जुडिथ्
6:1 यदा परिषदः परितः जनानां कोलाहलः निवृत्तः अभवत्।
होलोफर्नेसः अशूरस्य सेनायाः प्रमुखः अचिओरं च अवदत्
सर्वे मोआबीजनाः परराष्ट्रसङ्घस्य पुरतः।
6:2 अकिओर्, एप्रैमस्य भाडेकाः च कोऽसि, यत् तव अस्ति
अद्य इव अस्माकं विरुद्धं भविष्यद्वाणीं कृतवान्, उक्तवान् च यत् अस्माभिः न कर्तव्यम् इति
इस्राएलस्य जनानां सह युद्धं कुरुत, यतः तेषां परमेश् वरः तेषां रक्षणं करिष्यति? तथा
नबूचोदोनोसोरं विना ईश्वरः कोऽस्ति?
6:3 सः स्वशक्तिं प्रेषयिष्यति, तान् च मुखात् नाशयिष्यति
पृथिवी, तेषां परमेश्वरः तान् न मोचयिष्यति, किन्तु वयं तस्य सेवकाः इच्छामः
एकपुरुषवत् तान् नाशयतु; न हि ते शक्तिं धारयितुं समर्थाः
अस्माकं अश्वाः।
6:4 तेषां सह वयं तान् पादयोः अधः पदाति, तेषां पर्वताः च
तेषां रक्तेन मत्ताः भवन्तु, तेषां क्षेत्राणि तेषां पूरिताः भविष्यन्ति
मृतशरीराणि, तेषां पदानि च अस्माकं पुरतः स्थातुं न शक्ष्यन्ति।
यतः ते सर्वथा विनश्यन्ति इति सर्वेषां स्वामी राजा नबूचोदोनोसोरः वदति
पृथिवी, यतः सः अवदत्, मम वचनं किमपि व्यर्थं न भविष्यति।
6:5 त्वं च अम्मोनस्य भाडे अकिओर्, यः एतानि वचनानि उक्तवान्
तव अधर्मस्य दिवसः अद्यतः मम मुखं न द्रक्ष्यति।
यावत् अहं मिस्रदेशात् निर्गतस्य अस्य राष्ट्रस्य प्रतिशोधं न करोमि।
6:6 तदा मम सेनायाः खड्गः, तेषां समूहः च भविष्यति
सेवस्व, पार्श्वयोः गच्छ, तेषां हतानां मध्ये पतिष्यसि।
यदा अहं प्रत्यागच्छामि।
6:7 अतः मम दासाः त्वां पर्वतदेशं प्रति आनयिष्यन्ति।
त्वां च मार्गनगरेषु एकस्मिन् स्थापयिष्यति।
6:8 त्वं च न विनश्यति यावत् त्वं तेषां सह नष्टः न भविष्यसि।
6:9 यदि च त्वं मनसि मनसि प्रत्यययसि यत् ते गृहीताः भविष्यन्ति, तर्हि...
न तव मुखं पतति, मया उक्तं, मम वचनं किमपि न भविष्यति
वृथा भवतु।
6:10 ततः होलोफर्नीस् स्वस्य तंबूमध्ये प्रतीक्षमाणान् स्वसेवकान् ग्रहीतुं आज्ञापितवान्
अचिओर्, तं बेथुलियां आनय, तं हस्ते समर्पयतु
इस्राएलस्य सन्तानाः।
6:11 अतः तस्य दासाः तं गृहीत्वा शिबिरात् बहिः आनयत्
समतलं, ते च समतलमध्यात् पर्वतदेशं गतवन्तः।
बेथुलिया-अधः ये जलस्रोताः आसन्, तेषां समीपम् आगतः।
6:12 तान् दृष्ट्वा नगरस्य पुरुषाः स्वशस्त्राणि उद्धृत्य...
नगरात् बहिः पर्वतशिखरं गतः, प्रत्येकः च यः क
गोफणेन तेषां उपरि शिलानिक्षेपेण तेषां उपरि आगमनं न कृतम्।
६:१३ तथापि गुप्तरूपेण पर्वतस्य अधः गत्वा अचिओरं बद्धवन्तः।
तं च निक्षिप्य पर्वतस्य पादे त्यक्त्वा प्रत्यागतवान्
तेषां प्रभुः।
6:14 किन्तु इस्राएलीजनाः स्वनगरात् अवतीर्य तस्य समीपं आगत्य...
तं मुक्त्वा बेथुलियां नीत्वा तं समक्षं प्रस्तुतवान्
नगरस्य राज्यपालाः : १.
6:15 ये तेषु दिनेषु शिमोनगोत्रस्य मीकापुत्रः ओजियासः आसीत्।
गोथोनीलस्य पुत्रः काब्रिस्, मल्कीएलस्य पुत्रः चर्मिस् च।
6:16 ते च नगरस्य सर्वान् प्राचीनान्, तेषां सर्वान् च आहूय
युवकाः तेषां स्त्रियः च मिलित्वा सभां प्रति धावित्वा प्रस्थिताः
तेषां सर्वेषां जनानां मध्ये अचिओर्। तदा ओजियास् तं तत् पृष्टवान्
यत् कृतम् ।
6:17 सः उत्तरं दत्त्वा तान् परिषदः वचनम् अकथयत्
होलोफर्नेस्, सर्वं च वचनं यत् सः मध्ये उक्तवान् आसीत्
अस्सूरराजकुमाराः, यत्किमपि होलोफर्नेस् गर्वेण उक्तवान्
इस्राएलस्य गृहम्।
6:18 ततः जनाः पतित्वा ईश्वरं पूजयन् ईश्वरं आह्वयन्ति स्म।
इति वदन् ।
6:19 हे स्वर्गदेव, तेषां अभिमानं पश्य, अस्माकं नीचपदं च दयां
राष्ट्रं त्वां पवित्रीकृतानां मुखं पश्यतु
अस्मिन् दिने।
6:20 ततः ते अचिओरं सान्त्वयित्वा बहु स्तुवन्ति स्म।
6:21 ततः ओजियसः तं सभायाः बहिः स्वगृहं नीत्वा भोजं कृतवान्
वृद्धेभ्यः; ते तां सर्वाम् रात्रौ इस्राएलस्य परमेश् वरम् आह्वयन्ति स्म
साहाय्यम्u200c।