जुडिथ्
3:1 ततः ते तस्य समीपं शान्तिं कर्तुं दूतान् प्रेषितवन्तः।
3:2 पश्यन्तु, वयं नबूचोदोनोसोरस्य महाराजस्य दासाः पुरतः शयनं कुर्मः
त्वां; यथा तव दृष्टौ हितं भवेत् तथा अस्मान् प्रयोजय।
3:3 पश्यतु अस्माकं गृहाणि सर्वाणि स्थानानि च सर्वाणि गोधूमक्षेत्राणि च
मेषाः, यूपाः, अस्माकं तंबूनां सर्वाणि वासस्थानानि च तव मुखस्य पुरतः स्थितानि सन्ति;
तान् यथा रोचते तथा प्रयोजयन्तु।
3:4 पश्य, अस्माकं नगराणि तत्रवासिनः अपि तव दासाः सन्ति;
आगत्य तान् यथा हितकरं दृश्यते तथा कुरु।
3:5 तदा ते पुरुषाः होलोफर्नीस् समीपम् आगत्य तस्मै एवं कथयन्ति स्म।
3:6 ततः सः समुद्रतटं प्रति अवतीर्य स्वसेनायाः सह प्रस्थितवान्
उच्चनगरेषु सैन्यदलानि, तेभ्यः साहाय्यार्थं चयनितान् जनान् बहिः निष्कासितवन्तः।
3:7 अतः ते सर्वैः देशैः च तान् मालाभिः गृहीताः।
नृत्यैः सह, टिम्बरैः च।
3:8 तथापि सः तेषां सीमां पातितवान्, तेषां वने च छिनत्, यतः सः
सर्वेषां राष्ट्राणां विनाशं कर्तुं भूमिस्य सर्वान् देवतान् नाशयितुं नियतं कृतवान् आसीत्
नबुचोदोनोसोरमेव भजन्तु, सर्वाणि जिह्वागोत्राः च आह्वयेयुः इति
तस्य उपरि देवत्वेन।
3:9 सः अपि यहूदियादेशस्य समीपे एस्द्रेलोन्-नगरस्य समीपम् आगतः
यहूदियादेशस्य महती जलसन्धिः।
3:10 सः गेबा-स्किथोपोलिसयोः मध्ये स्थितवान्, तत्र सः क
मासं पूर्णं यथा सः स्वस्य सर्वाणि यानिः एकत्र सङ्गृहीतुं शक्नोति
सैन्यदल।