यिर्मयाहः
6:1 हे बेन्जामिनस्य सन्तानाः, मध्ये पलायनार्थं सङ्गृह्यताम्
यरुशलेम, तेकोआनगरे तुरही वादय, अग्निचिह्नं च स्थापयतु
बेथहसेरेम् उत्तरतः दुष्टं महत् च दृश्यते
विनाशं।
6:2 मया सियोनपुत्रीं सुन्दरी सुकुमारस्त्री सह उपमा कृता।
6:3 गोपालाः स्वमेषैः सह तस्याः समीपम् आगमिष्यन्ति; ते पिच करिष्यन्ति
तस्याः परितः तेषां तंबूः; ते प्रत्येकं तस्य भोजनं करिष्यन्ति
स्थानम्u200c।
6:4 यूयं तस्याः विरुद्धं युद्धं सज्जीकुरुत; उत्तिष्ठ, मध्याह्ने उपरि गच्छामः। धिक्
वयम्u200c! यतः दिवसः गच्छति, यतः सन्ध्यायाः छायाः प्रसारिताः सन्ति
बहिः।
6:5 उत्तिष्ठ, रात्रौ गच्छामः, तस्याः प्रासादं च नाशयामः।
6:6 यतः सेनापतिः एवम् उक्तवान्, यूयं वृक्षान् छित्त्वा क
यरुशलेमविरुद्धं पर्वतः, एतत् नगरं द्रष्टव्यम्; सा सम्पूर्णतया अस्ति
तस्याः मध्ये उत्पीडनम्।
6:7 यथा फव्वारः स्वजलं निष्कासयति, तथैव सा स्वस्य दुष्टतां निष्कासयति।
हिंसा लूटं च तस्याः श्रूयते; मम पुरतः नित्यं शोकः च
व्रणाः ।
6:8 हे यरुशलेम, त्वं उपदिष्टः भव, मा भूत् मम आत्मा त्वत्तो न गच्छेत्। मा भूत् अहम्
त्वां निर्जनं कुरु, अनिवासी भूमिः।
6:9 इति सेनापतिः वदति, ते शेषं सम्यक् संग्रहयिष्यन्ति
इस्राएलः द्राक्षाफलवत्, द्राक्षाग्राहकवत् हस्तं पश्चात् प्रेषयतु
टोकरी ।
6:10 अहं कस्मै वदामि, चेतावनी च दास्यामि, येन ते शृण्वन्ति? पश्य, .
तेषां कर्णः अखतनाः अस्ति, ते श्रोतुं न शक्नुवन्ति, पश्य, वचनम्
तेषां कृते परमेश् वरः निन्दनीयः अस्ति; तेषां तस्मिन् आनन्दः नास्ति।
6:11 अतः अहं परमेश्वरस्य क्रोधेन परिपूर्णः अस्मि। अहं धारयित्वा श्रान्तः अस्मि :
विदेशेषु बालकेषु, सभायां च तत् प्रक्षिपामि
युवकाः एकत्र, पतिः अपि भार्या सह गृहीतः भविष्यति।
वृद्धः तेन सह यः दिवसपूर्णः।
6:12 तेषां गृहाणि च परेषां कृते तेषां क्षेत्राणि च
भार्याः एकत्र, यतः अहं नगरस्य निवासिनः उपरि हस्तं प्रसारयिष्यामि
भूमिः इति परमेश् वरः वदति।
6:13 यतो हि तेषु क्षुद्रात् परं महत्तमं यावत् सर्वेऽपि सन्ति
लोभाय दत्तः; भविष्यद्वादिना याजकपर्यन्तं च प्रत्येकं
एकः मिथ्यारूपेण व्यवहारं करोति।
6:14 मम प्रजायाः कन्यायाः अपि क्षतिं किञ्चित् चिकित्सितवन्तः ।
शान्तिः शान्तिः इति वदन्; यदा शान्तिः नास्ति।
6:15 किं ते घृणितकार्यं कृत्वा लज्जिताः आसन्? न, ते आसन्
