यिर्मयाहः
5:1 यरुशलेमस्य वीथिषु इतस्ततः धावन्तु, इदानीं च पश्यन्तु
ज्ञात्वा तस्य विस्तृतेषु स्थानेषु अन्वेष्यताम्, यदि भवन्तः पुरुषं प्राप्नुवन्ति, यदि
कश्चित् न्यायं करोति, यः सत्यं अन्वेषयति; अहं च करिष्यामि
क्षमस्व ।
5:2 यद्यपि ते वदन्ति, प्रभुः जीवति। नूनं ते मिथ्याशपथं कुर्वन्ति।
5:3 हे भगवन्, किं तव नेत्राणि सत्यं न पश्यन्ति? त्वया तान् प्रहृताः, किन्तु
ते न शोचन्ति; त्वया तान् भक्षिताः, ते तु अङ्गीकृतवन्तः
सुधारं प्राप्नुवन्तु: तेषां मुखं शिलापेक्षया कठिनतरं कृतम्; ते
प्रत्यागन्तुं न अस्वीकृतवन्तः।
५:४ अतः अहं अवदम्, ननु एते दरिद्राः सन्ति; ते मूर्खाः, ते हि जानन्ति
न परमेश् वरस् य मार्गः, न तेषां परमेश् वरस् य न्यायः।
5:5 अहं मां महापुरुषाणां समीपं गमिष्यामि, तान् वदिष्यामि च; ते हि
ते परमेश् वरस् य मार्गं स् व परमेश् वरस् य न्यायं च ज्ञातवन्तः, किन्तु एते
सर्वथा युगं भग्नाः, बन्धनानि च विदारितवन्तः।
५:६ अतः वने सिंहः तान् हन्ति, वृकः च
सन्ध्याः तान् लुण्ठयिष्यति, तेषां नगराणि चिन्दुः रक्षति।
ततः यः कोऽपि निर्गच्छति सः खण्डितः भविष्यति, यतः तेषां
अतिक्रमणानि बहूनि तेषां पश्चात्तापाः वर्धन्ते।
५:७ एतदर्थं त्वां कथं क्षमामि? तव बालकाः मां त्यक्तवन्तः, च
अदेवैः शपथं कृतं यदा मया तान् पूर्णतया पोषिताः तदा ते
ततः व्यभिचारं कृत्वा, सैन्यैः समागताः च
वेश्यागृहाणि ।
5:8 ते प्रातःकाले भोजिताः अश्वाः इव आसन्, प्रत्येकं स्वस्य अनुसरणं कुर्वन्तः
प्रतिवेशिनः भार्या।
५:९ एतेषां कृते अहं किं न गमिष्यामि? परमेश् वरः वदति, मम च न भविष्यति
आत्मा एतादृशस्य राष्ट्रस्य प्रतिशोधः भवतु?
5:10 यूयं तस्याः भित्तिषु गत्वा नाशयन्तु; किन्तु पूर्णान्तं मा कुरुत: हरतु
तस्याः युद्धानि; ते हि परमेश् वरस् य न सन्ति।
5:11 यतः इस्राएलस्य वंशः यहूदावंशः च बहु कृतवन्तौ
मम विरुद्धं विश्वासघातेन इति परमेश् वरः वदति।
5:12 ते परमेश् वरं मिथ्याकृतवन्तः, अवदन् च, न सः। न च दुष्टं भविष्यति
अस्माकं उपरि आगच्छतु; न वयं खड्गं न दुर्भिक्षं द्रक्ष्यामः।
5:13 भविष्यद्वादिना च वायुः भविष्यति, तेषु वचनं नास्ति
किं तेषां कृते क्रियते।
5:14 अतः सेनापतिः परमेश् वरः एवं वदति, यतो यूयं एतत् वचनं वदथ।
पश्य, अहं तव मुखं मम वचनं अग्निं करिष्यामि, एतत् जनं च काष्ठं करिष्यामि।
तान् च भक्षयिष्यति।
5:15 पश्यन्तु, अहं दूरतः युष्माकं उपरि राष्ट्रं आनयिष्यामि, हे इस्राएलस्य गृहे
भगवता: पराक्रमी राष्ट्रं, प्राचीनं राष्ट्रं, राष्ट्रं यस्य...
