यिर्मयाहः
1:1 हिल्कियापुत्रस्य यिर्मयाहस्य वचनम्, ये याजकानाम्
बिन्यामीनदेशे अनाथोथः।
1:2 अमोनस्य पुत्रस्य योशियाहस्य काले यस्मै परमेश्वरस्य वचनं प्राप्तम्
यहूदाराजः, तस्य शासनस्य त्रयोदशे वर्षे।
1:3 यहूदाराजस्य योशियाहस्य पुत्रस्य यहोयाकीमस्य काले अपि एतत् आगतं।
योशियाहस्य पुत्रस्य सिदकियायाः एकादशवर्षस्य अन्ते यावत्
यहूदा पञ्चमे मासे यरुशलेमस्य बन्धनीकरणपर्यन्तं।
1:4 तदा भगवतः वचनं मम समीपम् आगतं यत्।
1:5 अहं त्वां उदरं कृत्वा पूर्वं ज्ञातवान्; आगमनात् पूर्वं च
अहं त्वां गर्भात् पवित्रं कृतवान्, भविष्यद्वादित्वं च नियुक्तवान्
राष्ट्रेभ्यः।
१:६ तदा अहं अवदम्, आह, भगवन्! पश्य, अहं वक्तुं न शक्नोमि, यतः अहं बालकः अस्मि।
1:7 किन्तु परमेश् वरः मां अवदत्, “अहं बालकः इति मा वद, यतः त्वं गमिष्यसि।”
यत्किमपि अहं त्वां प्रेषयिष्यामि, यत्किमपि अहं त्वां आज्ञापयिष्यामि
वदतिब्रू।
1:8 तेषां मुखात् मा भयम् भव, यतः अहं त्वां मोचयितुं त्वया सह अस्मि इति वदति
प्रभुः।
1:9 ततः परमेश् वरः हस्तं प्रसार्य मम मुखं स्पृष्टवान्। परमेश् वरः च
उवाच, पश्य, मया तव मुखं मम वचनं स्थापितं।
1:10 पश्य, अहम् अद्य त्वां राष्ट्राणां राज्यानां च उपरि स्थापितवान्, यत्...
मूलं निष्कास्य अधः कर्षितुं च नाशयितुं च पातयितुम्, निर्माणं कर्तुं च,
रोपणं च ।
1:11 अपि च परमेश्वरस्य वचनं मम समीपम् आगतं यत् यिर्मयाह, किं पश्यति
त्वं? अहं च अवदम्, अहं बादामवृक्षस्य दण्डं पश्यामि।
1:12 ततः परमेश् वरः मां अवदत् , “त्वं सुदृष् टवान् , यतः अहं मम त्वरयिष्यामि
तत् कर्तुं शब्दः ।
1:13 द्वितीयवारं भगवतः वचनं मम समीपम् आगतं यत्, किम्
किं त्वं पश्यसि? अहं च अवदम्, अहं उष्णं घटं पश्यामि; तस्य मुखं च
उत्तरं प्रति ।
1:14 ततः परमेश् वरः मां अवदत्, उत्तरतः दुष्टं उद्भवति
सर्वेषां भूमिवासिनां उपरि।
1:15 उत्तरराज्यानां सर्वान् कुलान् अहं आहूयिष्यामि।
परमेश् वरः वदति; ते आगमिष्यन्ति, ते च प्रत्येकं स्वस्य स्वस्य स्थापयन्ति
यरुशलेमद्वारप्रवेशे सिंहासनं सर्वेषां विरुद्धं च
तस्य भित्तिः परितः यहूदादेशस्य सर्वेषु नगरेषु च।
1:16 अहं च तेषां सर्वेषां स्पृशन् तेषां विरुद्धं मम न्यायान् वक्ष्यामि
दुष्टाः ये मां त्यक्त्वा अन्येभ्यः धूपं दहन्ति
देवाः, स्वहस्तकर्माणि च पूजयन्ति स्म।
1:17 अतः त्वं कटिबन्धं कृत्वा उत्थाय तान् सर्वान् वद
यत् अहं त्वां आज्ञापयामि, तेषां मुखेषु मा विस्मितः भव, मा भूत् अहं भ्रमम् अनुभवामि
त्वां तेषां पुरतः।
1:18 पश्य मया त्वाम् अद्य रक्षितं नगरं लोहं च कृतम्
स्तम्भः, पीतलस्य भित्तिः च समग्रभूमिं प्रति, राजानां विरुद्धं
यहूदा, तस्य राजपुत्राणां विरुद्धं, तस्य याजकानाम् विरुद्धं च
देशस्य जनानां विरुद्धं।
1:19 ते च त्वां प्रति युद्धं करिष्यन्ति; किन्तु ते विजयं न प्राप्नुयुः
त्वां; यतः अहं त्वां मोचयितुं भवता सह अस्मि इति परमेश् वरः वदति।