जुडिथ्
13:1 सायंकाले तस्य दासाः शीघ्रं प्रस्थानम् अकरोत्,...
बगोआस् बहिः स्वस्य तंबूम् अवरुद्धवान्, परिचारकान् च विसर्जितवान्
तस्य स्वामिनः उपस्थितिः; ते सर्वे स्वशयनानि गतवन्तः, यतः ते सर्वे आसन्
श्रान्तः, यतः उत्सवः दीर्घः आसीत्।
13:2 ततः जूडिथः तंबूमध्ये अवशिष्टा आसीत्, होलोफर्नीस् च तस्य उपरि शयानः आसीत्
तस्य शय्या: यतः सः मद्येन पूरितः आसीत्।
13:3 इदानीं जूडिथः स्वदासीं स्वशय्यागृहात् बहिः स्थातुं आज्ञां दत्तवती,...
तस्याः प्रतीक्षां कर्तुं । यथा नित्यं निर्गच्छति स्म, यतः सा उच्यते स्म
तस्याः प्रार्थनां प्रति गच्छतु, सा च तथैव बगोअस् इत्यस्मै उक्तवती
उद्देश्यम्u200c।
13:4 अतः सर्वे निर्गतवन्तः, शय्याकक्षे कोऽपि न अवशिष्टः, अल्पः वा
न च महान् । तदा तस्य शय्यायाः पार्श्वे स्थिता जुडिथः हृदये अवदत् भगवन्
सर्वशक्तिमान् देव, मम हस्तकर्मणां कृते एतत् वर्तमानं पश्यतु
यरुशलेमस्य उन्नयनम्।
13:5 यतः इदानीं भवतः उत्तराधिकारस्य साहाय्यस्य, भवतः उत्तराधिकारस्य निष्पादनस्य च समयः अस्ति
उद्यमाः ये शत्रून् उत्थिताः सन्ति तेषां विनाशाय
वयम्u200c।
13:6 ततः सा होलोफर्नेसस्य शिरसि स्थितस्य शय्यास्तम्भस्य समीपम् आगता।
ततः स्वस्य फौचम् अवतारितवान्।
13:7 तस्य शय्यायाः समीपं गत्वा तस्य शिरः केशान् गृहीत्वा
उक्तवान्, हे इस्राएलस्य परमेश्वर, अद्य मां बलवत् कुरु।
13:8 सा तस्य कण्ठे द्विवारं सर्वशक्त्या प्रहारं कृत्वा अपहृतवती
तस्य शिरः तस्मात्।
13:9 शयनाद् शरीरं पातयित्वा वितानम् अधः आकृष्य
स्तम्भान्; ततः परं सा निर्गत्य होलोफर्नेसस्य शिरः दत्तवती
तस्याः दासीं प्रति;
13:10 सा तत् स्वस्य भोजनपुटे स्थापयति स्म, अतः तौ यथानुसारं मिलित्वा गतवन्तौ
प्रार्थनां यावत् स्वप्रथानुसारं शिबिरं गत्वा ते
द्रोणीं परिवेष्ट्य बेथुलियापर्वतम् आरुह्य आगतः
तस्य द्वाराणि ।
13:11 ततः दूरं जूडिथः द्वारे स्थितान् प्रहरणान् अवदत्, “उद्घाट्य, इदानीं उद्घाटयतु।”
the gate: ईश्वरः, अस्माकं परमेश्वरः अपि अस्माभिः सह अस्ति, अद्यापि स्वशक्तिं दर्शयितुं
यरुशलेम, तस्य सैन्यं च शत्रुविरुद्धं यथा सः एतत् अपि कृतवान्
दिनं।
13:12 तस्याः वाणीं श्रुत्वा तस्याः नगरस्य पुरुषाः त्वरितम् अवतरितुं प्रवृत्ताः
स्वनगरद्वारं प्रति, ते नगरवृद्धान् आहूय।
13:13 ततः ते सर्वे मिलित्वा लघुमहानौ धावितवन्तः यतः तत् विचित्रम् आसीत्
ये सा आगता, तेभ्यः द्वारं उद्घाट्य तान् प्रतिगृहीतवन्तः।
प्रकाशाय अग्निं कृत्वा तान् परितः स्थितवान्।
13:14 ततः सा तान् उच्चैः उक्तवती, “स्तुत, ईश्वरं स्तुवन्तु, ईश्वरं स्तुवन्तु।
अहं वदामि, यतः सः इस्राएलस्य वंशात् स्वस्य दयां न अपहृतवान्।
किन्तु अद्य रात्रौ मम हस्तेन अस्माकं शत्रून् नाशितवान्।
13:15 ततः सा पुटतः शिरः निष्कास्य दर्शयित्वा तान् अवदत्।
अस्सूरस्य सेनायाः प्रमुखस्य होलोफर्नेस् इत्यस्य शिरः पश्यतु।
पश्यन्तु च वितानं यस्मिन् सः मत्तः शयितः आसीत्; तथा
भगवता तं स्त्रियाहस्तेन प्रहृतम्।
13:16 यथा प्रभुः जीवति, यः मां मम गतमार्गे रक्षितवान्, मम...
मुखेन तं विनाशं यावत् वञ्चितं, तथापि सः न कृतवान्
मया सह पापं कृतवान्, मां दूषयितुं लज्जितुं च।
13:17 ततः सर्वे जनाः आश्चर्यवत् विस्मिताः प्रणामं कृतवन्तः
ईश्वरं पूजयित्वा एकमतेन उक्तवान्, धन्यः भव अस्माकम्
परमेश् वरः अद्य तव प्रजानां शत्रून् विनाशं कृतवान्।
13:18 तदा ओजियाः तां अवदत्, हे पुत्री, धन्यः त्वं परमात्मनः
पृथिव्यां सर्वासु स्त्रियः उपरि परमेश्वरः; तथा भगवता ईश्वरः धन्यः भवतु।
यया द्यौः पृथिवी च सृष्टा या त्वां निर्देशितवती
अस्माकं शत्रुमुख्यस्य शिरःच्छेदनपर्यन्तं।
13:19 यतः एषः तव विश्वासः मनुष्याणां हृदयात् न गमिष्यति, ये...
ईश्वरस्य सामर्थ्यं सदा स्मर्यताम्।
13:20 ईश्वरः भवतः समीपं नित्यं स्तुतिं कृत्वा भवतः समीपं प्रेषयति
सद्विषयेषु यतः त्वया क्लेशस्य कृते स्वप्राणान् न त्यक्तम्
अस्माकं राष्ट्रस्य, परन्तु अस्माकं विनाशस्य प्रतिशोधं कृतवान्, पूर्वं ऋजुमार्गं गच्छन्
अस्माकं ईश्वरः। सर्वे जनाः अवदन्; तथा भवतु, एवम् भवतु।