भाषां त्वं न जानासि, न च तेषां वचनं अवगच्छसि।
5:16 तेषां कूपः मुक्तसमाधिवत् अस्ति, ते सर्वे वीर्यवान्।
5:17 ते तव फलानि तव रोटिकां च खादिष्यन्ति यत् तव पुत्राः...
तव कन्याः खादन्ति, ते तव मेषान् गोपान् च खादिष्यन्ति।
ते तव लताः पिप्पलीवृक्षान् च खादिष्यन्ति, ते तव दारिद्र्यं करिष्यन्ति
वेष्टितानि नगराणि यस्मिन् त्वं विश्वससि, खड्गेन।
5:18 तथापि तेषु दिनेषु अहं पूर्णान्तं न करिष्यामि इति परमेश् वरः वदति
त्वया सह ।
5:19 तदा भविष्यति यदा यूयं वदथ, किमर्थं परमेश् वरः करोति
अस्माकं परमेश्वरः एतानि सर्वाणि अस्माकं कृते? तदा त्वं तान् उत्तरं दास्यसि यथा यथा
यूयं मां त्यक्त्वा स्वदेशे परदेशीयदेवतानां सेवां कृतवन्तः, तथैव करिष्यथ
अभवद्देशे परदेशीयान् सेवस्व।
5:20 याकूबस्य गृहे एतत् घोषय, यहूदादेशे च प्रकाशयतु।
5:21 हे मूर्खाः जनाः, अबोधाः, एतत् शृणुत; येषु अस्ति
नेत्रे, न च पश्यतु; येषां कर्णाः सन्ति, न शृण्वन्ति।
5:22 यूयं मां न भयभीताः? परमेश् वरः कथयति, किं यूयं मम समक्षं न वेपथः।
ये समुद्रस्य बन्धनार्थं वालुकायाः नित्येन स्थापिताः
नियमं कुरुत यत् तत् तत् पारयितुं न शक्नोति, यद्यपि तस्य तरङ्गाः क्षोभयन्ति
स्वयमेव, तथापि ते विजयं प्राप्तुं न शक्नुवन्ति; यद्यपि ते गर्जन्ति तथापि न शक्नुवन्ति
तस्य उपरि गच्छन्ति?
5:23 किन्तु अस्य जनानां विद्रोही विद्रोही हृदयं वर्तते; ते सन्ति
विद्रोहं कृत्वा गतः।
5:24 ते अपि हृदये न वदन्ति, अधुना अस्माकं परमेश्वरं परमेश्वरं भयभीताः भवेम यत्
पूर्वम् उत्तरं च काले वर्षां ददाति, सः आरक्षति
अस्माकं कृते फलानां कटनीसप्ताहाः निर्धारिताः।
5:25 तव अधर्मैः एतानि निवर्तितानि, तव पापैः च
भवतः सद्वस्तूनि निरुद्धानि।
5:26 मम जनानां मध्ये दुष्टाः दृश्यन्ते, ते यथा सः प्रतीक्षन्ते
जालं स्थापयति; ते जालं स्थापयन्ति, ते मनुष्यान् गृह्णन्ति।
5:27 यथा पञ्जरः पक्षिभिः पूर्णः भवति तथा तेषां गृहाणि वञ्चनापूर्णानि सन्ति।
अतः ते महान् भवन्ति, मोमधनाः च भवन्ति।
5:28 ते मोममेदः, ते प्रकाशन्ते, आम्, ते कर्माणि अतिक्रमयन्ति
दुष्टाः पितृणां कारणं न न्याययन्ति तथापि ते
समृद्धिः भवति; आवश्यकतावशात् अधिकारं च न न्याययन्ति।
5:29 एतेषां कृते अहं किं न गमिष्यामि? परमेश् वरः वदति, मम प्राणः न भविष्यति
एतादृशस्य राष्ट्रस्य प्रतिशोधं कृतवान्?
५:३० देशे अद्भुतं घोरं च कार्यं क्रियते;
५:३१ भविष्यद्वादिना मिथ्या भविष्यवाणीं कुर्वन्ति, याजकाः च स्वसाधनेन शासनं वहन्ति;
मम प्रजाः च तथैव भवितुं प्रीयन्ते, अन्ते च यूयं किं करिष्यन्ति
तस्य?