जुडिथ्
15:1 तंबूस्थाः जनाः श्रुत्वा विस्मिताः अभवन्
कृतं वस्तु ।
15:2 भयं वेपं च तेषां उपरि अभवत्, येन सः कोऽपि मनुष्यः नासीत्
प्रतिवेशिनः दृष्टौ स्थातुं साहसं कृतवान्, किन्तु सर्वे एकत्र बहिः त्वरितम्।
ते समतलस्य पर्वतस्य च सर्वेषु मार्गेषु पलायिताः।
15:3 ते अपि बेथुलियायाः परितः पर्वतेषु शिबिरं कृतवन्तः पलायिताः
दुरे। ततः इस्राएलस्य सन्तानाः, ये कश्चित् मध्ये योद्धा आसीत्
तान्, तेषां उपरि बहिः त्वरितम्।
15:4 ततः ओजियास् बेतोमस्तेम्, बेबाई, चोबाई, कोला च...
इस्राएलस्य सर्वेभ्यः तटेभ्यः, यथा यत् किमपि आसीत् तत् कथयितव्यम्
कृतं, सर्वे च शत्रून् विनाशार्थं त्वरितम् आगच्छेयुः इति।
15:5 इस्राएलस्य सन्तानाः तत् श्रुत्वा सर्वे तेषां उपरि पतितवन्तः
एकः सहमतः भूत्वा तान् चोबाईनगरं मारितवान्, तथैव आगताः अपि
यरुशलेमतः सर्व्वपर्वतदेशात् च (यतो हि मनुष्याः तान् कथितवन्तः
शत्रुशिबिरे किं कृतानि) ये च आसन्
गलाददेशे गालीले च तान् महता वधेन अनुधावन् यावत्
ते दमिश्कं तस्य सीमां च अतिक्रान्ताः आसन्।
15:6 बेथुलियानगरे ये अवशिष्टाः आसन्, ते अशूरशिबिरे पतिताः,...
तान् दूषयित्वा, महतीं सम्पन्नतां प्राप्तवन्तः।
15:7 ये इस्राएलस्य वधात् प्रत्यागताः तेषां तत् आसीत्
यत् अवशिष्टम् आसीत्; ग्रामाः च नगराणि च, ये च
पर्वताः समतलेषु च बहु लूटं प्राप्नुवन्, यतः जनसमूहः बहु आसीत्
महान्u200c।
15:8 ततः महायाजकः योआसीमः इस्राएलस्य प्राचीनाः च
ये यरुशलेमनगरे निवसन् परमेश् वरस् य सत् वस्तूनि दृष्टुं आगतः
इस्राएलं जूदिथं च दृष्ट्वा अभिवादनं कर्तुं च अवदत्।
15:9 यदा ते तस्याः समीपम् आगत्य तां एकमतेन आशीर्वादं दत्त्वा अवदन्
तस्याः कृते, त्वं यरुशलेमस्य उन्नतिः असि, त्वं महती महिमा असि
इस्राएलस्य त्वं अस्माकं राष्ट्रस्य महती आनन्दः असि।
15:10 त्वया एतानि सर्वाणि हस्तेन कृतानि, त्वया बहु हितं कृतम्
इस्राएलं प्रति परमेश् वरः तेन प्रसन्नः भवति
प्रभुः सदा । सर्वे जनाः अवदन्, एवं भवतु।
15:11 ततः जनाः त्रिंशत् दिवसान् यावत् शिबिरं लुण्ठितवन्तः, ते च दत्तवन्तः
जूडिथ होलोफर्नेस् प्रति तस्य तंबूः, तस्य सर्वाणि थालीः, शय्याः, च
पात्राणि तस्य सर्वाणि वस्तूनि च गृहीत्वा सा तानि खच्चरस्य उपरि निधाय। तथा
तस्याः शकटाः सज्जीकृत्य तेषु निधाय।
15:12 ततः सर्वाः इस्राएलस्त्रीः तां द्रष्टुं धावित्वा तां आशीर्वादं दत्तवन्तः।
तस्याः कृते तेषां मध्ये नृत्यं कृतवती, सा च हस्ते शाखाः गृहीतवती।
तया सह स्थितानां स्त्रियः अपि दत्तवान्।
15:13 तस्याः सह स्थितायाः दासीयाः च उपरि जैतुनस्य मालाम् अयच्छन्।
सा सर्वान् स्त्रियः अग्रणीः नृत्ये सर्वान् जनान् पुरतः अगच्छत्।
इस्राएलस्य सर्वे जनाः मालाभिः सह कवचधारिणः अनुसृत्य
मुखेषु गीतानि कृत्वा।