यिर्मयाहः
2:1 अपि च भगवतः वचनं मम समीपम् आगतं यत्।
2:2 गत्वा यरुशलेमस्य कर्णेषु क्रन्दतु यत्, परमेश् वरः एवम् वदति। अहम्u200c
स्मरणं त्वां यौवनस्य दयालुतां तव विवाहप्रेमम्।
यदा त्वं प्रान्तरे मम पश्चात् अगच्छसि, यस्मिन् देशे नासीत्
रोप्यते ।
2:3 इस्राएलः परमेश् वरस् य कृते पवित्रता आसीत्, तस्य प्रवृद्धेः प्रथमफलम् च आसीत्।
ये तं भक्षयन्ति ते सर्वे अपराधं करिष्यन्ति; तेषां उपरि दुष्टता आगमिष्यति इति
विधाता।
2:4 हे याकूबस्य गृहे, सर्वेषां कुलानां च परमेश्वरस्य वचनं शृणुत
इस्राएलस्य गृहम्।
2:5 एवम् वदति परमेश् वरः, युष् माकं पितरः मयि किं अधर्मं प्राप्नुवन् यत्
ते मम दूरं गत्वा व्यर्थं गतवन्तः, अभवन् च
व्यर्थ?
2:6 ते अपि न अवदन्, कुत्र अस्ति परमेश्वरः यः अस्मान् देशात् बहिः आनयत्
मिस्रदेशस्य, यः अस्मान् प्रान्तरं, मरुभूमिं च नीतवान्
अनावृष्टिभूमिं मृत्योः छायायाः च गर्तानां च।
यस्मिन् देशे कोऽपि न गतः, यत्र कोऽपि न निवसति स्म?
2:7 अहं भवन्तं प्रचुरं देशं नीतवान्, तस्य फलं खादितुम्,...
तस्य सद्भावः; किन्तु यूयं प्रविश्य मम भूमिं दूषितं कृत्वा निर्मितवन्तः
मम धरोहरं घृणितम्।
2:8 याजकाः न अवदन्, परमेश् वरः कुत्र अस्ति? ये च नियमं सम्पादयन्ति
मां न जानाति स्म, गोपालकाः अपि मम विरुद्धं, भविष्यद्वादिनां च विरुद्धं अतिक्रमणं कृतवन्तः
बालेन भविष्यद्वाणीं कृतवान्, अलाभानां विषयेषु च चरति स्म।
2:9 अतः अहम् अद्यापि युष्मान् प्रार्थयिष्यामि इति परमेश् वरः वदति
बालसन्ततिं प्रार्थयिष्यामि।
2:10 यतः चित्तिमद्वीपान् अतिक्रम्य पश्यतु। केदारं च प्रेषयतु, च
प्रयत्नपूर्वकं विचार्य पश्यतु यत् एतादृशं वस्तु अस्ति वा।
2:11 किं राष्ट्रेण स्वदेवताः परिवर्तिताः ये अद्यापि देवाः न सन्ति? किन्तु मम प्रजाः
यत् न लाभं भवति तदर्थं तेषां महिमा परिवर्तिताः।
2:12 हे स्वर्गाः एतत् दृष्ट्वा विस्मिताः भवन्तु, घोरभीताः च भवन्तु, यूयं बहु
निर्जनम् इति परमेश् वरः वदति।
2:13 मम प्रजाः हि द्वे दुष्कृते कृतवन्तौ; ते मां त्यक्तवन्तः
जीवजलस्रोतः, तान् कुण्डान्, भग्नकुण्डान्, छित्त्वा,
यत् जलं न धारयितुं शक्नोति।
२:१४ इस्राएलः दासः अस्ति वा ? सः गृहजः दासः अस्ति वा ? किमर्थं दूषितः ?
2:15 सिंहाः तं गर्जन्तः क्रन्दन्तः तस्य भूमिं कृतवन्तः
अपशिष्टः- तस्य नगराणि निवासिनः विना दह्यन्ते।
2:16 नोफस्य तहापनेस् च सन्तानाः तव मुकुटं भग्नवन्तः
शिरः।
2:17 किं त्वया एतत् स्वस्य कृते न प्राप्तम्, यतः त्वं त्यक्तवान्
भगवन् तव परमेश्वरः यदा त्वां मार्गे नेतवान्?
2:18 अधुना मिस्रदेशस्य मार्गे भवता किं कर्तव्यं यत् तस्य जलं पिबितुं
सिहोर? किं वा त्वया अश्शूरमार्गे कर्तव्यं, पिबितुं
नदीयाः जलम्?
