यिर्मयाहः
12:1 त्वं भगवन्, यदा अहं त्वां याचयामि तदा धर्मात्मा असि, तथापि अहं सह वार्तालापं करोमि
त्वं तव न्यायानाम्, दुष्टानां मार्गः किमर्थं समृद्धः भवति?
किमर्थं ते सर्वे सुखिनः सन्ति ये अतीव विश्वासघातं कुर्वन्ति?
12:2 त्वया तान् रोपितः, आम्, ते मूलं कृतवन्तः, ते वर्धन्ते, आम्, ते
फलं कुरु, त्वं तेषां मुखस्य समीपे, तेषां दूरे च असि
लगाम।
12:3 त्वं तु भगवन् मां जानासि, त्वं मां दृष्ट्वा मम हृदयं परीक्षितवान्
त्वां प्रति तान् वधार्थं मेषवत् बहिः आकृष्य सज्जीकुरु
तान् वधदिनस्य कृते।
12:4 कियत्कालं यावत् भूमिः शोचति, क्षेत्रस्य ओषधीः च शुष्काः भविष्यन्ति, यतः
तत्र निवसतां दुष्टतां? पशवः भक्ष्यन्ते, च
पक्षिणः; यतः ते अवदन्, सः अस्माकं अन्तिमं अन्तं न पश्यति।
12:5 यदि त्वं पदातिभिः सह धावितः, ते च त्वां श्रान्ताः, तर्हि कथं
किं त्वं अश्वैः सह युद्धं कर्तुं शक्नोषि? यदि च शान्तिदेशे यत्र
त्वं विश्वससि, ते त्वां क्लान्तवन्तः, तर्हि कथं करिष्यसि शोफस्य
जॉर्डनस्य?
12:6 तव भ्रातरः पितुः गृहं च ते अपि व्यवहारं कृतवन्तः
त्वया सह विश्वासघातेन; आम्, ते भवतः पश्चात् जनसमूहं आहूतवन्तः।
ते त्वां सम्यक् वचनं वदन्ति चेदपि तेषां विश्वासं मा कुरुत।
12:7 अहं मम गृहं त्यक्तवान्, अहं मम धरोहरं त्यक्तवान्; मया दत्तम्
प्रियं मम प्राणानां हस्ते शत्रुणां हस्ते।
12:8 मम धरोहरः वने सिंहः इव अस्ति; विरुद्धं क्रन्दति
me: अतः मया तत् द्वेष्टि।
12:9 मम धरोहरः मम कृते बिन्दुयुक्तः पक्षी इव अस्ति, परितः पक्षिणः सन्ति
तस्याः विरुद्धं; आगच्छन्तु, क्षेत्रस्य सर्वान् पशून् संयोजयन्तु, आगच्छन्तु
भक्षयतु।
12:10 बहवः गोपालकाः मम द्राक्षाक्षेत्रं नष्टवन्तः, ते मम भागं पदाति
पादान्तरेण मम प्रियभागं निर्जनं प्रान्तरं कृतवन्तः।
12:11 ते तत् निर्जनं कृतवन्तः, निर्जनं भूत्वा मम शोकं करोति। the
सर्वा भूमिः निर्जनः भवति यतः कोऽपि तां हृदये न स्थापयति।
12:12 प्रान्तरेण सर्वेषु उच्चस्थानेषु लुण्ठकाः आगताः यतः
भगवतः खड्गः देशस्य एकान्तात् पर्यन्तं भक्षयिष्यति
भूमिः परः अन्तः, कस्यापि मांसस्य शान्तिः न भविष्यति।
12:13 ते गोधूमं रोपितवन्तः, किन्तु कण्टकान् लप्स्यन्ते, ते स्वयमेव स्थापितवन्तः
दुःखं कुर्वन्ति, किन्तु लाभं न प्राप्नुयुः, ते भवतः राजस्वेन लज्जिताः भविष्यन्ति
परमेश् वरस् य उग्रक्रोधात्।
12:14 मम सर्वेषां दुष्टानां प्रतिवेशिनां विरुद्धं परमेश्वरः वदति ये स्पृशन्ति
यत् उत्तराधिकारं मया मम प्रजा इस्राएलस्य उत्तराधिकारः कृतः; पश्य अहम्
तान् स्वदेशात् उद्धृत्य यहूदागृहं च उद्धृत्य
तेषु ।
12:15 भविष्यति, ततः परं मया तान् उद्धृत्य अहं करिष्यामि
प्रत्यागत्य तेषु दयां कृत्वा पुनः आनयिष्यति, प्रत्येकं
मनुष्यः स्वधरोहरं प्रति, प्रत्येकं मनुष्यः स्वभूमिं प्रति।
12:16 भविष्यति च यदि ते मम मार्गान् प्रयत्नपूर्वकं शिक्षिष्यन्ति
प्रजाः मम नाम्ना शपथं कर्तुं, परमेश् वरः जीवति; यथा ते मम जनान् उपदिष्टवन्तः
बालस्य शपथं कर्तुं; तदा ते मम प्रजानां मध्ये निर्मिताः भविष्यन्ति।
12:17 किन्तु यदि ते न आज्ञापयिष्यन्ति तर्हि अहं तत् सर्वथा उद्धृत्य नाशयिष्यामि
राष्ट्रम् इति परमेश् वरः वदति।