यिर्मयाहः
9:1 अहो मम शिरः जलं स्यात्, मम नेत्राणि च अश्रुप्रवाहः, अहं...
मम प्रजानां कन्यायाः हतानां कृते दिवारात्रौ रोदितु!
9:2 अहो यदि मम प्रान्तरे पथिकानां निवासस्थानं स्यात्। यत् अहम्
मम जनान् त्यक्त्वा तेभ्यः गच्छतु! ते हि सर्वे व्यभिचारिणः, अण्
द्रोहपुरुषाणां सभा ।
9:3 ते च मृषावादार्थं धनुः इव जिह्वाः नमन्ति, किन्तु ते न सन्ति
पृथिव्यां सत्यस्य कृते वीराः; ते हि दुष्टात् प्रवर्तन्ते
दुष्टाः, ते मां न जानन्ति इति परमेश् वरः वदति।
9:4 यूयं प्रत्येकं स्वपरिजनस्य सावधानतां कुरुत, कस्मिंश्चित् विषये विश्वासं मा कुरुत
भ्राता: यतः प्रत्येकं भ्राता, प्रत्येकं प्रतिवेशिनः च सर्वथा प्रतिस्थापयिष्यति
निन्दैः सह गमिष्यति।
9:5 ते च प्रत्येकं स्वपरिजनं वञ्चयिष्यन्ति, न च वदिष्यन्ति
सत्यम्: ते जिह्वाम् अनृतं वक्तुं शिक्षयन्ति, आत्मनः श्रान्ताः च
अधर्मं कर्तुं ।
९:६ तव निवासः वञ्चनामध्ये अस्ति; वञ्चनाद्वारा ते नकारयन्ति
मां ज्ञातुं, इति परमेश् वरः वदति।
9:7 अतः सेनापतिः एवम् वदति, पश्य, अहं तान् द्रवयिष्यामि,...
तान् प्रयतस्व; अहं कथं मम प्रजानां कन्यायाः कृते करिष्यामि?
९:८ तेषां जिह्वा बाणः इव अस्ति; वञ्चनं वदति, एकः वदति
शान्तिपूर्वकं मुखेन प्रतिवेशिनः प्रति, हृदये तु स्वस्य स्थापनं करोति
प्रतीक्षतु।
9:9 एतेषां कृते अहं तान् न गमिष्यामि वा? परमेश् वरः वदति, न मम
आत्मा एतादृशस्य राष्ट्रस्य प्रतिशोधः भवतु?
9:10 पर्वतानां हि रोदनं विलापं च गृह्णामि, तेषां कृते च
प्रान्तरनिवासाः विलापः, दग्धत्वात्,
यथा तेषां मध्ये कोऽपि न गन्तुं शक्नोति; न च मनुष्याः वाणीं श्रोतुं शक्नुवन्ति
पशवः; स्वर्गपक्षिणः पशवः च पलायिताः; ते
गताः सन्ति।
9:11 अहं यरुशलेमस्य राशौ अजगरगुहं च करिष्यामि। अहं च करिष्यामि
यहूदादेशस्य नगराणि निर्जनानि, निवासिनः विना।
९:१२ कः ज्ञानी यः एतत् अवगन्तुं शक्नोति? को च स यस्मै द
भगवतः मुखं उक्तं यत् सः तत् वदेत्, यत् भूमिः किमर्थम्
विनश्यति, प्रान्तरवत् दग्धः भवति, यस्मात् कोऽपि न गच्छति?
9:13 ततः परमेश् वरः वदति, यतः ते मम नियमं त्यक्तवन्तः यत् मया पूर्वं स्थापितं
ते मम वाणीं न आज्ञापयन्ति, तत्र न गतवन्तः;
9:14 किन्तु स्वहृदयस्य कल्पनां अनुसृत्य पश्चात् च गतवन्तः
तेषां पितरः तान् उपदिष्टवन्तः बालिमाः।
9:15 अतः सेनापतिः परमेश् वरः इस्राएलस्य परमेश् वरः एवं वदति। पश्य अहम्
तान् पोषयिष्यति, अयं जनः अपि, कृमिभिः, तेभ्यः जलं दास्यति च
पित्तं पिबति ।
9:16 अहं तान् अन्यजातीयेषु अपि विकीर्णं करिष्यामि, ये न ते न तेषां
पितरः ज्ञातवन्तः, अहं च तेषां पश्चात् खड्गं प्रेषयिष्यामि, यावत् मम न भवति
तान् भक्षयति स्म ।
9:17 इति सेनापतिः वदति, “विचार्य शोकं आह्वयन्तु
स्त्रियः, येन ते आगमिष्यन्ति; धूर्ताः स्त्रियः आहूय प्रेषयन्तु, येन ते भवेयुः
आगच्छ:
9:18 ते त्वरयन्तु, अस्माकं कृते विलापं कुर्वन्तु, यथा अस्माकं नेत्राणि भवन्तु
अश्रुभिः धावन्ति, अस्माकं नेत्रपक्षिणः जलेन बहिः स्रवन्ति।
9:19 यतः सियोनतः विलापस्य वाणी श्रूयते, कथं वयं लुण्ठिताः स्मः! वयमोस्मि
अतीव विभ्रष्टाः, यतः वयं भूमिं त्यक्तवन्तः, यतः अस्माकं
आवासाः अस्मान् बहिः निष्कासितवन्तः।
9:20 तथापि हे स्त्रियः भगवतः वचनं शृणुत, युष्माकं कर्णं च गृहाण
तस्य मुखेन वचनं, भवतः कन्याश्च विलपन्तं शिक्षय, प्रत्येकं तस्याः
प्रतिवेशिनः विलापः ।
9:21 यतः मृत्युः अस्माकं गवाक्षेषु आगत्य अस्माकं प्रासादेषु प्रविष्टः अस्ति।
बहिः बालकान् छिन्दितुं, युवकान् च
वीथिः ।
9:22 वद, परमेश्वरः एवम् वदति, मनुष्याणां शवः अपि गोबरवत् पतन्ति
मुक्तक्षेत्रे यथा च फलानां पश्चात् मुष्टिभ्यां, न च
तान् सङ्गृह्णीयात्।
9:23 परमेश् वरः एवम् वदति, ज्ञानी स्वबुद्धौ मा गौरवं करोतु, मा च
महाबलः स्वस्य पराक्रमेण गौरवं करोतु, धनिकः स्वस्य पराक्रमे मा गौरवं करोतु
धनम् : १.
9:24 किन्तु यः गौरवं करोति सः अस्मिन् गौरवं कुर्यात् यत् सः अवगच्छति,...
मां जानाति यत् अहं परमेश् वरः अस्मि, यः प्रेम्णः, न्यायं च करोति।
पृथिव्यां च धर्मः, यतः एतेषु अहं आनन्दं प्राप्नोमि, इति वदामि
प्रभुः।
9:25 पश्यन्तु, ये दिवसाः आगच्छन्ति, तेषां सर्वेषां दण्डं दास्यामि इति परमेश् वरः वदति
अखतनाभिः सह खतनाकृताः भवन्ति;
9:26 मिस्रदेशः, यहूदा च, एदोमः, अम्मोनस्य, मोआबस्य, सर्वेषां च
ये परमकोणेषु सन्ति, ये प्रान्तरे निवसन्ति, सर्वेषां कृते
एतानि राष्ट्राणि अखतनाकृतानि, सर्वे इस्राएलवंशजाः च सन्ति
हृदये अछतनम्।