जुडिथ्
9:1 जूडिथः मुखं पतित्वा शिरसि भस्म स्थापयित्वा अनावरणं कृतवती
सा यया वस्त्रं धारयति स्म; तस्य च कालस्य विषये यत्...
तस्य सायंकाले धूपं यरुशलेमनगरे गृहे अर्पितम्
भगवान् जूडिथः उच्चैः स्वरेण क्रन्दित्वा अवदत्।
9:2 हे मम पितुः शिमोनस्य परमेश्वर, यस्मै त्वं खड्गं गृहीतुं दत्तवान्
अपरिचितानाम् प्रतिशोधः, ये दूषणार्थं दासीयाः मेखलां शिथिलं कृतवन्तः
तां, तस्याः लज्जाजनकं ऊरुम् आविष्कृत्य, तस्याः कुमारीत्वं दूषितं च कृतवान्
तस्याः निन्दनाय; त्वं हि उक्तवान्, न तथा भविष्यति। तथापि ते अकुर्वन्
अतः:
9:3 अतः त्वया तेषां शासकाः वधार्थं दत्ताः येन ते स्वस्य...
रक्तशयनं वञ्चितः सन् भृत्यान् स्वामिभिः सह ताडयन्।
स्वसिंहासनेषु च प्रभुः;
9:4 तेषां भार्याः शिकारार्थं दत्तवन्तः, तेषां कन्याः च भवितुं दत्तवन्तः
बद्धाः, तेषां सर्वाणि लूटानि च तव प्रियसन्ततिषु विभक्तुं;
ये तव उत्साहेन प्रेरिताः, तेषां प्रदूषणं च विरक्ताः
रक्तं, साहाय्यार्थं च त्वां आह्वयत्, हे देव, हे मम देव, मां अपि शृणु क
विधवा।
9:5 त्वया न केवलं तानि कार्याणि, अपितु तानि कार्याणि अपि कृतानि
पूर्वं पतितः, यः पश्चात् अनुवर्तते; त्वया चिन्तितम्
ये वस्तूनि इदानीं सन्ति, ये च आगमिष्यन्ति।
9:6 आम्, त्वया यत् वस्तूनि निर्धारितानि तत् समीपे सज्जाः आसन्, उक्तवन्तः च, पश्य!
वयम् अत्र स्मः, यतः तव सर्वे मार्गाः सज्जाः सन्ति, तव न्यायाः च तव मध्ये सन्ति
पूर्वज्ञानम् ।
9:7 पश्यत, अश्शूरजनाः तेषां सामर्थ्येन बहुविधाः सन्ति; ते सन्ति
अश्वेन मनुष्येण च उन्नमितम्; ते स्वपदातिबलेन गौरवं कुर्वन्ति;
ते कवचं शूलं च धनुषं च गोफणं च विश्वसन्ति; न च तत् विद्धि
त्वं युद्धभङ्गः प्रभुः, भगवता तव नाम।
९:८ तेषां बलं तव सामर्थ्येन पातय, तेषां बलं च अधः आनय
तव क्रोधः, यतः ते तव पवित्रस्थानं दूषयितुम् अभिप्रायं कृतवन्तः
यत्र तव गौरवपूर्णं नाम विश्रामं करोति, तत् निवासस्थानं दूषय, पातयितुम्
खड्गेन तव वेदीशृङ्गं।
9:9 तेषां अभिमानं पश्य, तेषां शिरसि तव क्रोधं प्रेषय, मम शिरसि ददातु
हस्तः, यः विधवा, यः शक्तिः मया गर्भः कृतः।
९:१० मम अधरस्य वञ्चना प्रहृत्य दासः राजपुत्रेण सह, तथा च
राजकुमारः भृत्या सह: तेषां राज्यत्वं भङ्क्ते क
महिला।
9:11 न हि तव शक्तिः बहुषु न तव पराक्रमं बलवन्तेषु तिष्ठति, यतः
त्वं पीडितानां परमेश्वरः, पीडितानां सहायकः, पालकः च असि
दुर्बलानाम्, विरक्तानाम् रक्षकः, तेषां त्राता ये सन्ति
आशां विना।
9:12 प्रार्थयामि त्वां प्रार्थयामि, हे मम पितुः परमेश्वर, उत्तराधिकारस्य च परमेश्वर
इस्राएलस्य, द्यावापृथिव्याः प्रभुः, जलनिर्माता, राजा
प्रत्येकं प्राणी मम प्रार्थनां शृणु।
9:13 मम वाक् वञ्चनं च तेषां व्रणं पट्टिकां च कुरुत, येषां सन्ति
तव सन्धिविरुद्धं क्रूरं वस्तूनि, तव पवित्रगृहं च,
सियोनशिखरस्य विरुद्धं तव स्वामित्वगृहस्य च विरुद्धं
बालकाः।
9:14 प्रत्येकं राष्ट्रं गोत्रं च स्वीकुर्वन्तु यत् त्वं तस्य ईश्वरः असि
सर्वशक्तिः पराक्रमः च, अन्यः कोऽपि नास्ति इति च रक्षति
इस्राएलस्य जनाः किन्तु त्वम्।