यिर्मयाहः
11:1 यिर्मयाहस्य समीपं परमेश् वरात् यत् वचनं आगतं तत् कथयति स्म।
11:2 अस्य सन्धिस्य वचनं शृणुत, यहूदादेशस्य पुरुषान् च वदन्तु,...
यरुशलेमनगरस्य निवासिनः प्रति;
11:3 त्वं तान् वद, इस्राएलस्य परमेश् वरः परमेश् वरः एवं वदति। शापितः भवतु
यः मनुष्यः अस्य सन्धिस्य वचनं न पालयति।
11:4 यत् अहं युष्माकं पितरं तस्मिन् दिने आज्ञापितवान् यस्मिन् दिने अहं तान् बहिः आनयम्
मिस्रदेशस्य लोहभट्टीतः मम वाणीं आज्ञापयतु इति वदन्
यथा मया युष्मान् आज्ञापितं तानि कुरु, तथैव यूयं मम प्रजाः भवेयुः।
अहं युष्माकं परमेश् वरः भविष्यामि।
11:5 यत् अहं युष्माकं पितृभ्यः शपथं कृतवान् यत्...
तेभ्यः क्षीरमधुप्रवाहां भूमिं ददातु यथा अद्य। तदा
अहं प्रत्युवाच, हे भगवन्, एवम् भवतु।
11:6 ततः परमेश् वरः मां अवदत् , एतानि सर्वाणि वचनानि नगरेषु प्रचारय
यहूदा यरुशलेमस्य वीथिषु च कथयन् यत्, “यहस्य वचनं शृणुत।”
एतत् सन्धिं कृत्वा तान् कुरु।
11:7 यतः अहं यस्मिन् दिने आनयम् तस्मिन् दिने युष्माकं पितृभ्यः बहु आक्षेपं कृतवान्
ते मिस्रदेशात् अद्यपर्यन्तं प्रातः उत्थाय
विरोधं कुर्वन् मम स्वरं आज्ञापयतु इति।
11:8 तथापि ते न आज्ञां न पालितवन्तः, न च कर्णं प्रवृत्तवन्तः, किन्तु प्रत्येकं चरन्ति स्म
तेषां दुष्टहृदयस्य कल्पना, अतः अहं तान् सर्वान् आनयिष्यामि
अस्य सन्धिस्य वचनं यत् मया तेभ्यः आज्ञापितम्, किन्तु ते अकुर्वन्
तान् न।
11:9 ततः परमेश् वरः मां अवदत् , “यहूदादेशस्य जनानां मध्ये एकः षड्यंत्रः दृश्यते।
यरुशलेमनिवासिनां मध्ये च।
११ - १० - पितृणाम् अधर्मान् प्रति प्रत्यावर्तन्ते ये
मम वचनं श्रोतुं न अस्वीकृतवान्; तेषां सेवां कर्तुं ते अन्यदेवानाम् अनुसरणं कृतवन्तः।
इस्राएल-वंशः यहूदा-वंशजः च मम सन्धिं भङ्गं कृतवन्तः यत्...
अहं तेषां पितृभिः सह कृतवान्।
11:11 अतः परमेश् वरः एवम् वदति, पश्य, अहं तेषां उपरि दुष्कृतं आनयिष्यामि।
यस्मात् ते पलायितुं न शक्ष्यन्ति; यद्यपि ते क्रन्दन्ति
मां, अहं तान् न श्रोष्यामि।
11:12 ततः यहूदानगराणि यरुशलेमनिवासिनः च गत्वा क्रन्दन्ति
ये देवाः धूपं ददति, तेभ्यः तु तान् न तारयिष्यन्ति
तेषां क्लेशकाले सर्वथा।
11:13 हे यहूदा, तव नगरानां संख्यानुसारं तव देवताः आसन्। तथा
यरुशलेमस्य वीथिसङ्ख्यानुसारं यूयं स्थापितवन्तः
तस्य लज्जाजनकस्य वेदीः, बालस्य धूपदाहार्थं वेदीः अपि।
11:14 अतः त्वं अस्य जनानां कृते मा प्रार्थय, मा आक्रोशं प्रार्थनां वा उत्थापय
तेषां कृते, यतः ते यस्मिन् काले मां आह्वयन्ति तस्मिन् काले अहं तान् न श्रोष्यामि
तेषां क्लेशः।
11:15 मम प्रिया मम गृहे किं करिष्यति, यतः सा कृतवती
बहुभिः सह व्यभिचारः, पवित्रं मांसं च त्वत्तो व्यतीतम्? यदा त्वं
दुष्टं करोषि, तदा त्वं हर्षयसि।
11:16 परमेश् वरः तव नाम आह्वयत्, हरितजैतूनवृक्षः, सुन्दरः, सुफलः च।
महता कोलाहलस्य कोलाहलेन तस्य उपरि अग्निः प्रज्वलितः, तथा च
तस्य शाखाः भग्नाः भवन्ति।
11:17 यतः त्वां रोपितः सेनापतिः परमेश् वरः दुष्कृतं कृतवान्
त्वां इस्राएलवंशस्य यहूदावंशस्य च दुष्टतायै।
यत् ते मां क्रोधं कर्तुं स्वविरुद्धं कृतवन्तः
बालाय धूपं अर्पयन्।
11:18 परमेश् वरः मम ज्ञानं दत्तवान् अहं च तत् जानामि, तर्हि त्वं
तेषां कर्माणि मां दर्शितवान्।
11:19 किन्तु अहं मेषः वृषभः वा इव आसम्, यः वधार्थं आनीयते। अहं च
न जानन्ति स्म यत् ते मम विरुद्धं युक्तिं कल्पितवन्तः, अस्तु
तस्य फलेन वृक्षं नाशयन्तु, तं च छिन्दामः
जीवितानां भूमिः यथा तस्य नाम पुनः स्मर्यते।
11:20 किन्तु हे सेनापतिः, यः धार्मिकतया न्यायं करोति, यः लज्जां परीक्षते
हृदयं च तव प्रतिशोधं तेषां प्रति पश्यामि, यतः मम भवतः कृते अस्ति
मम कारणं प्रकाशितवान्।
11:21 अतः अनथोथ-नगरस्य जनानां विषये परमेश् वरः इत् वा वदति, ये तव अन्वेषकाः सन्ति
जीवनं वदन्, भगवतः नाम्ना भविष्यद्वाणी मा कुरु, येन त्वं न म्रियसे
अस्माकं हस्तः : १.
11:22 अतः सेनापतिः एवम् वदति, पश्य, अहं तान् दण्डयिष्यामि
युवकाः खड्गेन म्रियन्ते; तेषां पुत्राः कन्याः च करिष्यन्ति
दुर्भिक्षेण म्रियन्ते : १.
11:23 तेषां शेषः न भविष्यति, यतः अहं तेषां उपरि दुष्टतां आनयिष्यामि
अनाथोथस्य पुरुषाः, तेषां दर्शनवर्षमपि।