यिर्मयाहः
13:1 परमेश् वरः मां कथयति, गत्वा भवतः कृते सनीतमेखलाम् आदाय स्थापयतु
तव कटिषु, जले न स्थापयतु।
13:2 अतः अहं भगवतः वचनस्य अनुसारं मेखलाम् आदाय मम उपरि स्थापितवान्
कटिः ।
13:3 ततः परमेश् वरस् य वचनं द्वितीयवारं मम समीपम् आगतं यत्।
13:4 तव कटिस्थं मेखलाम् आदाय उत्तिष्ठ।
यूफ्रेटिसनगरं गत्वा तत्र शिलाच्छिद्रे निगूहतु।
13:5 अतः अहं गत्वा यूफ्रेटिसस्य समीपे तत् निगूढवान् यथा परमेश् वरः मम आज्ञां दत्तवान्।
13:6 बहुदिनानन्तरं परमेश्वरः मां अवदत्, उत्तिष्ठ।
यूफ्रेटिसनगरं गत्वा ततः मेखलां गृहाण, यत् मया त्वां आज्ञापितम्
तत्र निगूढं कर्तुं ।
13:7 ततः अहं यूफ्रेटिसनगरं गत्वा खनित्वा ततः मेखलाम् अपहृतवान्
यत्र मया तत् निगूढम् आसीत्, पश्य मेखला विकृता आसीत्
लाभप्रदं न किमपि ।
13:8 तदा भगवतः वचनं मम समीपम् आगतं यत्।
13:9 एवम् वदति परमेश् वरः, “एवं प्रकारेण अहं यहूदायाः अभिमानं दूषयिष्यामि।
यरुशलेमस्य च महत् गौरवम्।
13:10 मम वचनं न शृण्वन्ति ये दुष्टाः जनाः चरन्ति
तेषां हृदयस्य कल्पनां कृत्वा, अन्येषां देवानां अनुसरणं कुर्वन्ति, तेषां सेवां कर्तुं,
तान्पूजयितुं च इदं मेखला इव अपि भविष्यति, यत् हितम्
किमपि न।
13:11 यथा हि मेखला मनुष्यस्य कटिभागे लसति, तथैव मया कृता
सम्पूर्णं इस्राएलवंशं सर्वं यहूदावंशं च मयि लसतु।
परमेश् वरः वदति; ते मम कृते प्रजानामार्थं च भवेयुः।
स्तुतिं महिमा च, किन्तु ते न श्रोतुं इच्छन्ति स्म।
13:12 अतः त्वं तान् एतत् वचनं वदसि; इति परमेश् वरः परमेश् वरः कथयति
इस्राएलस्य प्रत्येकं पुटं मद्येन पूरितं भविष्यति, ते च वदिष्यन्ति
त्वां प्रति किं वयं न जानीमः यत् प्रत्येकं पुटं पूरितं भविष्यति
मद्येन सह?
13:13 तदा त्वं तान् वक्ष्यसि, परमेश्वरः एवम् वदति, पश्य, अहं पूरयिष्यामि
अस्मिन् देशे सर्वे निवासिनः, दाऊदस्य उपरि उपविष्टाः राजानः अपि
सिंहासनं, याजकाः, भविष्यद्वादिना, सर्वेषां निवासिनः च
यरुशलेम, मद्यपानेन सह।
13:14 अहं तान् पितरान् पुत्रान् च परस्परं प्रहारयिष्यामि
एकत्र इति परमेश् वरः कथयति, अहं न दयां करिष्यामि, न करुयामि, न दयां करिष्यामि।
किन्तु तान् नाशयतु।
13:15 शृणुत, श्रवणं च कुरुत; मा गर्वः, यतः परमेश् वरः उक्तवान्।
13:16 भवतः परमेश्वरस्य महिमां कुरुत, सः अन्धकारं कर्तुं पूर्वं पुरतः च
कृष्णपर्वतेषु भवतः पादौ स्तब्धाः भवन्ति, प्रकाशं च अन्विष्यन्ते।
मृत्योः छायां कृत्वा स्थूलं तमः करोति।
13:17 किन्तु यदि यूयं तत् न श्रोष्यन्ति तर्हि मम आत्मा भवतः कृते गुप्तस्थानेषु रोदिति
अभिमानः; मम नेत्रं च रुदति, अश्रुभिः अधः धावति, यतः
परमेश् वरस् य मेषः बद्धः नीतः भवति।
13:18 राजानं राज्ञीं च कथयतु, विनयशीलाः, उपविशन्तु, यतः
तव प्रतापाः तव महिमास्य मुकुटम् अपि अवतरन्ति।
13:19 दक्षिणस्य नगराणि निरुद्धानि भविष्यन्ति, तानि कोऽपि न उद्घाटयिष्यति।
यहूदा सर्वं बद्धं नीयते, तत् सर्वं भविष्यति
बद्धः नीतः।
13:20 नेत्राणि उत्थाप्य उत्तरतः आगच्छन्तं पश्य कुत्र सन्ति
यः मेषः त्वां दत्तः, सः तव सुन्दरः मेषः?
13:21 यदा सः त्वां दण्डयिष्यति तदा किं वदिष्यसि? त्वया हि तान् उपदिष्टाः
सेनापतित्वेन भवतः प्रमुखत्वेन च न त्वां दुःखानि गृह्णन्ति यथा
प्रसवग्रस्ता स्त्री?
13:22 यदि च त्वं हृदयेन वदसि, किमर्थम् एतानि मयि आगतानि? कृते
तव अधर्मस्य महत्त्वं तव स्कन्धाः आविष्कृताः, पार्ष्णिः च
नग्नं कृतम् ।
13:23 इथियोपियादेशीयः त्वचं परिवर्तयितुं शक्नोति वा, तेजोमयः वा तस्य बिन्दवः परिवर्तयितुं शक्नोति वा? तदा यूयं भवन्तु
अपि शुभं कुरुत, ये दुष्टं कर्तुं अभ्यस्ताः सन्ति।
13:24 अतः अहं तान् विकीर्णं करिष्यामि यथा कूपः यः गच्छति
प्रान्तरस्य वायुः ।
13:25 एषः भवतः भागः, मम कृते भवतः परिमाणस्य भागः इति परमेश् वरः वदति।
यतः त्वं मां विस्मृतवान्, अनृते च विश्वासं कृतवान्।
13:26 अतः अहं तव मुखस्य उपरि तव स्कन्धं आविष्करिष्यामि यत् तव लज्जा भवतु
उत्प्लवते।
13:27 मया तव व्यभिचारः, तव कूजना, तव अश्लीलता च दृष्टा
वेश्या, क्षेत्रेषु पर्वतेषु तव घृणितानि च। धिक्
त्वां हे यरुशलेम! किं त्वं शुद्धः न भविष्यसि? कदा एकदा भविष्यति ?