जुडिथ्
4:1 यहूदियादेशे निवसन्तः इस्राएलस्य सन्तानाः तत् सर्वं श्रुतवन्तः
अश्शूरराजस्य नबूकोदोनोसोरस्य मुख्यः कप्तानः होलोफर्नेसः आसीत्
राष्ट्रेषु कृतं, केन प्रकारेण तेषां सर्वाणि अपहृतवान्
मन्दिराणि, तान् शून्यान् च आनयत्।
4:2 अतः ते तस्मात् अतीव भीताः अभवन्, व्याकुलाः च अभवन्
यरुशलेमम्, तेषां परमेश् वरस् य मन् दिरस् य कृते च।
4:3 यतः ते बन्धनात् नवीनतया प्रत्यागताः, सर्वे जनाः च
यहूदिया अधुना समागताः आसन्, पात्राणि च वेदी च
गृहं, अपवित्रीकरणानन्तरं पवित्रीकृताः आसन्।
4:4 अतः ते सामरियादेशस्य सर्वेषु तटेषु, ग्रामेषु च...
बेथोरोन्, बेल्मेन्, यरीहो, चोबा, एसोरा, ते...
सलेमस्य उपत्यका : १.
4:5 उच्चशिखराणां सर्वेषां पुरतः स्वं धारयन्ति स्म
पर्वताः, तेषु ये ग्रामाः आसन्, तान् दुर्गं कृत्वा, स्थापितवन्तः
युद्धस्य व्यवस्थापनार्थं खाद्यानि, यतः तेषां क्षेत्राणि विलम्बेन लब्धानि आसन्।
4:6 तेषु दिनेषु यरुशलेमनगरे महायाजकः योआसीमः अपि लिखितवान्
येभ्यः बेथुलिया, बेतोमेस्टम् च समीपस्थे निवसन्ति स्म
एस्द्रेलोन् मुक्तदेशं प्रति, दोथैमस्य समीपे,
4:7 तान् आज्ञापयन् पर्वतदेशस्य मार्गान् पालयितुम्, यतः तेषां द्वारा
यहूदियादेशे प्रवेशद्वारं आसीत्, तेषां तत् निवारयितुं सुलभम् आसीत्
उपरि आगमिष्यति स्म, यतः मार्गः ऋजुः आसीत्, यतः द्वयोः पुरुषयोः कृते...
अधिकतमः।
4:8 इस्राएलस्य सन्तानाः यथा महापुरोहितः योआचिमः आज्ञापितवान् तथा कृतवन्तः
तेषां सर्वेषां इस्राएलजनानाम् प्राचीनैः सह, ये तत्र निवसन्ति स्म
यरुशलेम।
4:9 तदा इस्राएलस्य प्रत्येकः पुरुषः अतीव उग्रतया ईश्वरं प्रति आह्वयति स्म
महतीं प्रचण्डतया ते स्वप्राणान् विनयितवन्तः।
4:10 उभौ च तयोः भार्याश्च बालकाः च पशवः च
प्रत्येकं परदेशीयं भाडेकारं च, तेषां भृत्याश्च धनेन क्रीताः, स्थापयन्ति
तेषां कटिषु बोटावस्त्रम्।
४:११ एवं प्रत्येकं स्त्रीपुरुषाः बालकाः, निवासिनः च
यरुशलेमस्य मन्दिरस्य पुरतः पतित्वा तेषां शिरसि भस्म पातितवान्।
ते अपि भगवतः मुखं पुरतः स्वस्य बोरवस्त्रं प्रसारयन्ति स्म
वेदीं परितः बोटवस्त्रं स्थापयतु, .
4:12 इस्राएलस्य परमेश् वरं सर्वेषां एकमतेन आह्वयत् यत् सः
न दास्यन्ति स्म स्वसन्ततिं शिकारार्थं, स्वपत्न्यः च लुण्ठनार्थं।
तेषां उत्तराधिकारस्य नगराणि च विनाशाय, पवित्रस्थानं च
अपवित्रं निन्दनं च, राष्ट्राणां च आनन्दाय।
4:13 ततः परमेश् वरः तेषां प्रार्थनां श्रुत्वा तेषां क्लेशान् अवलोकयति स्म, यतः तेषां...
पवित्रस्थानात् पूर्वं सर्वेषु यहूदिया-यरुशलेमेषु च जनाः बहुदिनानि उपवासं कृतवन्तः
भगवतः सर्वशक्तिमान् ।
4:14 महापुरोहितः योआसीमः सर्वे याजकाः च ये पुरतः स्थिताः आसन्
प्रभुः ये च भगवतः सेवां कुर्वन्ति स्म, तेषां कटिबन्धः आसीत्
वस्त्रं, नित्यं होमं च दत्तवान्, व्रतैः सह निःशुल्कं च
प्रजानां दानानि, २.
4:15 तेषां कूपेषु भस्मः आसीत्, तेषां सर्वैः सह भगवन्तं आह्वयन्ति स्म
शक्तिः, यत् सः सर्वान् इस्राएल-वंशान् अनुग्रहेण पश्यति।