यिर्मयाहः
4:1 यदि त्वं प्रत्यागच्छसि, हे इस्राएल, परमेश्वरः वदति, तर्हि मम समीपं प्रत्यागच्छ, यदि च
त्वं तव घृणितानि मम दृष्ट्या दूरं करिष्यसि, तदा त्वं करिष्यसि
न निष्कासयति।
4:2 त्वं च शपथं करोषि, प्रभुः सत्येन न्यायेन च जीवति
धर्मः; राष्ट्राणि च तस्मिन् तस्मिन् च आशीर्वादं दास्यन्ति
ते महिमा करिष्यन्ति।
4:3 यतः परमेश् वरः यहूदा-यरुशलेम-देशयोः पुरुषान् प्रति वदति, “भवतः भङ्गयतु।”
परती भूमिः, कण्टकेषु मा वपतु।
4:4 परमेश्वराय खतनां कुरुत, अग्रचर्मं च हरन्तु
हे यहूदाजनाः यरुशलेमनिवासिनः च हृदयं, मम क्रोधः मा आगच्छेत्
अग्निवत् बहिः गत्वा दहन्तु यत् कोऽपि तत् न शाम्यति, दुष्टात्
तव कर्मणाम् ।
4:5 यूयं यहूदादेशे घोषयन्तु, यरुशलेमदेशे च प्रचारयन्तु। तथा वदतु, यूयं फूत्करोत
देशे तुरङ्गं ध्वनयन्तु, क्रन्दन्तु, समागत्य, वदन्तु, समागम्यताम्।
रक्षितनगरेषु च गच्छामः।
4:6 सियोनस्य प्रति ध्वजं स्थापयतु, निवृत्ताः भव, मा तिष्ठ, यतः अहं दुष्टं आनयिष्यामि
उत्तराद्, महान् विनाशः च।
4:7 सिंहः स्वस्य वृक्षात् उपरि आगतः, अन्यजातीयानां विनाशकः च
मार्गे अस्ति; सः तव भूमिं कर्तुं स्वस्थानात् निर्गतः
निर्जन; तव नगराणि च निर्वासिनो विध्वस्तानि भविष्यन्ति।
4:8 एतेन युष्माकं बोटवस्त्रं धारय, शोचय, कूजसि च, उग्रक्रोधस्य कृते
भगवतः अस्मात् न निवर्तते।
4:9 तस्मिन् दिने भविष्यति, इति परमेश् वरः वदति, यत् हृदयस्य...
राजा विनश्यति, राजपुत्राणां हृदयं च; पुरोहिताः च
विस्मिताः भविष्यन्ति, भविष्यद्वादिनाश्च आश्चर्यचकिताः भविष्यन्ति।
4:10 तदा अहं अवदम् आहो भगवन्! नूनं त्वया एतत् जनं बहु वञ्चितम्
यरुशलेमञ्च कथयन्, युष्माकं शान्तिः भविष्यति। यदा तु खड्गः प्राप्नोति
आत्मानं प्रति ।
४:११ तस्मिन् समये अस्य प्रजाय यरुशलेमस्य च शुष्कम् इति वक्ष्यति
प्रान्तरे उच्चस्थानानां वायुः मम कन्यायाः प्रति
जनान्, न व्यजनं कर्तुं, न शुद्धिं कर्तुं, .
4:12 तेभ्यः स्थानेभ्यः पूर्णवायुः अपि मम समीपं आगमिष्यति, अधुना अहम् अपि आगमिष्यामि
तेषां विरुद्धं वाक्यं ददातु।
4:13 पश्यतु सः मेघवत् आगमिष्यति, तस्य रथाः च क
भ्रामरी : तस्य अश्वाः गरुडात् द्रुततराः सन्ति। धिक् अस्माकं! वयं हि स्मः
भ्रष्ट।
4:14 हे यरुशलेम, दुष्टात् हृदयं प्रक्षाल्य भवसि
रक्षितः। कियत्कालं यावत् तव व्यर्थविचाराः त्वयि निवसन्ति?
