जुडिथ्
11:1 तदा होलोफर्नेसः तां अवदत्, हे नारी, सान्त्वना भव, मा भयम्
तव हृदयं यतः अहं कदापि सेवां कर्तुम् इच्छन्तं कञ्चित् आहतं न कृतवान्
नबुचोदोनोसोरः सर्वपृथिवीराजः ।
11:2 अतः यदि भवतः प्रजाः पर्वतनिवासिनः न अस्तं कृतवन्तः
प्रकाशेन मया तेषां विरुद्धं शूलं न उत्थापितं स्यात्, किन्तु ते
एतानि स्वयमेव कृतवन्तः।
11:3 किन्तु इदानीं मां कथयतु यत् त्वं किमर्थं तेभ्यः पलायितः असि, अस्माकं समीपम् आगतः।
त्वं हि रक्षणार्थम् आगतः; भद्रं भव, त्वं जीविष्यसि
अस्याः रात्रौ, इतः परं च :
11:4 यतः कश्चित् त्वां क्षतिं न करिष्यति, किन्तु त्वां भद्रं प्रार्थयतु यथा ते दासाः कुर्वन्ति
राज्ञः नबुचोदोनोसोरस्य मम प्रभो।
11:5 तदा जूडिथः तं अवदत्, “तव दासस्य वचनं गृहाण, दुःखं च प्राप्नुहि।”
तव दासी तव सन्निधौ वक्तुं, अहं च मम अनृतं न वक्ष्यामि
प्रभु अस्याः रात्रौ ।
11:6 यदि च त्वं स्वदासीयाः वचनं अनुसरसि तर्हि ईश्वरः आनयिष्यति
वस्तु सम्यक् भवतः पार्श्वे गन्तुं; मम च प्रभुः स्वस्य न विफलः भविष्यति
प्रयोजनानि ।
11:7 यथा पृथिव्याः राजा नबूचोदोनोसोरः जीवति, यथा तस्य शक्तिः जीवति।
यः त्वां सर्व्वस्य प्राणिनां पालनाय प्रेषितवान्, न केवलम्
मनुष्याः त्वया तं सेविष्यन्ति, किन्तु क्षेत्रपशवः अपि च
पशवः वायुपक्षिणः च अधः तव शक्तिना जीविष्यन्ति
नबुचोदोनोसोर् तस्य सर्वं गृहं च।
11:8 यतः वयं भवतः प्रज्ञां भवतः नीतिं च श्रुतवन्तः, तत् च निवेदितम्
सर्वा पृथिवी, यत् त्वमेव सर्वराज्ये उत्तमः असि, च
ज्ञाने महाबलं युद्धपराक्रमे च अद्भुतम्।
11:9 अकियोर् तव सभायां यत् विषयं उक्तवान्, तस्य विषये वयं
तस्य वचनं श्रुतवान्; यतः बेथुलिया-जनाः तं तारयन्ति स्म, सः च अवदत्
तेभ्यः सर्वं यत् तेन भवद्भ्यः उक्तम् आसीत्।
11:10 अतः हे भगवन् राज्यपाल, तस्य वचनं मा आदरं कुरु; किन्तु तस्मिन् स्थापयतु
तव हृदयं सत्यं हि, अस्माकं राष्ट्रं न दण्डं प्राप्स्यति।
न च खड्गः तेषां विरुद्धं विजयं प्राप्नुयात्, यावत् ते तेषां विरुद्धं पापं कुर्वन्ति
भगवान।
11:11 इदानीं च मम प्रभुः न पराजितः प्रयोजनविफलः च भवतु, अपि
इदानीं तेषां उपरि मृत्युः पतितः, तेषां पापं च तान् आक्रान्तवान्।
येन ते यदा यदा करिष्यन्ति तदा तदा स्वेश्वरं क्रुद्धं करिष्यन्ति
यत् कर्तुं न योग्यम्।
11:12 तेषां हि अन्नं क्षीणं भवति, तेषां सर्वं जलं अल्पं भवति, ते च
पशूनां हस्तं स्थापयितुं निश्चिताः, भक्षणं च प्रयोजनं कृतवन्तः
