जुडिथ्
14:1 तदा जूडिथः तान् अवदत्, हे भ्रातरः इदानीं मां शृणुत, एतत् गृहाण च
शिरः, भित्तिषु उच्चतमस्थाने लम्बयतु।
१४:२ तथा च यथा शीघ्रं प्रातर्भवति, सूर्यः च निर्गमिष्यति
पृथिव्यां यूयं प्रत्येकं स्वशस्त्राणि गृहीत्वा प्रत्येकं गच्छथ
वीरः नगरात् बहिः गत्वा तेषां उपरि सेनापतिं स्थापयसि यथा
यूयं अश्शूराणां प्रहरणं प्रति क्षेत्रे अवतरन्ति स्म; किन्तु
गच्छ न अधः।
14:3 ततः ते स्वकवचं गृहीत्वा स्वशिबिरं गमिष्यन्ति, च...
अस्सुरस्य सेनापतिं उत्थाप्य तस्य तंबूं प्रति धाविष्यन्ति
होलोफर्नेसः, किन्तु तं न प्राप्स्यति, तदा तेषां उपरि भयं पतति,...
ते भवतः मुखस्य पुरतः पलायिष्यन्ति।
14:4 अतः यूयं इस्राएलस्य तटनिवासिनः सर्वे च तान् अनुसृत्य
यथा गच्छन्ति तथा तान् पातयतु।
14:5 किन्तु यूयं एतानि कर्माणि कर्तुं पूर्वं मां अम्मोनीयं अकिओर् इति वदन्तु, यथा सः शक्नोति
यः इस्राएलस्य वंशस्य अवहेलनं कृतवान्, यः तं प्रेषितवान्, तं पश्यतु, ज्ञातव्यं च
अस्मान् तस्य मृत्युपर्यन्तं इव।
14:6 ततः ते ओजियासस्य गृहात् अकिओरं आहूतवन्तः। यदा च सः आगतः तदा .
तथा दृष्टवान् होलोफर्नेसस्य शिरः एकस्य पुरुषस्य हस्ते सभायां
जनाः, सः मुखेन पतितः, तस्य आत्मा च विफलः अभवत्।
14:7 किन्तु यदा ते तं पुनः प्राप्तवन्तः तदा सः जूडिथस्य पादयोः पतितः,...
तां आदरं कृत्वा अवदत्, धन्यः त्वं सर्वेषु निवासस्थानेषु
यहूदा सर्वेषु राष्ट्रेषु ये तव नाम श्रुत्वा विस्मिताः भविष्यन्ति।
14:8 अतः इदानीं त्वया एतेषु दिनेषु यत् किमपि कृतं तत् सर्वं कथयतु।
तदा जूडिथः जनानां मध्ये सर्वं यत् सा अवदत्
कृतवती, यस्मात् दिने सा निर्गतवती, तावत् यावत् सा वदति स्म
तेभ्यः।
14:9 यदा सा वक्तुं त्यक्तवती तदा जनाः उच्चैः उद्घोषयन्ति स्म
स्वरं कृत्वा स्वनगरे आनन्ददायकं कोलाहलं कृतवन्तः।
14:10 अकिओर् इस्राएलस्य परमेश्वरस्य यत् किमपि कृतं तत् सर्वं दृष्ट्वा सः
ईश्वरे बहु विश्वासं कृत्वा अग्रचर्मस्य मांसस्य खतनां कृतवान्, च
अद्यपर्यन्तं इस्राएलस्य वंशस्य सङ्गतिः अभवत्।
14:11 प्रातःकाले एव ते होलोफर्नेसस्य शिरः लम्बितवन्तः
भित्तिम् उपरि, प्रत्येकं जनाः स्वशस्त्राणि गृहीत्वा गच्छन्ति स्म
पर्वतस्य संसन्धिपर्यन्तं पट्टिकाः।
14:12 किन्तु अश्शूरजनाः तान् दृष्ट्वा स्वनेतृणां समीपं प्रेषितवन्तः ये आगताः
तेषां सेनापतयः, तेषां गणपतयः, तेषां प्रत्येकं शासकाः च।
14:13 ततः ते होलोफर्नेसस्य तंबूम् आगत्य तस्य प्रभारीम् अवदन्
तस्य सर्वाणि वस्तूनि, अधुना अस्माकं प्रभुः जागृ, यतः दासाः साहसं कृतवन्तः
अस्माकं विरुद्धं युद्धाय अवतरतु, येन ते सर्वथा नष्टाः भवेयुः।
14:14 ततः बगोआस् गत्वा तंबूद्वारं ठोकितवान्; सः हि चिन्तितवान्
यत् सः जुडिथ् इत्यनेन सह सुप्तवान् इति।
14:15 किन्तु कश्चित् उत्तरं न दत्तवान्, तस्मात् सः तत् उद्घाट्य शय्यागृहं प्रविष्टवान्।
तं मृतं भूमौ निक्षिप्तं तस्य शिरः हृतं च दृष्टवान्।
14:16 अतः सः उच्चैः स्वरेण, रोदनेन, निःश्वसने च, अ
महाबलः क्रन्दति, तस्य वस्त्राणि च विदारयति।
14:17 ततः परं सः तंबूं गत्वा यत्र जूडिथः निवसति स्म, तदा सः तां प्राप्य
न, सः जनान् प्रति उत्प्लुत्य क्रन्दितवान्।
१४:१८ एते दासाः विश्वासघातं कृतवन्तः; इब्रानीनां एकस्याः स्त्रियाः अस्ति
नबूचोदोनोसोरराजस्य गृहे लज्जाम् आनयत्, यतः पश्यतु,
होलोफर्नेस् शिरः विना भूमौ शयानः अस्ति।
14:19 अश्शूरसेनापतिभिः एतत् वचनं श्रुत्वा ते विदारयन्ति
तेषां कोटाः तेषां मनः च आश्चर्यवत् व्याकुलम् आसीत्, तत्र च क
क्रन्दनं च सम्पूर्णे शिबिरे अतीव महान् कोलाहलः।