4:15 यतः दानतः वाणी वदति, पर्वतात् दुःखं च प्रकाशयति
एफ्रायम् ।
4:16 यूयं राष्ट्राणां समक्षं उल्लेखं कुरुत; पश्यन्तु यरुशलेमविरुद्धं प्रचारयन्तु यत्
प्रेक्षकाः दूरदेशात् आगत्य, विरुद्धं स्वरं प्रसारयन्ति
यहूदादेशस्य नगराणि।
4:17 क्षेत्रपालाः इव ते तस्याः परितः विरुद्धाः सन्ति; यतः सा
मम विरुद्धं विद्रोहं कृतवान् इति परमेश् वरः वदति।
4:18 तव मार्गेण तव कर्मणा च एतानि त्वां प्राप्तानि; एतत् तव
दुष्टता कटुत्वात् तव हृदयं प्रति गच्छति।
४:१९ मम आन्तरम्, मम आन्तरम्! अहं हृदये एव दुःखितः अस्मि; मम हृदयं क
मयि कोलाहलः; न शक्नोमि शान्तिं धारयितुं शृण्वतो मम आत्मा ।
तुरहीनादः, युद्धस्य सङ्केतः।
४:२० विनाशः विनाशः क्रन्दितः भवति; यतः सर्वा भूमिः लुण्ठिता अस्ति।
सहसा मम तंबूः दूषिताः, मम पर्दाः च क्षणमात्रेण।
4:21 कियत्कालं यावत् अहं दण्डं पश्यामि, तुरहीनादं च श्रोष्यामि?
4:22 मम प्रजाः मूर्खाः सन्ति, ते मां न ज्ञातवन्तः; ते सोत्तिशः भवन्ति
बालकाः, तेषां बुद्धिः नास्ति, ते दुष्टं कर्तुं बुद्धिमन्तः।
किन्तु भद्रं कर्तुं तेषां ज्ञानं नास्ति।
4:23 अहं पृथिवीं पश्यन् अरूपा शून्या च आसीत्। तथा
स्वर्गाः, तेषां च प्रकाशः नासीत्।
4:24 अहं पर्वतान् दृष्टवान्, ते कम्पिताः, सर्वे पर्वताः च चलन्ति स्म
लघुतया ।
4:25 अहं पश्यन् मनुष्यः नासीत्, सर्वे च स्वर्गपक्षिणः
पलायिताः आसन्।
4:26 अहं पश्यन् फलं स्थानं प्रान्तरं सर्वं च
तस्य नगराणि परमेश् वरस् य साक्षात् तस् य च भग्नाः अभवन्
उग्रः क्रोधः ।
4:27 यतः परमेश् वरः एवम् उक्तवान् यत् सर्वा भूमिः निर्जनः भविष्यति। तथापि करिष्यति
अहं पूर्णान्तं न करोमि।
4:28 एतत् हि शोचति पृथिवी, उपरि स्वर्गः कृष्णः भविष्यति यतः
मया उक्तं, मया तत् प्रयोजनं कृतं, न पश्चात्तापं करिष्यामि, न करिष्यामि
अहं तस्मात् पश्चात् गच्छामि।
4:29 अश्ववाहनानां धनुर्धारिणां च कोलाहलात् सर्वं नगरं पलाययिष्यति; ते
कृपणेषु गत्वा शिलासु आरोहति, प्रत्येकं नगरं भविष्यति
त्यक्तः, न च तत्र मनुष्यः निवसति।
४:३० यदा च त्वं लुण्ठितः असि तदा किं करिष्यसि? यद्यपि त्वं वस्त्रं करोषि
सुवर्णाभरणैः अलङ्कृत्यपि त्वां किरमिजीभिः ।
चित्रेण मुखं विदारयसि चेदपि वृथा करिष्यसि
स्वयं सुन्दरः; तव कान्ताः त्वां अवहेलयिष्यन्ति, ते तव प्राणान् अन्वेषयिष्यन्ति।
4:31 मया हि प्रसवग्रस्तस्य स्त्रियाः इव वाणी श्रुता, पीडा च यथा
या प्रथमसन्ततिं जनयति, तस्याः कन्यायाः स्वरः
सियोनः, या आत्मनः शोचति, या हस्तौ प्रसारयति, धिक्
मां इदानीं! घातकैः हि मे आत्मा क्लान्तः अस्ति।