यिर्मयाहः
3:1 ते वदन्ति, यदि कश्चित् स्वभार्यां विहाय सा तस्मात् गत्वा भवति
अन्यस्य, किं पुनः तस्याः समीपं गमिष्यति? सा भूमिः न भविष्यति
महतीं दूषितं? किन्तु त्वया बहुभिः प्रेमिभिः सह वेश्या कृता; तथापि
पुनः मम समीपं प्रत्यागच्छन्तु इति परमेश् वरः वदति।
3:2 उच्चस्थानेषु नेत्राणि उत्थाप्य पश्यतु यत्र भवतः नास्ति
been lien with. मार्गेषु त्वं तेषां कृते उपविष्टः, यथा अरबी इ
प्रान्तरम्; त्वं च वेश्याभिः भूमिं दूषितवती च
तव दुष्टेन सह।
३:३ अतः वर्षाणि निरुद्धानि, न च अभवन्
उत्तरवृष्टिः; त्वं च वेश्या ललाटं कृतवान्, त्वं भवितुं न अस्वीकृतवान्
लज्जित।
3:4 किं त्वं इतः परं मां न आक्रोशिष्यसि, पिता, त्वं मार्गदर्शकः असि
मम यौवनस्य?
३:५ किं सः स्वस्य क्रोधं नित्यं आरक्षति ? किं सः तत् अन्त्यपर्यन्तं धारयिष्यति ? पश्य, .
त्वं यथाशक्ति दुष्कृतं उक्तवान्, कृतवान् च।
3:6 परमेश् वरः मां योशियस् य काले अवदत् , “किं त्वया।”
पश्चात्तापी इस्राएलः यत् कृतवान् तत् दृष्टवान्? सा प्रत्येकं उपरि गता अस्ति
उच्चं पर्वतं प्रत्येकं हरितवृक्षस्य अधः च, तत्र च क्रीडितः
वेश्या ।
3:7 तस्याः एतानि सर्वाणि कृत्वा अहं अवदम्, त्वं मम समीपं गच्छ। किन्तु
सा न प्रत्यागतवती। तस्याः विश्वासघाती भगिनी यहूदा तत् दृष्टवती।
3:8 अहं च दृष्टवान् यदा सर्वेषां कारणानां कृते पश्चात्तापी इस्राएलः कृतवान्
व्यभिचारः मया तां त्यक्त्वा तलाकपत्रं दत्तम् आसीत्; तथापि तस्याः
विश्वासघाती भगिनी यहूदा न भीतः, किन्तु गत्वा वेश्याम् अकरोत्
अपि।
3:9 तस्याः वेश्यावृत्तेः लघुतायाः कारणात् सा
भूमिं दूषितं कृत्वा पाषाणैः स्तम्भैः च व्यभिचारं कृतवान्।
3:10 तथापि एतत् सर्वं तस्याः विश्वासघाती भगिनी यहूदा न गतवती
मां सर्वहृदयेन, किन्तु नटेन, इति परमेश् वरः वदति।
3:11 ततः परमेश् वरः मां अवदत्, “पश्चात्ता इस्राएलः स्वं धार्मिकं कृतवान्।”
विश्वासघातकस्य यहूदायाः अपेक्षया अधिकं।
३:१२ गत्वा उत्तरदिशि एतानि वचनानि प्रविश्य वद प्रत्यागच्छ त्वं
पश्चात्तापं कुर्वन् इस्राएलः इति परमेश् वरः वदति; अहं च मम क्रोधं न करिष्यामि
युष्माकं उपरि पतन्तु, यतः अहं दयालुः अस्मि, अहं न पालिष्यामि
क्रोधः सदा ।
3:13 केवलं तव अधर्मं स्वीकुरु यत् त्वं तस्य विरुद्धं अतिक्रान्तवान्
परमेश् वरः तव परमेश्u200dवरः, प्रत्u200dयेक-अधः परदेशीयानां कृते तव मार्गान् विकीर्णवान्
