जुडिथ्
7:1 परदिने होलोफर्नेसः सर्वान् सेनाम्, सर्वान् जनान् च आज्ञापितवान् यत्...
तस्य भागं ग्रहीतुं आगताः आसन्, येन ते विरुद्धं स्वशिबिरं निष्कासयन्तु
बेथुलिया, पर्वतदेशस्य आरोहणं पूर्वं गृहीत्वा, कर्तुं च
इस्राएलस्य सन्तानानां विरुद्धं युद्धम्।
7:2 ततः तेषां बलवन्तः तस्मिन् दिने स्वशिबिराणि अपसारितवन्तः, तस्य सेना च
युद्धपुरुषाः शतसप्ततिसहस्राणि पदातिः द्वादश च आसन्
सहस्राणि अश्ववाहनानि, सामानस्य पार्श्वे, अन्ये च पदातिभिः
तेषु अतीव महती जनसमूहः।
7:3 ते च बेथुलियासमीपे उपत्यकायां फव्वारस्य समीपे शिबिरं कृतवन्तः,...
ते दोथैमनगरं बेलमैमपर्यन्तं विस्तृतं प्रसारितवन्तः, तत्र च
बेथुलियातः सिनामोनपर्यन्तं दीर्घः, यः एस्ड्रेलोन् विरुद्धः अस्ति।
7:4 इस्राएलस्य सन्तानाः तेषां जनसमूहं दृष्ट्वा
अतीव व्याकुलः सन् प्रत्येकं प्रतिवेशिनः अवदत्, “अधुना एते करिष्यन्ति।”
मनुष्याः पृथिव्याः मुखं लेहयन्ति; न हि उच्चैः पर्वताः, न च
द्रोणीः, न च पर्वताः, तेषां भारं वहितुं समर्थाः सन्ति।
7:5 ततः प्रत्येकं जनाः स्वयुद्धशस्त्राणि प्रज्वलितानि च गृहीतवन्तः
अग्नयः स्वगोपुरेषु, ते तां सर्वाम् रात्रौ स्थित्वा पश्यन्ति स्म।
7:6 किन्तु द्वितीयदिने होलोफर्नेस् स्वस्य सर्वान् अश्ववाहनान् निर्गतवान्
बेथुलियानगरे ये इस्राएलसन्तानाः आसन्, तेषां दर्शनं।
7:7 ततः नगरपर्यन्तं मार्गान् दृष्ट्वा नगरस्य फव्वाराः आगतः
तेषां जलं गृहीत्वा तेषां उपरि युद्धपुरुषाणां सैन्यदलानि स्थापितानि।
सः स्वयमेव स्वजनं प्रति अपगच्छत्।
7:8 ततः एसावस्य सर्वे प्रमुखाः सर्वे च तस्य समीपम् आगतवन्तः
मोआबदेशस्य राज्यपालाः, समुद्रतटस्य सेनापतिः च
उक्तवान्u200c,
7:9 अस्माकं प्रभुः इदानीं एकं वचनं शृणुत यत् तव मध्ये पतनम् न भवेत्
सैन्यदल।
7:10 यतः एषः इस्राएलजनाः स्वशूलेषु न विश्वसन्ति।
किन्तु यत्र ते निवसन्ति तेषां पर्वतानाम् ऊर्ध्वतायां, यतः तत् नास्ति
तेषां पर्वतशिखरपर्यन्तं आगन्तुं सुलभम्।
7:11 अतः इदानीं भगवन्, युद्धसङ्ग्रहेण तेषां विरुद्धं मा युद्धं कुरु, च...
तव प्रजानां यावत् एकः पुरुषः न विनश्यति।
7:12 स्वशिबिरे तिष्ठ, स्वसेनायाः सर्वान् पुरुषान् रक्षतु, तव...
दासाः स्वहस्ते प्रविशन्ति जलस्रोतः, यः निर्गच्छति
पर्वतपादस्य : १.
7:13 यतः सर्वे बेथुलियानिवासिनः ततः जलं प्राप्नुवन्ति; तथा भविष्यति
तृष्णा तान् जहि, ते स्वनगरं त्यक्ष्यन्ति, वयं च अस्माकं च
जनाः समीपस्थेषु पर्वतशिखरेषु गमिष्यन्ति, करिष्यन्ति च
तेषु शिबिरं कुर्वन्तु यत् कोऽपि नगरात् बहिः न गच्छति इति पश्यतु।
7:14 अतः ते तयोः भार्याश्च बालकाः च अग्निना नष्टाः भविष्यन्ति।
खड्गस्य च तेषां विरुद्धं आगमनात् पूर्वं ते उत्कीर्णाः भविष्यन्ति
वीथी यत्र ते निवसन्ति।
7:15 एवं त्वं तेभ्यः दुष्टं फलं दास्यसि; यतः ते विद्रोहं कृतवन्तः, च
न तव व्यक्तिं शान्तिपूर्वकं मिलितवान्।
7:16 एतत् वचनं होलोफर्नेस् तस्य सर्वान् भृत्यान् च प्रसन्नं कृतवान्, सः च
यथा उक्तं तथा कर्तुं नियुक्ताः।
7:17 अम्मोनानां शिबिरं तेषां पञ्चभिः सह प्रस्थितवान्
सहस्रं अश्शूराणां, ते च द्रोणिकायां निक्षिप्तवन्तः, ते च गृहीतवन्तः
जलं, इस्राएलसन्ततिजलस्रोतानि च।
7:18 ततः एसावस्य सन्तानाः अम्मोनसन्ततिभिः सह गत्वा शिबिरं कृतवन्तः
दोथैमस्य समीपस्थे पर्वतदेशे ते तान् केचन प्रेषितवन्तः
दक्षिणं प्रति, पूर्वदिशि च एकरेबेल् इत्यस्य विरुद्धं, यत् अस्ति
चूसीसमीपे, यत् मोचमुर-नद्याः उपरि अस्ति; शेषं च
अश्शूरस्य सेना समतलस्थाने शिबिरं कृत्वा मुखं आच्छादितवती
समग्रभूमिः; तेषां तंबूवाहनानि च अतीव महतीनि स्थापितानि आसन्
बहुलम् ।
7:19 तदा इस्राएलस्य सन्तानाः स्वपरमेश् वरं प्रार्थितवन्तः यतः तेषां...
