश्वासितवान्।
14:14 ततः परमेश् वरः मां अवदत्, “भविष्यद्वादिभिः मम नाम्ना अनृतं भविष्यद्वाणी क्रियते, अहम्
न तान् प्रेषितवान्, न मया तान् आज्ञापितवान्, न च तान् उक्तवान्।
ते युष्मान् मिथ्यादृष्टिं भविष्यद्वाणीं च भविष्यद्वाणीं कुर्वन्ति, तस्य विषयः च
शून्यं, तेषां हृदयस्य वञ्चनं च।
14:15 अतः परमेश् वरः भविष्यद्वादिनो भविष्यद्वादिनां विषये एवम् वदति
मम नाम, अहं च तान् न प्रेषितवान्, तथापि ते वदन्ति, खड्गः दुर्भिक्षः च न भविष्यति
अस्मिन् देशे भवन्तु; खड्गेन दुर्भिक्षेण च ते भविष्यद्वादिना नश्यन्ति।
14:16 ये जनाः भविष्यद्वाणीं कुर्वन्ति तेषां वीथिषु बहिः क्षिप्ताः भविष्यन्ति
दुर्भिक्षस्य खड्गस्य च कारणात् यरुशलेमम्; तेषां च कश्चित् न भविष्यति
तान्, तान्, तेषां भार्यान्, न तेषां पुत्रान्, न तेषां कन्यान् च दफनार्थम्।
अहं तेषां दुष्टतां तेषां उपरि पातयिष्यामि।
14:17 अतः त्वं तान् एतत् वचनं वक्ष्यसि; मम नेत्राणि अधः धावन्तु
अश्रुभिः रात्रौ दिवा च मा निवर्तयन्तु, कुमार्याः कृते
मम प्रजानां कन्या भग्नं महता भङ्गेन, अतीव
दुःखदः प्रहारः ।
14:18 यदि अहं क्षेत्रं गच्छामि तर्हि खड्गेन हतं पश्यतु! तथा
यदि अहं नगरं प्रविशामि तर्हि दुर्भिक्षरोगिणः पश्यतु!
आम्, भविष्यद्वादिः पुरोहितः च यस्मिन् देशे ज्ञायते, तत्र गच्छतः
नहि।
१४:१९ किं त्वं यहूदां सर्वथा तिरस्कृतवान्? किं तव आत्मा सियोन-नगरं प्रति घृणाम् अकरोत्? किमर्थम्
त्वया अस्मान् प्रहारं कृतवान्, अस्माकं चिकित्सा नास्ति? वयं शान्तिं अन्विषन्तः आसम्,
न च हितं भवति; चिकित्साकालाय च पश्य क्लेशः!
14:20 हे भगवन् वयं स्वपितृणां दुष्टतां, अधर्मं च स्वीकुर्मः।
यतः वयं भवतः विरुद्धं पापं कृतवन्तः।
14:21 मा अस्मान् घृणां कुरु, तव नामकारणात्, मा तव सिंहासनस्य अपमानं कुरु
महिमा: स्मर्यतां, अस्माभिः सह तव सन्धिं मा भङ्गय।
14:22 किं अन्यजातीयानां व्यर्थेषु केचन वर्षाकारिणः सन्ति? वा
किं स्वर्गः वर्षाणि दातुं शक्नोति ? हे अस्माकं परमेश्u200dवर, किं न त्वम्? अतएव
वयं त्वां प्रतीक्षामहे, यतः त्वया एतानि सर्वाणि निर्मितानि।