यिर्मयाहः
8:1 तस्मिन् समये ते अस्थीनि बहिः आनयिष्यन्ति इति परमेश्वरः वदति
यहूदाराजाः, तस्य राजपुत्राणां अस्थिः, अस्थिः च
याजकाः, भविष्यद्वादिनां अस्थीनि, निवासिनः अस्थीनि च
यरुशलेमस्य तेषां श्मशानात् बहिः।
8:2 ते च तान् सूर्यस्य चन्द्रस्य च सर्वेषां पुरतः प्रसारयिष्यन्ति
स्वर्गस्य गणं यं प्रेम्णा सेवितं च
येषां पश्चात् ते गतवन्तः, यम् अन्विषन्ति, कस्य च
पूजितवन्तः, ते न सङ्गृह्यन्ते, न च दफनाः भविष्यन्ति; ते करिष्यन्ति
पृथिव्याः मुखस्य उपरि गोबरस्य कृते भवतु।
8:3 तेषां सर्वैः अवशिष्टैः जीवनस्य अपेक्षया मृत्युः चितः भविष्यति
ये अस्य दुष्टकुलस्य अवशिष्टाः, ये सर्वेषु स्थानेषु यत्र तिष्ठन्ति
अहं तान् प्रेषितवान् इति सेनापतिः परमेश् वरः वदति।
8:4 अपि च त्वं तान् वक्ष्यसि, परमेश् वरः एवम् वदति। किं ते पतन्ति, .
न च उत्पद्यन्ते? किं सः निवर्तयिष्यति, न च प्रत्यागमिष्यति?
8:5 तर्हि किमर्थम् अयं यरुशलेमस्य जनः नित्येन स्खलितः
पश्चात्तापः ? ते दृढं वञ्चनं धारयन्ति, ते पुनरागमनं न कुर्वन्ति।
8:6 अहं श्रुत्वा श्रुतवान्, किन्तु ते सम्यक् न वदन्ति स्म, तस्य विषये कोऽपि पश्चात्तापं न कृतवान्
तस्य दुष्कृतं किं कृतं इति वदन्? प्रत्येकं स्वस्य प्रति मुखं कृतवान्
पाठ्यक्रमे यथा अश्वः युद्धे त्वरयति।
8:7 आम्, स्वर्गे स्थितः सारसः तस्याः नियतसमयान् जानाति; कच्छपश्च
क्रेनश्च निगलनश्च स्वागमनसमयं पश्यतः; किन्तु मम
जनाः परमेश् वरस् य न्यायं न जानन्ति।
8:8 कथं वदथ, वयं बुद्धिमन्तः, भगवतः व्यवस्था च अस्माभिः सह अस्ति? लो, ९.
अवश्यं वृथा सः तत् कृतवान्; शास्त्रज्ञानाम् लेखनी वृथा भवति।
8:9 ज्ञानिनः लज्जन्ते, विषादिताः, गृहीताः च, पश्य, तेषां अस्ति
भगवतः वचनं तिरस्कृतवान्; तेषु च का प्रज्ञा अस्ति?
8:10 अतः अहं तेषां भार्याम् अन्येभ्यः दास्यामि, तेषां क्षेत्राणि च तेभ्यः दास्यामि
ये तान् उत्तराधिकारं प्राप्नुयुः, यतः प्रत्येकं लघुतः आरभ्य
महत्तमं लोभं दत्तं, भविष्यद्वादिना याजकपर्यन्तम्
प्रत्येकं मिथ्यारूपेण व्यवहारं करोति।
8:11 ते हि मम प्रजानां कन्यायाः क्षतिं किञ्चित् चिकित्सितवन्तः।
शान्तिः शान्तिः इति वदन्; यदा शान्तिः नास्ति।
8:12 किं ते घृणितकार्यं कृत्वा लज्जिताः आसन्? न, ते आसन्
न लज्जिताः, न लज्जिताः, अतः ते पतन्ति
पतितानां मध्ये तेषां क्षयसमये ते क्षिप्ताः भविष्यन्ति
अधः इति परमेश् वरः वदति।
8:13 अहं तान् अवश्यमेव भक्षयिष्यामि इति परमेश् वरः वदति, द्राक्षाफलानि न भविष्यन्ति
लता, न पिप्पलीवृक्षे, पत्रं च क्षीणं भविष्यति; तथा
मया दत्तानि वस्तूनि तेभ्यः गमिष्यन्ति।
८:१४ वयं किमर्थं निश्चलतया उपविशामः ? समागत्य वयं प्रविशामः
रक्षितानि नगराणि, तत्र मौनम् भवामः, यतः अस्माकं परमेश् वरः परमेश् वरः अस् ति
अस्मान् मौनं कृत्वा, पित्तजलं च दत्तवान्, यतः अस्माकं अस्ति
परमेश् वरस् य विरुद्धं पापं कृतवान्।
8:15 वयं शान्तिम् अन्विषन्तः, किन्तु किमपि हितं न आगतं; आरोग्यकालाय च, च
पश्य क्लेशः !
8:16 दानतः तस्य अश्वानाम् श्वासः श्रुतः, सर्वा भूमिः कम्पिता
तस्य बलीनां निःशब्दे; आगताः हि
भूमिं तस्मिन् यत् किमपि अस्ति तत् सर्वं भक्षितवान्; नगरं, ये च ये
तत्र निवसन्ति।
8:17 पश्यत, अहं युष्माकं मध्ये सर्पान्, काकान् प्रेषयिष्यामि, ये इच्छेयुः
मा मोहिताः भवन्तु, ते युष्मान् दंशयिष्यन्ति इति परमेश् वरः वदति।
8:18 यदा अहं दुःखं प्रति आत्मानं सान्त्वयिष्यामि तदा मम हृदयं मयि क्षीणं भवति।
8:19 तेषां कारणात् मम प्रजानां कन्यायाः आक्रोशस्य स्वरः पश्यतु
ये दूरदेशे निवसन्ति, किं परमेश् वरः सियोने न? न तस्याः राजा in
तस्याः? किमर्थं तेषां उत्कीर्णप्रतिमाभिः मां क्रोधं कृतवन्तः, तथा च
विचित्रैः आडम्बरैः सह?
8:20 फलानां कटनी गतं, ग्रीष्मकालः समाप्तः, न च वयं तारिताः।
8:21 मम प्रजानां कन्यायाः आहतः अहं आहतः अस्मि; अहं कृष्णवर्णीयः अस्मि;
विस्मयः मां गृहीतवान्।
8:22 किं गिलियदनगरे मलम् नास्ति; तत्र वैद्यः नास्ति वा ? किमर्थं तर्हि न
मम जनानां कन्यायाः स्वास्थ्यं पुनः प्राप्तम्?