जुडिथ्
12:1 ततः सः तां यत्र स्वस्य थाली स्थापिता तत्र आनेतुं आज्ञापितवान्; तत् च आज्ञापितवान्
ते तस्याः कृते स्वस्य मांसान् सज्जीकुर्वन्तु, सा च पिबेत् इति
स्वस्य मद्यस्य ।
12:2 तदा युदिथः अवदत्, “अहं तस्य न खादिष्यामि, मा भूत् अपराधः, किन्तु।”
मया आनीतानां वस्तूनाम् मम कृते व्यवस्था भविष्यति।
12:3 तदा होलोफर्नेसः तां अवदत्, यदि तव भोजनं विफलं भवेत् तर्हि कथं भवेत्
वयं त्वां तत्सदृशं दद्मः? यतः तव राष्ट्रे अस्माभिः सह कोऽपि न भव।”
12:4 तदा जूडिथः तं अवदत् यथा तव प्राणः, मम प्रभो, तव दासी
मम तानि वस्तूनि न व्यययिष्यामि, भगवता मम कार्यं कर्तुं पूर्वं
तेन निर्धारितानि वस्तूनि समर्पयतु।
12:5 ततः होलोफर्नेसस्य दासाः तां तंबूम् आनयन्ति स्म, सा च सुप्तवती
अर्धरात्रे यावत्, सा च प्रातःकाले प्रहरणं प्रति उत्तिष्ठति स्म।
12:6 ततः होलोफर्नेसं प्रति प्रेषितवान्, “मम प्रभुः इदानीं तव आज्ञापयतु।”
दासी प्रार्थनां कर्तुं निर्गच्छतु।
12:7 ततः होलोफर्नेसः स्वरक्षकं आज्ञापयत् यत् ते तां न स्थगयन्तु इति
सा त्रिदिनानि शिबिरे स्थित्वा रात्रौ बहिः गता
बेथुलिया-द्रोणीयां, जलस्य फव्वारे च प्रक्षालितवती
शिबिरम् ।
12:8 यदा सा बहिः आगता तदा सा इस्राएलस्य परमेश्वरं प्रार्थितवती यत् सः तां निर्देशयतु
तस्याः प्रजानां बालकानां उत्थानस्य मार्गः।
12:9 ततः सा स्वच्छा आगत्य तंबूमध्ये एव तिष्ठति स्म, यावत् सा तां न खादति स्म
सायंकाले मांसम् ।
12:10 चतुर्थे दिने होलोफर्नेस् केवलं स्वस्य दासानाम् एव भोज्यम् अकरोत्।
कञ्चित् अपि अधिकारी भोजार्थं न आहूतवान्।
12:11 ततः सः बगोआसं नपुंसकं सर्व्वं प्रभारीम् अवदत्।
इदानीं गत्वा एतां हिब्रूणीं भवद्भिः सह अस्ति, सा आगन्तुं प्रत्यभिज्ञापय
अस्मान् प्रति, अस्माभिः सह खादन्तु, पिबन्तु च।
12:12 पश्यत, अस्माकं व्यक्तिस्य कृते लज्जाजनकं भविष्यति, यदि वयं तादृशां स्त्रियं त्यजामः
गच्छ, तस्याः सङ्गतिं न कृत्वा; यदि वयं तां अस्माकं समीपं न आकर्षयामः तर्हि सा करिष्यति
अस्मान् अवमाननाय हसतु।
12:13 ततः बगोआसः होलोफर्नेसस्य सम्मुखात् गत्वा तस्याः समीपम् आगत्य...
सः अवदत्, “इयं सुन्दरी कन्या मम स्वामी समीपं आगन्तुं, भवितुं च मा भयं कुरु।”
तस्य सन्निधौ सम्मानितः, मद्यं च पिबतु, अस्माभिः सह प्रसन्नः भूत्वा च भवतु
अयं दिवसः अश्शूराणां कन्यासु अन्यतमः इति कृतवान्, ये सेवन्ते
नबुचोदोनोसोरस्य गृहम् ।
12:14 तदा जुदिथः तं अवदत्, अहं कोऽस्मि इदानीं मम प्रभुं प्रतिवादं कर्तुं?
अवश्यं यत्किमपि तस्य प्रीतिकरं तत् शीघ्रं करिष्यामि, तत् मम भविष्यति
मम मृत्युदिनपर्यन्तं आनन्दः।
12:15 ततः सा उत्थाय स्ववस्त्रैः सर्वैः स्त्रियाः च वस्त्रैः अलङ्कृतवती
परिधानं कृत्वा तस्याः दासी गत्वा तस्याः उपरि मृदुचर्माणि भूमौ निधाय
होलोफर्नेस् विरुद्धं, यत् सा बगोआस् दूरं नित्यप्रयोगात् प्राप्तवती,
यथा सा उपविश्य तान् खादति।
12:16 यदा जूडिथः प्रविश्य उपविष्टवती तदा तस्य हृदयं होलोफर्नेस् व्याकुलम् अभवत्
तया सह, तस्य मनः च प्रेरितम्, सः तस्याः सङ्गतिं बहु इच्छति स्म;
यतः सः तां वञ्चनार्थं किञ्चित्कालं प्रतीक्षते स्म, यतः सः तां दृष्टवान्।
12:17 तदा होलोफर्नेसः तां अवदत्, “अधुना पिब, अस्माभिः सह आनन्दं कुरु।”
12:18 अतः जूडिथः अवदत्, “अहं प्रभो इदानीं पिबामि, यतः मम प्राणाः वर्धिताः सन्ति।”
मयि अस्मिन् दिने मम जन्मनः परं सर्वेभ्यः दिवसेभ्यः अधिकं।
12:19 ततः सा स्वदासीयाः सज्जीकृतं तस्य पुरतः गृहीत्वा खादितवती।
12:20 ततः होलोफर्नेसः तस्याः विषये बहु आनन्दं प्राप्य तस्मात् अधिकं मद्यं पिबति स्म
जन्मनः आरभ्य एकस्मिन् दिने कदापि पिबति स्म ।