तानि सर्वाणि वस्तूनि यत् ईश्वरः स्वनियमेन तेषां खादनं निषिद्धवान्।
11:13 मद्यस्य च दशांशस्य प्रथमफलं व्ययितुं संकल्पिताः सन्ति च
तैलं यत् तेषां पवित्रं कृत्वा सेवकानां याजकानाम् कृते आरक्षितम् आसीत्
यरुशलेमनगरे अस्माकं परमेश्वरस्य मुखस्य सम्मुखे; ये वस्तूनि तत् न
विधिवत् कस्यचित् जनानां कृते तावत् हस्तस्पर्शः।
11:14 यतः ते केचन यरुशलेमनगरं प्रेषितवन्तः यतः ते अपि तत्र निवसन्ति
तत्सदृशं कृतवन्तः, तेभ्यः सिनेट्-समित्याः अनुज्ञापत्रं आनेतुं।
11:15 यदा तेभ्यः वचनं आनयिष्यन्ति तदा ते तत्क्षणमेव तत् करिष्यन्ति, ते च
तस्मिन् एव दिने विनाशाय ते दास्यति।
11:16 अतः अहं तव दासी एतत् सर्वं ज्ञात्वा तेषां पलायितः अस्मि
उपस्थिति; ईश्वरः मां त्वया सह कार्यं कर्तुं प्रेषितवान्, यत्र सर्वे
पृथिवी विस्मिता भविष्यति यः कश्चित् श्रोष्यति।
11:17 तव दासः हि धार्मिकः स्वर्गस्य ईश्वरस्य सेवां करोति दिने च
रात्रौ, अतः इदानीं भगवन्, अहं भवता सह तव सेवकेन च सह तिष्ठामि
रात्रौ द्रोणीयां निर्गमिष्यामि, अहं च ईश्वरं प्रार्थयिष्यामि, सः च
कदा तेषां पापं कृतं तदा मां वक्ष्यति।
11:18 अहं आगत्य त्वां दर्शयिष्यामि, तदा त्वं सर्वैः सह निर्गमिष्यसि
तव सेना, तेषु कश्चित् त्वां प्रतिरोधकः न भविष्यति।”
11:19 अहं त्वां यहूदियादेशस्य मध्ये नेष्यामि यावत् त्वं पुरतः न आगमिष्यसि
जेरुसलेम; अहं तव सिंहासनं तस्य मध्ये स्थापयिष्यामि; त्वं च
तान् मेषान् इव प्रेषयिष्यति, येषां गोपालः नास्ति, श्वः अपि न तथैव करिष्यति
यथा त्वां प्रति तस्य मुखं उद्घाटयतु, यतः एतानि यथावत् कथितानि
मम पूर्वज्ञानं प्रति, ते च मम कृते कथिताः, अहं च प्रेषितः अस्मि
त्वां कथयतु।
11:20 ततः तस्याः वचनं होलोफर्नेस् तस्य सर्वान् सेवकान् च प्रसन्नम् अभवत्। ते च
तस्याः प्रज्ञां दृष्ट्वा विस्मितः सन् अवदत्।
११ - २१ - पृथिव्याः एकस्मात् अन्तात् अन्यतमं यावत् तादृशी स्त्री नास्ति उभयम्
मुखस्य शोभनाय, वचनस्य प्रज्ञायाः च कृते।
११:२२ तथा होलोफर्नेसः तां अवदत्। ईश्वरः त्वां प्रेषयितुं साधु कृतवान्
जनानां पुरतः तत् बलं अस्माकं हस्ते विनाशं च भवतु
ये मम प्रभुं लघुतया मन्यन्ते तेषां उपरि।
11:23 इदानीं च त्वं मुखेन सुन्दरः, विनोदी च असि
वचः- ननु यदि त्वं यथा उक्तं तथा करोषि तर्हि तव ईश्वरः मम ईश्वरः भविष्यति।
त्वं च नबूचोदोनोसोरराजस्य गृहे निवससि, भविष्यसि च
समग्रपृथिव्याः माध्यमेन प्रसिद्धः।