न लज्जिताः, न लज्जिताः, अतः ते पतन्ति
पतितानां मध्ये यदा अहं तान् गच्छामि तदा ते क्षिप्ताः भविष्यन्ति
अधः इति परमेश् वरः वदति।
6:16 एवम् परमेश् वरः वदति, यूयं मार्गेषु स्थित्वा पश्यन्तु, पुरातनं च याचत
पन्थाः कुत्र सद्मार्गः, तत्र गच्छन्तु, तदा यूयं विश्रामं प्राप्नुथ
भवतः प्राणानां कृते। किन्तु ते अवदन्, वयं तत्र न गमिष्यामः।
6:17 अहं युष्माकं उपरि रक्षकान् स्थापयामि यत्, “अस्य शब्दं शृणुत
तुरही । किन्तु ते अवदन्, वयं न श्रोष्यामः।
6:18 अतः हे राष्ट्राणि शृणुत, ज्ञातव्यं च हे सङ्घ, किं मध्ये अस्ति
ते।
6:19 शृणु पृथिवी पश्य अहम् अस्य जनानां उपरि दुष्टतां आनयिष्यामि
तेषां विचाराणां फलं यतः ते मम वचनं न श्रुतवन्तः।
न च मम नियमाय, किन्तु तत् तिरस्कृतवान्।
6:20 किमर्थं मम समीपं शेबातः धूपः मधुरः च आगच्छति
दूरदेशात् वेष्टनं? तव होमहोमा न ग्राह्यम्, न च
तव यज्ञाः मम कृते मधुराः।
6:21 अतः परमेश् वरः इदं वदति, पश्य, अहं पुरतः ठोकरं स्थापयिष्यामि
एषः प्रजा, पितरः पुत्राः च मिलित्वा तेषां उपरि पतन्ति;
प्रतिवेशिनः तस्य मित्रं च नश्यति।
6:22 एवम् वदति परमेश् वरः, पश्य, उत्तरदेशात् कश्चन जनः आगच्छति, ततः
पृथिव्याः पार्श्वेभ्यः महत् राष्ट्रं उत्थापितं भविष्यति।
6:23 धनुः शूलं च धारयिष्यन्ति; ते क्रूराः, न दयालुः;
तेषां स्वरः समुद्रवत् गर्जति; अश्वमारुह्य च प्रविशन्ति
हे सियोनपुत्री त्वया विरुद्धं युद्धाय पुरुषाः इव सज्जाः भव।
6:24 वयं तस्य कीर्तिं श्रुतवन्तः, अस्माकं हस्ताः दुर्बलाः भवन्ति, दुःखं गृहीतम्
अस्मान् धारय, दुःखं च, यथा प्रसवस्य स्त्रियाः।
6:25 मा क्षेत्रे गच्छतु, न च मार्गे गच्छतु; खड्गस्य हि
शत्रुः भयं च सर्वतः।
6:26 हे मम प्रजानां कन्या, त्वां बोटवस्त्रेण कटिबन्धं कृत्वा आलम्बनं कुरु
भस्म: शोकं कुरु, एकपुत्रवत्, अत्यन्तं कटुविलापः।
विनाशकः हि अस्माकं उपरि सहसा आगमिष्यति।
6:27 मया त्वां मम जनानां मध्ये गोपुरं दुर्गं च स्थापितं यत् त्वं...
mayest ज्ञात्वा तेषां मार्गं प्रयतन्ते।
6:28 ते सर्वे कृशाः विद्रोहिणः, निन्दया चरन्ति, ते पीतलकाः सन्ति
लोहं च; ते सर्वे भ्रष्टाः सन्ति।
6:29 बेलाः दह्यन्ते, सीसः अग्निना भक्ष्यते; संस्थापकः
वृथा द्रवति, दुष्टाः हि न उद्धृताः।
6:30 निन्दितं रजतं जनाः तान् आह्वयन्ति, यतः परमेश् वरः तिरस्कृतवान्
ते।