यिर्मयाहः
7:1 यिर्मयाहस्य समीपं परमेश् वरात् यत् वचनं आगतं तत् कथयति स्म।
7:2 भगवतः गृहद्वारे स्थित्वा तत्र एतत् वचनं प्रचारय
कथयतु, यूयं सर्वे यहूदादेशिनः ये एतेषु प्रविशन्ति, ते परमेश् वरस् य वचनं शृणुत।”
द्वाराणि भगवतः आराधनाय।
7:3 एवं वदति सेनापतिः, इस्राएलस्य परमेश्वरः, भवतः मार्गं संशोधितं कुरुत,...
तव कर्माणि, अहं च त्वां अस्मिन् स्थाने निवासं करिष्यामि।
7:4 यूयं भगवतः मन्दिरं, मन्दिरम् इति वदन्तः मृषावाक्येषु विश्वासं मा कुरुत
भगवतः, भगवतः मन्दिरं, एतानि सन्ति।
7:5 यतः यदि यूयं स्वमार्गान् स्वकर्माणि च सम्यक् कुर्वन्ति। यदि यूयं सम्यक्
पुरुषस्य प्रतिवेशिनः च मध्ये न्यायं कुर्वन्तु;
7:6 यदि यूयं परदेशीयान्, पितृन्, विधवाम् च न पीडयन्ति, न च पातयन्ति
न निर्दोषं रक्तं अस्मिन् स्थाने, न च अन्यदेवानां पश्चात् भवतः समीपं गच्छतु
परिक्षतः:
7:7 तदा अहं भवन्तं अस्मिन् स्थाने, मया दत्ते देशे निवसन् करिष्यामि
तव पितरः, नित्यं नित्यं।
7:8 पश्यन्तु, यूयं मृषावचनेषु विश्वासं कुर्वन्ति, येषां लाभः न भवति।
7:9 किं यूयं चोरीं करिष्यन्ति, वधं करिष्यन्ति, व्यभिचारं करिष्यन्ति, मिथ्याशपथं करिष्यन्ति, दहन्ति च
बालस्य कृते धूपं पातयन्तु, अन्येषां देवानाम् अनुसरणं कुर्वन्तु, येषां यूयं न जानथ;
7:10 आगत्य मम नाम्ना अस्मिन् गृहे मम पुरतः तिष्ठतु।
कथयतु, एतानि सर्वाणि घृणितकार्यं कर्तुं वयं मुक्ताः?
७ - ११ - किम् एतत् गृहं यत् मम नाम्ना उच्यते तत् लुटेराणां गुहा भवति
तव नेत्रे? पश्यन्तु, मया अपि तत् दृष्टम् इति परमेश् वरः वदति।
7:12 किन्तु यूयं मम स्थानं शिलोनगरे गच्छन्तु यत्र अहं मम नाम स्थापितवान्
प्रथमं पश्यन्तु, मम जनानां दुष्टतायाः कारणात् मया तस्य किं कृतम्
इजरायल् ।
7:13 इदानीं च यूयं एतानि सर्वाणि कार्याणि कृतवन्तः इति परमेश् वरः अहं च वदतः
प्रात: उत्थाय कथयन्तः युष्मान् उक्तवन्तः, किन्तु यूयं न श्रुतवन्तः; अहं च
युष्मान् आहूतवन्तः, किन्तु यूयं न उत्तरं दत्तवन्तः;
7:14 अतः अहम् इदं गृहं करिष्यामि यत् मम नाम्ना उच्यते यस्मिन्...
भवन्तः विश्वसन्ति, यत् स्थानं मया युष्मान् युष्माकं पितृभ्यः च दत्तम्, यथा
मया शिलोहं कृतम्।
7:15 अहं भवन्तं मम दृष्ट्या बहिः क्षिपामि यथा मया भवतः सर्वान् बहिः निष्कासितम्
भ्रातरः, एप्रैमस्य वंशजः अपि सर्वः।
7:16 अतः त्वं अस्य प्रजानां कृते मा प्रार्थय, न च क्रन्दनं न प्रार्थनां उत्थापय
तेषां कृते मा प्रार्थयस्व, अहं त्वां न श्रोष्यामि।
7:17 न पश्यसि यत् ते यहूदानगरेषु वीथिषु च किं कुर्वन्ति
जेरुसलेम?
7:18 बालाः काष्ठं सङ्गृह्णन्ति, पितरः अग्निम् प्रज्वालयन्ति, स्त्रियः च
तेषां पिष्टं पिष्ट्वा स्वर्गराज्ञ्याः कृते पिष्टान् कर्तुं, पातयितुं च
अन्येभ्यः देवेभ्यः नैवेद्यं पिबन्तु येन ते मां क्रोधं कुर्वन्ति।
7:19 किं ते मां क्रोधं कुर्वन्ति? परमेश् वरः कथयति, ते मा प्रकोपयन्ति
स्वयमेव स्वमुखभ्रमं प्रति?
