जुडिथ्
५:१ ततः सेनाप्रमुखाय होलोफर्नेस् इत्यस्मै घोषितम्
इस्राएलस्य सन्तानाः युद्धाय सज्जाः भूत्वा निःशब्दाः अभवन् इति आश्वासयतु
पर्वतदेशस्य मार्गाः, सर्वाणि शिखराणि च दुर्गं कृत्वा
उच्चपर्वताः, चॅम्पियनदेशेषु बाधाः स्थापिताः आसन्:
5:2 तेन सः अतीव क्रुद्धः सन् मोआबस्य सर्वान् राजपुत्रान् आहूतवान्
अम्मोनस्य सेनापतिः, समुद्रतटस्य सर्वे राज्यपालाः च।
5:3 ततः सः तान् अवदत्, हे कनानपुत्राः इदानीं मां कथयन्तु, ये जनाः के सन्ति
इति, यत् पर्वतदेशे निवसति, कानि च नगराणि यत् ते
निवसन्ति, किं च तेषां सेनायाः बहुलता, कस्मिन् च तेषां
शक्तिः बलं च, तेषां उपरि कः राजा, तेषां कप्तानः वा
सैन्यदल;
5:4 किमर्थं च ते मां मिलितुं न आगत्य सर्वेभ्यः अधिकं निश्चयं कृतवन्तः
पश्चिमस्य निवासिनः ।
5:5 तदा अम्मोनपुत्राणां सर्वेषां सेनापतिः अकिओर् अवदत्, “अधुना मम प्रभुः।”
भृत्यस्य मुखात् वचनं शृणु अहं त्वां प्रवक्ष्यामि
भवद्भिः समीपे निवसतः अस्य जनस्य विषये सत्यं च
पर्वतदेशेषु निवसति, न च मृषा न निर्गमिष्यति
तव भृत्यस्य मुखम्।
५:६ एते जनाः कल्दीयवंशजाः सन्ति।
5:7 ते इदानीं यावत् मेसोपोटामियादेशे निवसन्ति स्म, यतः ते न इच्छन्ति स्म
तेषां पितृणां देवतां अनुसृत्य कल्दीदेशे आसन्।
5:8 यतः ते पूर्वजानां मार्गं त्यक्त्वा 1990 तमस्य वर्षस्य ईश्वरं पूजयन्ति स्म
स्वर्गः, यः परमेश्वरः ते ज्ञातवन्तः, अतः ते तान् मुखात् बहिः निष्कासितवन्तः
तेषां देवाः, ते मेसोपोटामियादेशं पलायिताः, तत्र बहवः निवसन्ति स्म
दिवसाः ।
5:9 ततः तेषां परमेश्वरः तान् आज्ञापयत् यत् ते यत्र ते स्थानात् प्रस्थाय
प्रवासं कृत्वा चनानदेशं गन्तुं यत्र ते निवसन्ति स्म,...
सुवर्णरजतैः, बहुभिः पशुभिः च वर्धिताः आसन्।
5:10 किन्तु यदा दुर्भिक्षेण सर्वान् कनानदेशः आच्छादितः तदा ते अधः गतवन्तः
मिस्रदेशः, पोषिताः सन्तः तत्र निवसन्ति स्म, तत्रैव च अभवन्
महती जनसमूहः, येन तेषां राष्ट्रं गणयितुं न शक्यते स्म।
5:11 अतः मिस्रदेशस्य राजा तेषां विरुद्धं उत्थाय युक्तिं कृतवान्
तेषां सह इष्टकाश्रमेण तान् नीचम् अयच्छत्, तान् निर्मितवान् च
दासाः ।
5:12 ततः ते स्वईश्वरम् आक्रोशितवन्तः, सः सर्वान् मिस्रदेशान् आहतवान्
असाध्यः व्याधिः, अतः मिस्रदेशीयाः तान् तेषां दृष्ट्या बहिः पातयन्ति स्म।
5:13 ईश्वरः तेषां पुरतः रक्तसमुद्रं शोषितवान्।
5:14 तान् सीनापर्वते, कादेस्-बार्ने च आनयत्, तत् सर्वं च बहिः क्षिप्तवान्
प्रान्तरे निवसति स्म।
5:15 अतः ते अमोरीदेशस्य देशे निवसन्ति स्म, तेषां विनाशं च कृतवन्तः
एसेबोननगरस्य सर्वान् बलं दत्त्वा यरदनदेशं गत्वा सर्वान् धारयन्ति स्म
पर्वतदेशः ।
5:16 तेषां पुरतः कनानीं, फरेजीं, द...
यबूसी, सिकेमी, सर्वे गेर्गेसी च ते तत्र निवसन्ति स्म
सः देशः बहुदिनानि।
5:17 यदा ते स्वईश्वरस्य समक्षं पापं न कृतवन्तः तदा ते समृद्धाः अभवन् यतः ते...
अधर्मं द्वेष्टि ईश्वरः तेषां सह आसीत्।
5:18 किन्तु यदा ते तस्य मार्गात् निर्गताः, तदा ते आसन्
बहुषु युद्धेषु अतीव वेदनाभिः नष्टाः, देशे बद्धाः च नीताः
तत् तेषां न आसीत्, तेषां परमेश्वरस्य मन्दिरं च क्षिप्तम् आसीत्
भूमिः, तेषां नगराणि च शत्रुभिः गृहीताः।
5:19 किन्तु इदानीं ते स्वईश्वरस्य समीपं प्रत्यागत्य स्थानात् उपरि आगताः
यत्र ते विकीर्णाः आसन्, यरुशलेमम् अपि गृहीतवन्तः, यत्र तेषां
अभयारण्यम् अस्ति, पर्वतदेशे च उपविष्टाः सन्ति; यतः तत् निर्जनम् आसीत्।
5:20 अतः इदानीं मम प्रभु राज्यपाल, यदि एतस्य विरुद्धं किमपि दोषः अस्ति
जनाः, ते च स्वेश्वरस्य विरुद्धं पापं कुर्वन्ति, एतत् भविष्यति इति विचारयामः
तेषां विनाशः भवतु, वयं च ऊर्ध्वं गच्छामः, तान् जियेम।
5:21 किन्तु यदि तेषां राष्ट्रे अधर्मः नास्ति तर्हि मम प्रभुः इदानीं गच्छतु।
मा भूत् तेषां प्रभुः तान् रक्षति, तेषां परमेश्वरः तेषां कृते न भवेत्, वयं च क
सर्वेषां जगतः पुरतः निन्दनम्।
5:22 अकियोर् एतानि वचनानि समाप्तवान् तदा सर्वे जनाः स्थिताः
तंबू परितः गुर्गुरन्ति स्म, होलोफर्नेसस्य प्रमुखाः सर्वे च
समुद्रपार्श्वे मोआबदेशे च निवसन् तं हन्तुम् अवदत्।
5:23 यतः ते वदन्ति यत् वयं तस्य सन्तानानां मुखात् न भीताः भविष्यामः
इस्राएलः हि, पश्यत, एषः प्रजः यस्य शक्तिः नास्ति शक्तिः च क
बलवन्तं युद्धम्
5:24 अतः प्रभो होलोफर्नेस्, वयं उपरि गमिष्यामः, ते च शिकाराः भविष्यन्ति
तव सर्वसेना भक्षितुं।