जुडिथ्
16:1 ततः जूडिथः सर्वेषु इस्राएलेषु सर्वेषु च धन्यवादं गातुं आरब्धा
तस्याः पश्चात् जनाः एतत् स्तुतिगीतं गायन्ति स्म ।
16:2 तदा जूडिथः अवदत्, “मम ईश्वरं धुरेण आरभत, मम प्रभुं गायन्तु
झङ्काराः: तस्मै नूतनं स्तोत्रं धुनयतु, तं उच्चं कुरुत, तस्य नाम च आह्वयतु।
16:3 यतः ईश्वरः युद्धानि भङ्क्ते, यतः शिबिराणां मध्ये मध्ये
जनान् सः मां पीडयन्तः हस्तात् मुक्तवान्।
16:4 अस्सुरः उत्तरतः पर्वतात् बहिः आगतः, सः दशभिः सह आगतः
सहस्राणि तस्य सेना, यस्य जनसमूहः प्रवाहं निवारितवान्, च
तेषां अश्ववाहकाः पर्वताः आच्छादितवन्तः।
16:5 सः मम सीमां दह्य मम युवकान् हन्ति इति डींगं मारितवान्
खड्गं, चूषकान् बालकान् च भूमौ क्षिप्य, कृत्वा
मम शिशवः शिकारत्वेन, मम कुमारिकाः लूटवत्।
16:6 किन्तु सर्वशक्तिमानः तान् स्त्रियाः हस्तेन निराशं कृतवान्।
16:7 न हि महाबलः युवकैः न पतितः, पुत्राः अपि न पतिताः
of the Titans smite him, न च उच्चैः दिग्गजाः तस्य उपरि निक्षिप्ताः, किन्तु Judith the
मेरारीसुता तं दुर्बलं कृत्वा मुखशोभना |
16:8 यतः सा तेषां उन्नयनार्थं विधवावस्त्रं विसृजति
ये इस्राएलदेशे पीडिताः आसन्, तस्याः मुखं लेपेन अभिषिक्तवन्तः,
तस्याः केशान् टायरेन बद्ध्वा तं वञ्चयितुं सनीवस्त्रं गृहीतवती।
16:9 तस्याः पादुका तस्य नेत्रे आकृष्टवन्तः, तस्याः सौन्दर्यं तस्य मनः बन्दीकृतवती, च...
तस्य कण्ठेन फौचिओन् गतः।
16:10 तस्याः साहसं दृष्ट्वा फारसीजनाः कम्पिताः, मादीजनाः तस्याः भयभीताः अभवन्
कठोरता ।
16:11 तदा मम पीडिताः आनन्देन उद्घोषयन्ति स्म, मम दुर्बलाः च उच्चैः क्रन्दन्ति स्म। किन्तु
ते विस्मिताः अभवन्, एते स्वरं उत्थापितवन्तः, किन्तु ते आसन्
निपातितः ।
16:12 कन्यापुत्राः तान् विदारयित्वा क्षतवन्तः इव
fugatives' children: ते भगवतः युद्धेन नष्टाः अभवन्।
16:13 अहं भगवते नूतनं गीतं गायिष्यामि, हे भगवन्, त्वं महान् असि च
महिमामद्भुतं बलेन दुर्जेयम् |
16:14 सर्वे प्राणिनः त्वां सेवन्तु, यतः त्वं उक्तवान्, ते च निर्मिताः, त्वं
प्रेषितवान् तव आत्मानं, तत् च तान् सृष्टवान्, तत् च नास्ति
तव स्वरं प्रतिरोधयितुं शक्नोति।
16:15 पर्वताः हि स्वाधारात् जलेन सह गमिष्यन्ति।
शिलाः तव सन्निधौ मोमवत् द्रवन्ति, तथापि त्वं दयालुः असि
ये त्वां भयभीताः।
16:16 सर्वः यज्ञः हि भवतः सर्वेषां च मधुरस्वादस्य अल्पः एव
मेदः तव होमबलिदानार्थं न पर्याप्तः, किन्तु यः भयम् अनुभवति
भगवान् सर्वदा महान् अस्ति।
16:17 मम ज्ञातिविरुद्धं ये राष्ट्राणि उत्तिष्ठन्ति तेषां धिक्! सर्वशक्तिमान् प्रभुः
तेषां प्रतिशोधं करिष्यति न्यायदिने, अग्निस्थापने च
तेषां मांसे कृमिः; ते तान् अनुभूय नित्यं रोदिष्यन्ति।
16:18 येरुसलेमनगरं प्रविश्य एव ते भगवन्तं भजन्ति स्म।
प्रजाः च शुद्धमात्रेण स्वदाहं अर्पितवन्तः
नैवेद्यं, तेषां निःशुल्कं नैवेद्यं, तेषां दानं च।
16:19 जूडिथः अपि होलोफर्नेस् इत्यस्य सर्वाणि वस्तूनि समर्पितवती यत् जनानां कृते आसीत्
दत्त्वा, वितानं च दत्तवान्, यत् सा तस्य बहिः उद्धृतवती
शय्यागृहं, भगवते दानाय।
16:20 अतः जनाः यरुशलेमनगरे पवित्रस्थानस्य पुरतः भोजं कुर्वन्ति स्म
मासत्रयस्य अन्तरं यावत् जूडिथः तेषां समीपे एव स्थितवती।
16:21 ततः परं प्रत्येकं स्वस्य उत्तराधिकारं प्रति प्रत्यागतवान्, जूडिथः च
बेथुलियां गत्वा स्वस्य स्वामित्वे स्थित्वा तस्याः अन्तः आसीत्
कालः सर्वेषु देशे माननीयः।
16:22 बहवः तां कामयन्ति स्म, परन्तु तस्याः जीवनपर्यन्तं कोऽपि तां न जानाति स्म, ततः परम्
यत् तस्याः पतिः मनसः मृतः आसीत्, सः स्वजनस्य समीपं समागतः आसीत्।
16:23 सा तु अधिकाधिकं गौरवं वर्धमाना, तस्याः वृद्धा च अभवत्
भर्तुः गृहं शतपञ्चवर्षीयः सन् तां दासीं कृतवान्
निःशुल्कः; अतः सा बेथुलियानगरे मृता, तस्याः गुहायां च तां दफनम् अकरोत्
पतिः मनस्सः ।
16:24 इस्राएलवंशजः तस्याः सप्तदिनानि शोचति स्म, तस्याः मृत्योः पूर्वम्।
सा सर्वेभ्यः समीपस्थेभ्यः स्वद्रव्यं वितरितवती
मनस्से भर्तारं, ये च स्वजनानाम् समीपस्थाः आसन्।
16:25 इस्राएलस्य सन्तानं अधिकं भयभीतं कृतवान् कोऽपि नासीत्
जुडिथस्य दिवसाः, न च तस्याः मृत्योः बहुकालानन्तरं।