यिर्मयाहः
10:1 हे इस्राएल-वंशजः, परमेश् वरः युष् माकं प्रति यत् वचनं वदति, तत् शृणुत।
10:2 परमेश् वरः एवम् वदति, “अनजातीयानां मार्गं मा शिक्षत, मा भूत्।”
स्वर्गस्य चिह्नानि दृष्ट्वा विक्षिप्तः; तेषु हि विषमजनाः विस्मिताः भवन्ति।
10:3 यतः जनानां आचाराः व्यर्थाः, यतः कश्चित् वृक्षं छिनत्ति
वनम्, कर्मीहस्तकर्म, परशुना सह।
10:4 ते रजतेन सुवर्णेन च अलङ्कृतवन्तः; नखैः बध्नन्ति च
मुद्गरैः सह, न चलति इति।
10:5 ते तालवृक्षवत् ऋजुः सन्ति, किन्तु मा वदन्ति, तेषां आवश्यकता अस्ति
बोरन्, यतः ते गन्तुं न शक्नुवन्ति। तेभ्यः मा भयं कुरु; न हि कर्तुं शक्नुवन्ति
दुष्टं, न च तेषु सत्करणम्।
10:6 यतो हि भगवन् त्वदसदृशः कोऽपि नास्ति। त्वं महान् असि, च
तव नाम महान् पराक्रमः।
१०:७ त्वां को न बिभेत् राष्ट्रराज। त्वां हि करोति
appertain: forasmuch as सर्वेषु राष्ट्रेषु ज्ञानीषु, तथा च
तेषां सर्वाणि राज्यानि, त्वदः सदृशः कोऽपि नास्ति।
10:8 किन्तु ते सर्वथा क्रूराः मूर्खाः च सन्ति, स्टॉकः सिद्धान्तः अस्ति
आडम्बराः ।
10:9 तर्शीशतः रजतं पटलेषु प्रसारितं, उफाजतः सुवर्णं च आनीयते।
कर्मकरस्य, संस्थापकस्य च हस्तस्य: नीलं च
बैंगनीवर्णं तेषां वस्त्रं, ते सर्वे धूर्तपुरुषाणां कार्यम्।
10:10 किन्तु परमेश्वरः सच्चिदानन्दः परमेश्वरः, सः जीवः परमेश्वरः, अनादिः च
राजा: तस्य क्रोधेन पृथिवी कम्पयिष्यति, राष्ट्राणि न भविष्यन्ति
तस्य क्रोधं सहितुं समर्थः।
10:11 एवं यूयं तान् वदथ ये देवाः स्वर्गं न कृतवन्तः
पृथिवी, ते अपि पृथिव्याः, एतेषां अधः च नश्यन्ति
स्वर्गाः ।
10:12 सः स्वशक्त्या पृथिवीं कृतवान्, सः जगत् स्थापितवान्
तस्य प्रज्ञा, स्वविवेकेन स्वर्गं प्रसारितवान्।
10:13 यदा सः स्वरं उच्चारयति तदा जलस्य बहुलता भवति
स्वर्गान्, स च वाष्पान् अन्तात् आरोहणं करोति
पृथ्वी; स वृष्ट्या विद्युद्भवति, वायुं च निर्गच्छति
तस्य निधिनां ।
10:14 प्रत्येकं मनुष्यः स्वज्ञाने क्रूरः भवति, प्रत्येकं संस्थापकः भ्रमितः भवति
उत्कीर्णप्रतिमा, तस्य गलितप्रतिमा हि मिथ्यात्वम्, नास्ति
तेषु निःश्वासः ।
10:15 ते व्यर्थं दोषकार्यं च तेषां आगमनसमये
ते विनश्यन्ति।
10:16 याकूबस्य भागः तेषां सदृशः नास्ति, यतः सः सर्वेषां पूर्वः अस्ति
द्रव्य; इस्राएलः तस्य उत्तराधिकारस्य दण्डः अस्ति, सेनापतिः परमेश् वरः अस्ति
तस्य नाम ।
10:17 भूमितः वस्तूनि सङ्गृह्य दुर्गनिवासी।
10:18 यतः परमेश्वरः एवम् वदति, पश्य, अहं तस्य निवासिनः क्षिपामि
सद्यः एव भूमिं कृत्वा तान् दुःखयिष्यति, येन ते तत् एवं प्राप्नुयुः।
10:19 धिक् मम आहतस्य कृते! मम व्रणः दुःखदः अस्ति, किन्तु अहं अवदम्, सत्यमेव एतत् क
शोकं, मया च तत् सहनीयम्।
10:20 मम निवासस्थानं दूषितं, मम सर्वे रज्जुः भग्नाः, मम बालकाः
गता मम, ते च न सन्ति, मम प्रसारयितुं कोऽपि नास्ति
तंबूः पुनः, मम पर्दाः स्थापयितुं च।
10:21 यतः गोपालकाः क्रूराः अभवन्, परमेश् वरं न अन्विषन्।
अतः ते न समृद्धाः भविष्यन्ति, तेषां सर्वे मेषाः च भविष्यन्ति
कीर्ण।
10:22 पश्य, क्रूरस्य कोलाहलः आगतः, महतः कोलाहलः च निर्गतः
उत्तरदेशः, यहूदानगराणि निर्जनं कर्तुं, गुहां च कर्तुं
अजगराः ।
10:23 हे भगवन् अहं जानामि यत् मनुष्यस्य मार्गः स्वयमेव नास्ति, मनुष्ये नास्ति
यः स्वपदं निर्देशयितुं गच्छति।
10:24 हे भगवन् मां सम्यक् कुरु, किन्तु न्यायेन; न तव क्रोधेन मा भूत्
मां किमपि न आनयतु।
10:25 ये त्वां न जानन्ति तेषां अन्यजातीयानां उपरि तव क्रोधं प्रक्षिपतु, तेषां उपरि च
ये कुलाः तव नाम न आह्वयन्ति, यतः ते याकूबं खादितवन्तः
तं भक्षयित्वा भक्षयित्वा तस्य निवासस्थानं निर्जनं कृतवन्तः।