7:20 अतः प्रभुः परमेश्वरः एवम् वदति। पश्य, मम क्रोधः, मम क्रोधः च भविष्यति
अस्मिन् स्थाने मनुष्यस्य उपरि पशूनां उपरि च उपरि प्रक्षिप्ताः भवन्तु
क्षेत्रवृक्षाः, भूमौ फलेषु च; दह्यते च, .
न च शमिष्यते।
7:21 इति सेनापतिः, इस्राएलस्य परमेश् वरः कथयति। भवतः दग्धं स्थापयतु
युष्माकं बलिदानं कृत्वा मांसं खादन्तु।
7:22 यतः अहं युष्माकं पितृभ्यः न उक्तवान्, न च तान् आज्ञापितवान् यस्मिन् दिने अहं
तान् मिस्रदेशात् बहिः आनयत्, होमबलिविषये वा
यज्ञः : १.
7:23 किन्तु एतत् अहं तान् आज्ञापितवान् यत् मम वाणीं आज्ञापयन्तु अहं भविष्यामि
युष्माकं परमेश् वरः यूयं मम प्रजाः भवेयुः, अहं येषु मार्गेषु चरथ
युष्माकं भद्रं भवेत् इति युष्मान् आज्ञापितवान्।
7:24 किन्तु ते न श्रुतवन्तः, न च कर्णं प्रवृत्तवन्तः, किन्तु ते चरन्ति स्म
उपदेशं कृत्वा तेषां दुष्टहृदयकल्पनायां पश्चात् गत्वा।
न च अग्रे।
7:25 यस्मिन् दिने युष्माकं पितरः मिस्रदेशात् निर्गतवन्तः तदा आरभ्य...
अद्य मया युष्माकं समीपं सर्वान् मम सेवकान् भविष्यद्वादिनान् अपि प्रेषितम्
प्रातः उत्थाय तान् प्रेषयन्।
7:26 तथापि ते मम वचनं न शृण्वन्ति स्म, कर्णं न प्रवृत्तवन्तः, किन्तु कठोरताम् अकुर्वन्
तेषां कण्ठः: ते पितृभ्यः अपि दुष्टतरं कृतवन्तः।
7:27 अतः त्वं तान् सर्वान् वचनं वक्ष्यसि; किन्तु ते न करिष्यन्ति
त्वां शृणुत, त्वं तान् अपि आह्वयिष्यसि; किन्तु ते न करिष्यन्ति
त्वां प्रयच्छतु।
7:28 किन्तु त्वं तान् वदसि, एतत् राष्ट्रं यत् न आज्ञापयति
तेषां परमेश् वरस् य वाणी, न च संशोधं प्राप् यते, सत् यम्
नष्टः, तेषां मुखात् च छिन्नः।
7:29 हे यरुशलेम हे केशान् छित्त्वा क्षिप्य क
उच्चस्थानेषु विलापः; यतः परमेश् वरः तिरस्कृतवान्, त्यक्तवान् च
तस्य क्रोधस्य जननम्।
7:30 यतः यहूदाजनाः मम दृष्टौ दुष्कृतं कृतवन्तः इति परमेश् वरः वदति।
तेषां घृणितानि गृहे यत् मम इति उच्यते
नाम, तस्य दूषणम् ।
7:31 ते च तोफेतस्य उच्चस्थानानि निर्मितवन्तः, यत् द्रोणिके अस्ति
हिन्नोमस्य पुत्रः पुत्रान् कन्याश्च अग्नौ दहयितुं;
यत् अहं तान् न आज्ञापितवान्, मम हृदये अपि न आगतः।
7:32 अतः पश्यन्तु, ये दिवसाः आगच्छन्ति, ये पुनः न भविष्यन्ति इति परमेश् वरः वदति
तोफेत इति उच्यते, न हिन्नोमपुत्रस्य उपत्यका, किन्तु द्रोणी
वधः, यतः ते टोफेतनगरे यावत् स्थानं न भविष्यति तावत् यावत् दफनयिष्यन्ति।
7:33 अस्य जनानां शवः च पक्षिणां मांसं भविष्यति
स्वर्गः पृथिव्याः पशूनां कृते च; न च तान् कश्चित् विदारयिष्यति।
7:34 तदा अहं यहूदानगरेभ्यः, नगरेभ्यः च निवर्तयिष्यामि
यरुशलेमस्य वीथीः, आनन्दस्य वाणी, आनन्दस्य च वाणी, the
वरस्य वाणी, वधूस्य च वाणी, यतः भूमिः भविष्यति
निर्जन भव।