जुडिथ्
10:1 ततः परं सा इस्राएलस्य परमेश्वरं प्रति आह्वानं त्यक्तवती दुष्टा च
एतेषां सर्वेषां वचनानां अन्त्यं कृतवान्।
10:2 सा यत्र पतिता तत्र उत्थाय दासीं आहूय अधः गता
यस्मिन् गृहे सा विश्रामदिनेषु निवसति स्म, तस्मिन् गृहे च प्रविशति स्म
उत्सवदिनानि, २.
10:3 ततः सा यत् वस्त्रं धारयति स्म तत् उद्धृत्य वस्त्राणि उद्धृत्य
तस्याः विधवात्वस्य, तस्याः शरीरं सर्वं जलेन प्रक्षाल्य अभिषिक्तम्
स्वयं बहुमूल्येन लेपेन, शिरः केशान् वेष्टयित्वा, च
तस्मिन् टायरं धारयित्वा तस्याः आनन्दवस्त्राणि उपधाय येन सह
सा भर्तुः मनस्सस्य जीवने परिधाय आसीत्।
10:4 ततः सा पादयोः पादुकाम् आदाय कङ्कणानि स्थापयित्वा...
तस्याः शृङ्खलाः, तस्याः वलयः, तस्याः कुण्डलाः, तस्याः सर्वे अलङ्काराः, च
वीरतया अलङ्कृतवती, सर्वेषां मनुष्याणां नेत्राणि लोभयितुं यत् द्रष्टव्यम्
तस्याः।
१०:५ ततः सा स्वदासीं मद्यस्य एकं पुटं, तैलस्य एकं क्रूसं च दत्त्वा पूरितवती
शुष्कधान्यैः पिप्पलीपिण्डैः सह, उत्तमरोटिकाभिः सह पुटं; अतः सा
एतानि सर्वाणि संयोजयित्वा तस्याः उपरि निधाय।
10:6 एवं ते बेथुलियानगरस्य द्वारं गत्वा प्राप्नुवन्
तत्र स्थित्वा ओजियसः नगरस्य प्राचीनाः च चाब्रिस् चर्मिस् च।
10:7 यदा ते तां दृष्ट्वा तस्याः मुखं परिवर्तितं, तस्याः वस्त्रं च परिवर्तितम्
परिवर्तिता आसीत्, ते तस्याः सौन्दर्यं बहु आश्चर्यचकिताः भूत्वा अवदन्
तस्याः।
10:8 ईश्वरः, अस्माकं पितृणां परमेश्वरः त्वां अनुग्रहं कुरुत, तव च साधयतु
उद्यमाः इस्राएलस्य महिमायै, तेषां कृते च
यरुशलेमस्य उन्नयनम्। ततः ते ईश्वरं पूजयन्ति स्म।
10:9 सा तान् अवदत्, नगरस्य द्वाराणि उद्घाटयितुं आज्ञापयन्तु
मां यद् भवद्भिः उक्तं तत् साधयितुं निर्गच्छामि
मया सह । अतः ते युवकान् आज्ञां दत्तवन्तः यत् सा यथा तस्याः कृते उद्घाटितवती
उक्तम् ।
10:10 तत् कृत्वा जूडिथः सा च तस्याः दासी च तया सह बहिः गता।
नगरस्य पुरुषाः तां पश्यन्तः यावत् सा अधः गता
पर्वतः, यावत् च सा द्रोणीं अतिक्रान्तवती, न पुनः तां द्रष्टुं शक्नोति स्म।
10:11 एवं ते ऋजुं द्रोणिकायां गतवन्तः, प्रथमः प्रहरणः च
अश्शूरजनाः तां मिलितवन्तः, .
10:12 तां गृहीत्वा पृष्टवान्, त्वं केषां जनानां असि? यतः च आगच्छति
त्वं? त्वं च कुत्र गच्छसि? सा च अवदत्, “अहं इब्रानीनां स्त्रियाः।
तेभ्यः पलायितः अस्मि, यतः ते युष्मान् भक्षयितुं दत्ताः भविष्यन्ति।
10:13 अहं च भवतः सेनायाः प्रमुखस्य होलोफर्नेसस्य पुरतः आगच्छामि, यत्...
सत्यस्य वचनं घोषयतु; अहं च तं मार्गं दर्शयिष्यामि येन सः गमिष्यति।
सर्वपर्वतदेशं च जित्वा कस्यचित् शरीरं प्राणं वा न हास्यति
तस्य पुरुषाणां ।
10:14 तदा पुरुषाः तस्याः वचनं श्रुत्वा तस्याः मुखं दृष्ट्वा
तस्याः सौन्दर्यं दृष्ट्वा बहु विस्मितः सन् तां अवदत्।
10:15 त्वं तव प्राणान् रक्षितवान्, यतः त्वं त्वरितम् अवतरितवान्
अस्माकं प्रभुस्य सान्निध्यम्, अतः अधुना अस्माकं केचन अपि तस्य तंबूम् आगच्छन्तु
यावत् ते त्वां तस्य हस्ते न प्रयच्छन्ति तावत् त्वां चालयिष्यति।
10:16 यदा च त्वं तस्य पुरतः तिष्ठसि तदा हृदये मा भयं कुरु किन्तु...
तव वचनं तं प्रदर्शय; स च त्वां सम्यक् प्रार्थयिष्यति।
10:17 ततः तेभ्यः शतं पुरुषान् तया सह तया सह गन्तुं चिनोति स्म
कना; ते तां होलोफर्नेसस्य तंबूम् आनयन्ति स्म।
10:18 ततः सर्वेषु शिबिरेषु समागमः अभवत्, यतः तस्याः आगमनम् आसीत्
तंबूषु कोलाहलं कृतवन्तः, ते च तां परितः आगतवन्तः, यथा सा बहिः स्थिता आसीत्
होलोफर्नेसस्य तंबूम्, यावत् ते तस्मै तस्याः विषये न कथयन्ति स्म।
10:19 तस्याः सौन्दर्यं दृष्ट्वा ते इस्राएलस्य सन्तानं प्रशंसन्ति स्म
तस्याः कारणात् सर्वे स्वपरिजनं वदन्ति स्म, को अवज्ञां करिष्यति।”
अयं जनः, यस्य तेषु तादृशाः स्त्रियः सन्ति? नूनं न साधु तत्
तेषु एकः पुरुषः अवशिष्टः भवतु यः मुक्तः सन् समग्रं पृथिवीं वञ्चयितुं शक्नोति।
10:20 ततः होलोफर्नेसस्य समीपे ये शयिताः आसन्, ते तस्य सर्वे दासाः च...
ते तां तंबूम् आनयन्ति स्म।
१०:२१ अथ होलोफर्नेसः शय्यायाम् अधः वितानस्य अधः आश्रितः आसीत्, यत् वितानम् आसीत्
बैंगनीं सुवर्णं च मरकतं बहुमूल्यं च।
10:22 ततः ते तस्मै तस्याः विषये दर्शितवन्तः; सः रजतेन सह स्वस्य तंबूस्य पुरतः निर्गतवान्
तस्य पुरतः गच्छन्तः दीपाः।
10:23 यदा युदिथः तस्य सेवकैः सह तस्य पुरतः आगता तदा ते सर्वे आश्चर्यचकिताः अभवन्
तस्याः मुखस्य सौन्दर्ये; सा च मुखेन पतित्वा
तस्य आदरं कृत्वा तस्य दासाः तां उद्धृतवन्तः।