हृदयं विफलं जातम्, यतः तेषां सर्वेषां शत्रवः तान् परितः परिवेष्टितवन्तः, तथा च
तेषां मध्ये बहिः पलायनस्य कोऽपि उपायः नासीत्।
7:20 एवम् अस्सूरस्य सर्वे पदातिभिः परितः स्थिताः।
रथाः, अश्वाः च चतुःत्रिंशत् दिवसाः, येन तेषां सर्वाणि पात्राणि
जलस्य विफलाः सर्वे बेथुलियायाः निरोधकाः।
7:21 कुण्डानि शून्यानि अभवन्, तेषां पिबितुं जलं नासीत्
एकं दिवसं यावत् पूरयन्तु; ते तेभ्यः परिमाणेन पिबन्ति स्म।
7:22 अतः तेषां बालकाः हृदयात् बहिः आसन्, तेषां स्त्रियः च
युवकाः तृष्णायाः मूर्च्छिताः भूत्वा नगरस्य वीथिषु पतिताः।
द्वारमार्गैः च न पुनः बलम् आसीत्
तेषु ।
7:23 ततः सर्वे जनाः ओजियासस्य नगरस्य प्रमुखस्य च समीपं समागताः।
युवकौ, नारी, बालकौ च, उच्चैः स्वरेण च क्रन्दितौ।
सर्वेषां वृद्धानां पुरतः उक्तवान्।
7:24 ईश्वरः अस्माकं युष्माकं च मध्ये न्यायाधीशः भवतु, यतः यूयं अस्माकं महतीं क्षतिं कृतवन्तः
यत् यूयं अस्सूर-सन्ततिभ्यः शान्तिं न अपेक्षन्ते।
7:25 अधुना अस्माकं सहायकः नास्ति, किन्तु परमेश्वरः अस्मान् तेषां हस्ते विक्रीतवान् यत्...
तेषां पुरतः वयं तृष्णायाः महता विनाशेन च क्षिप्तव्याः।
7:26 अतः इदानीं तान् युष्माकं समीपं आहूय सर्वं नगरं लुण्ठनार्थं मोचयन्तु
होलोफर्नेस्-जनानाम्, तस्य सर्वेभ्यः सेनाभ्यः च।
7:27 तेषां कृते मृत्योः अपेक्षया अस्माकं कृते लूटं भवितुं श्रेयस्करम्
तृष्णा, यतः वयं तस्य दासाः भविष्यामः, येन अस्माकं प्राणाः जीवन्ति, न तु
अस्माकं नेत्रयोः पुरतः शिशुमृत्युं पश्यन्तु, न च अस्माकं भार्याः न अस्माकं
बालकाः म्रियन्ते।
7:28 वयं भवतः विरुद्धं स्वर्गं पृथिवीं च अस्माकं परमेश्वरं च...
अस्माकं पितृप्रभो यः अस्मान् पापानाम् अनुसारं दण्डयति तथा च
अस्माकं पितृणां पापं यत् सः अद्य यथा उक्तं तथा न करोति।
7:29 ततः एकेन अनुमोदनेन महत् रोदनं मध्ये मध्ये
गोष्ठी; ते परमेश् वरं परमेश् वरं उच्चैः स्वरेण आक्रोशितवन्तः।
7:30 तदा ओजियाः तान् अवदत्, हे भ्रातरः, साहसं कुरुत, अद्यापि वयं सहेम
पञ्चदिनानि, यस्मिन् अन्तरिक्षे अस्माकं परमेश्वरः प्रभुः स्वस्य दयां प्रति प्रेषयितुं शक्नोति
वयम्u200c; सः अस्मान् सर्वथा न त्यक्ष्यति।
7:31 यदि च एते दिवसाः गच्छन्ति, अस्माकं साहाय्यं न आगच्छति तर्हि अहं करिष्यामि
तव वचनानुसारम्।
7:32 ततः सः जनान् प्रत्येकं स्वस्य स्वस्य आज्ञानुसारं विकीर्णवान्; ते च
तेषां नगरस्य भित्तिगोपुराणि च गत्वा स्त्रियः प्रेषिताः च
बालकाः स्वगृहेषु प्रविष्टाः, ते च नगरे अतीव नीचाः आनीताः आसन्।