हरितवृक्षः यूयं मम वाणीं न पालितवन्तः इति परमेश् वरः वदति।
3:14 हे पश्चात्तापी बालकाः, गच्छन्तु इति परमेश् वरः वदति। अहं भवद्भिः सह विवाहितः अस्मि।
अहं त्वां नगरीयं, कुलद्वयं च गृहीत्वा आनयिष्यामि
त्वं सियोनं प्रति।
3:15 अहं च भवद्भ्यः मम हृदयानुसारं गोपालकाः दास्यामि, ये पोषयिष्यन्ति
त्वं ज्ञानेन अवगमनेन च।
3:16 भविष्यति यदा यूयं प्रवृद्धाः वर्धिताः च भवेयुः
भूमिः तेषु दिनेषु, ते पुनः न वदिष्यन्ति, सन्दूकः
परमेश् वरस् य सन्धिः, न च मनसि आगमिष् यति, न च भविष्यति
ते तत् स्मर्यन्ते; न च तत् गमिष्यन्ति; न च तत् भविष्यति
कृतं किमपि अधिकं ।
3:17 तस्मिन् काले ते यरुशलेमम् परमेश् वरस् य सिंहासनं वदिष्यन्ति। सर्वे च
राष्ट्राणि तस्य समीपं सङ्गृहीताः भविष्यन्ति, परमेश्वरस्य नाम्नः कृते
यरुशलेम: न च ते पुनः कल्पनानुसारं गमिष्यन्ति
तेषां दुष्टहृदयम्।
3:18 तेषु दिनेषु यहूदावंशः इस्राएलवंशजेन सह चरति।
उत्तरदेशात् ते भूमिं प्रति एकत्र आगमिष्यन्ति
यत् मया युष्माकं पितृभ्यः उत्तराधिकाररूपेण दत्तम्।
3:19 अहं तु अवदम्, कथं त्वां बालकानां मध्ये स्थापयित्वा त्वां क
सुखदभूमिः राष्ट्रगणानां सुधरोहरः? अहं च अवदम्।
त्वं मां पिता इति वदिष्यसि; न च मां निवर्तयिष्यति।
3:20 अवश्यं यथा भार्या विश्वासघातेन पतिं त्यजति तथा यूयं तथैव कृतवन्तः
हे इस्राएलस्य गृहे, मम विश्वासघातं कृतवान्, इति परमेश् वरः वदति।
3:21 उच्चस्थानेषु स्वरः श्रूयते स्म, रोदनं, याचना च
इस्राएलस्य सन्तानाः, यतः ते स्वमार्गं विकृतवन्तः, ते च कृतवन्तः
तेषां परमेश् वरं विस्मृतवन्तः।
3:22 हे पश्चात्तापबालाः, प्रत्यागच्छन्तु, अहं भवतः पश्चात्तापान् चिकित्सिष्यामि।
पश्य, वयं भवतः समीपम् आगच्छामः; यतः त्वं परमेश् वरः अस् माकं परमेश् वरः अस् ति।
3:23 खलु वृथा मोक्षः आशासितः पर्वतात्, तेभ्यः च
पर्वतानां बहुलता: सत्यमेव अस्माकं परमेश्वरे परमेश्वरे एव मोक्षः अस्ति
इजरायल् ।
3:24 यतो हि लज्जा अस्माकं पितृणां श्रमं यौवनात् भक्षितवान्; तेषाम्u200c
मेषाः यूथाः च पुत्राः कन्याः च।
3:25 वयं लज्जया शयनं कुर्मः, अस्माकं भ्रमः अस्मान् आच्छादयति, यतः अस्माकं कृते अस्ति
अस्माकं परमेश् वरस्य विरुद्धं वयं पितरौ च यौवनात् अपि पापं कृतवन्तः
अद्यपर्यन्तं अस्माकं परमेश् वरस् य वाणीं न आज्ञापिताः।