२:१९ तव दुष्टता त्वां संशोधयिष्यति, पश्चात्तापाः च
त्वां भर्त्सय, अतः ज्ञात्वा पश्य च यत् दुष्टं वस्तु अस्ति तथा च
कटुः, यत् त्वं तव परमेश्वरं परमेश् वरं त्यक्तवान्, मम भयम् च अस्ति
न त्वयि इति सर्वेश्वरः परमेश् वरः वदति।
2:20 पूर्वकालात् अहं तव युगं भग्नवान्, तव पट्टिकाः च विदारितवान्। त्वं च
saidst, अहं न अतिक्रमिष्यामि; यदा प्रत्येकं उच्चे पर्वतस्य उपरि प्रत्येकस्य अधः च
हरितवृक्षः त्वं वेश्याम् क्रीडन् भ्रमसि।
2:21 तथापि मया त्वां उदात्तं लता, सर्वथा सम्यक् बीजं रोपितम् आसीत्, तर्हि कथं भवति
त्वं मम कृते विदेशीया लताया: क्षीणवनस्पति: परिणतः?
2:22 यद्यपि त्वं त्वां नित्रेण प्रक्षाल्य बहु साबुनं गृह्णासि, तथापि तव
अधर्मः मम पुरतः चिह्नितः अस्ति इति प्रभुः परमेश्वरः वदति।
2:23 कथं वदसि, अहं न दूषितः, अहं बालमस्य पश्चात् न गतः? पश्यतु
द्रोणीयां तव मार्गं ज्ञात्वा किं कृतं त्वं द्रुतगतिः
dromedary स्वमार्गान् भ्रमन्;
2:24 प्रान्तरे प्रयुक्ता वन्यगदः तस्याः उपरि वायुं निवारयति
आनन्दः; तस्याः अवसरे कः तां निवर्तयितुं शक्नोति ? सर्वे ये तां अन्वेषयन्ति
न क्लान्ताः स्वयम्; तस्याः मासे ते तां प्राप्नुयुः।
2:25 पादं निरुद्धं कुरु, कण्ठं च तृष्णातः, किन्तु
त्वं उक्तवान्, आशा नास्ति। यतः मया परदेशीयान्, तदनन्तरं च प्रेम कृतम्
तान् अहं गमिष्यामि।
2:26 यथा चोरः लब्धः लज्जितः भवति, तथैव इस्राएलस्य गृहम्
लज्जित; ते, तेषां राजानः, तेषां राजपुत्राः, तेषां पुरोहिताः, तेषां च
भविष्यद्वादिः, २.
2:27 एकं स्तम्भं वदन् त्वं मम पिता असि; पाषाणाय च, त्वया आनीता
मां बहिः, ते मयि पृष्ठं कृतवन्तः, न तु मुखं प्रति।
किन्तु तेषां क्लेशकाले वक्ष्यन्ति, उत्तिष्ठ, अस्मान् तारय।
2:28 किन्तु कुत्र तव देवाः ये त्वां निर्मितवन्तः? उत्पद्यन्ते, यदि ते
तव क्लेशसमये त्वां तारयितुं शक्नोति, यतः संख्यानुसारं
तव नगराणि तव देवताः, हे यहूदा।
2:29 किमर्थं यूयं मां याचयिष्यथ? यूयं सर्वे मम अतिक्रमणं कृतवन्तः।
इति परमेश् वरः वदति।
2:30 वृथा मया भवतः बालकाः प्रहृताः; तेषां कोऽपि सुधारः न प्राप्तः: भवतः
स्वस्य खड्गेन युष्माकं भविष्यद्वादिना विनाशकसिंहवत् भक्षितम्।
2:31 हे वंशज, यूयं भगवतः वचनं पश्यन्तु। किं अहं प्रान्तरः अभवम्
इजरायल्? अन्धकारस्य भूमिः? अतः मम प्रजाः वदन्तु, वयं प्रभुः स्मः; वयम्u200c
न पुनः भवतः समीपं आगमिष्यन्ति?
2:32 किं दासी स्वस्य अलङ्कारं विस्मर्तुं शक्नोति वा वधूः वा स्वस्य वेषं विस्मर्तुं शक्नोति? तथापि मम प्रजाः
विस्मृतवन्तः मां असंख्याकाः दिवसाः।
2:33 किमर्थं त्वं प्रेम अन्वेष्टुं मार्गं छिनत्सि? अतः त्वमपि उपदिष्टवान्
दुष्टाः तव मार्गाः।
२:३४ तव स्कन्धेषु च दीनानां प्राणानां रक्तं लभ्यते
innocents: न मया गुप्त अन्वेषणेन, किन्तु एतेषां सर्वेषां उपरि।
2:35 तथापि त्वं वदसि यत् अहं निर्दोषः अस्मि तस्मात् तस्य क्रोधः अवश्यमेव निवर्तते
अहम्u200c। पश्य, अहं त्वां याचयिष्यामि, यतः त्वं वदसि, अहं न कृतवान्
पापं कृतवान् ।
2:36 किमर्थं त्वं मार्गं परिवर्तयितुं एतावत् गड्डीसे? त्वमपि भविष्यसि
मिस्रदेशेन लज्जितः यथा त्वं अश्शूरदेशात् लज्जितः अभवः।
2:37 आम्, त्वं तस्मात् बहिः गमिष्यसि, तव हस्तौ शिरसि, यतः
परमेश् वरः तव विश्u200dवासं तिरस्कृतवान्, त्वं च न प्राप्स्यसि।”
ते।