जुडिथ्
२:१ अष्टादशवर्षे च प्रथमस्य द्विविंशतितमे दिने
मास, नबुचोदोनोसोरस्य राजानस्य गृहे चर्चा आसीत्
अश्शूराः यत् सः यथा उक्तवान् तथा सर्वेषु पृथिव्यां प्रतिशोधं कुर्यात्।
2:2 अतः सः सर्वान् अधिकारिणः, सर्वान् आर्यजनान् च तस्मै आहूय
तेषां सह गुप्तपरामर्शं संप्रेष्य दुःखदं समाप्तवान्
स्वस्य मुखात् सर्वस्य पृथिव्याः।
2:3 ततः ते सर्वान् मांसान् नाशयितुं निश्चयं कृतवन्तः ये न आज्ञापयन्ति स्म
तस्य मुखस्य आज्ञा ।
2:4 सः स्वपरामर्शं समाप्तं कृत्वा अश्शूरराजः नबूचोदोनोसोरः
तस्य पार्श्वे स्थितस्य सेनायाः मुख्यसेनापतिं होलोफर्नेसम् आहूतवान्
तं तमब्रवीत्।
२:५ एवम् वदति महान् राजा सर्वपृथिवीपतिः पश्य त्वं
मम सान्निध्यात् निर्गत्य विश्वसतां जनान् स्वेन सह नेष्यति
स्वस्य बलं, पदातिनां शतं विंशतिसहस्राणि; तथा
अश्वसङ्ख्या सवारैः सह द्वादशसहस्राणि।
2:6 त्वं च सर्वान् पश्चिमदेशान् विरुद्धं गमिष्यसि यतः ते अवज्ञां कृतवन्तः
मम आज्ञा।
2:7 त्वं च वक्ष्यसि यत् ते मम कृते पृथिवीं जलं च सज्जयन्ति।
अहं हि तेषां विरुद्धं क्रुद्धः सन् निर्गत्य सर्वं आच्छादयिष्यामि
मम सेनापादैः पृथिव्याः मुखं, अहं च तान् दास्यामि क
तेभ्यः लुण्ठनम्।
२:८ यथा तेषां हताः तेषां द्रोणीः, नद्यः, नदी च पूरयिष्यन्ति
तेषां मृतैः पूरितः भविष्यति, यावत् सः अतिप्रवाहितः न भवति।
2:9 अहं च तान् सर्व्वपृथिव्याः परमभागं यावत् बद्धान् नेष्यामि।
२:१० अतः त्वं निर्गमिष्यसि। पूर्वं च मम कृते सर्वाणि तेषां
तटाः, यदि ते त्वां समर्पयिष्यन्ति तर्हि त्वं रक्षसि
तान् मम कृते तेषां दण्डदिनपर्यन्तं।
2:11 किन्तु विद्रोहिणः विषये तव नेत्रं तान् मा क्षमस्व। किन्तु स्थापय
तान् वधार्थं, यत्र यत्र गच्छसि तत्र तानि लुण्ठय।
2:12 यथा अहं जीवामि, मम राज्यस्य सामर्थ्येन च यत् किमपि उक्तवान्।
तत् मम हस्तेन करिष्यामि।
2:13 त्वं च सावधानः भव यत् त्वं स्वस्य कस्यापि आज्ञायाः उल्लङ्घनं न करोषि
प्रभो, किन्तु तानि पूर्णतया साधय यथा मया त्वां आज्ञापितं, मा स्थगयतु
तान् कर्तुं ।
2:14 ततः होलोफर्नीस् स्वामिनः समक्षात् निर्गत्य सर्वान् आहूतवान्
राज्यपालाः कप्तानाः च अशूरस्य सेनायाः अधिकारिणः च;
2:15 सः च यथा स्वामिनः आज्ञां दत्तवान् तथा युद्धाय चयनितान् पुरुषान् सङ्गृहीतवान्
तं, शतं विंशतिसहस्राणि, द्वादशसहस्राणि च धनुर्धरान् यावत्
अश्ववाहनम्;
2:16 स च तान् व्याप्तवान् यथा युद्धाय महती सेना आदेशिता।
2:17 ततः सः उष्ट्राः, गदः च तेषां वाहनानां कृते आदाय, बहुसंख्याकाः।
मेषवृषभबकानि च तेषां भोजनार्थं असंख्यानि।
2:18 सेनायाः प्रत्येकस्य पुरुषस्य कृते बहुभोजनं, बहु सुवर्णं च...
राज्ञः गृहात् बहिः रजतम्।
2:19 ततः सः सर्वशक्तिं च राजा नबूचोदोनोसोरस्य पुरतः गन्तुं निर्गतवान्
यात्रां, पश्चिमदिशि पृथिव्याः सर्वं मुखं तेषां सह आच्छादयितुं च
रथाः, अश्ववाहकाः च तेषां चयनिताः पदातिभिः |
2:20 बहुसंख्याकाः अपि विविधाः देशाः तेषां सह शलभ इव आगतवन्तः,...
पृथिव्याः वालुकायाः इव, यतः जनसमूहः असंख्यः आसीत्।
2:21 ततः ते नीनवेतः त्रिदिनयात्रायाः समुच्चयस्य समतलं प्रति गतवन्तः
बेक्टिलेथ्, बेक्टिलेथ् तः च पिच्ड् कृत्वा पर्वतस्य समीपे यः अस्ति
ऊर्ध्वकिलिसियायाः वामहस्तः।
2:22 ततः सः सर्वान् सेनाम्, पदातिम्, अश्ववाहनान्, रथान् च आदाय, च...
ततः पर्वतदेशं गतः;
2:23 फुदं लुड् च नाशयित्वा सर्वान् रासेस्-सन्ततिं लुण्ठितवान्,...
इस्राएलस्य सन्तानाः ये दक्षिणदिशि प्रान्तरं प्रति आसन्
चेलियन्-जनानाम् भूमिः ।
2:24 ततः सः यूफ्रेटिस् पारं गत्वा मेसोपोटामियादेशं गत्वा विनाशं कृतवान्
अर्बोनै-नद्याः समीपस्थानि सर्वाणि उच्चनगराणि यावत् यूयं न आगमिष्यन्ति
समुद्रः ।
2:25 ततः सः किलिकियादेशस्य सीमां गृहीत्वा सर्वान् प्रतिरोधकान् मारितवान्।
ततः दक्षिणदिशि याफेतस्य सीमां प्रति आगतः
अरबदेशस्य विरुद्धं।
2:26 सः सर्वान् मदीयान् अपि परिवेष्ट्य तेषां दग्धवान्
निवासस्थानानि, तेषां मेषशालाः च दूषितवन्तः।
2:27 ततः सः गोधूमकाले दमिश्कस्य मैदानं गतः
फलानां कटनीं कृत्वा तेषां सर्वाणि क्षेत्राणि दग्धानि, तेषां मेषान् च नाशयन्
यूथाः अपि तेषां नगराणि लुण्ठयित्वा तेषां देशान् सर्वथा अपव्ययितवान्।
तेषां सर्वान् युवकान् खड्गधारेण प्रहृत्य।
२:२८ तस्मात् तस्य भयं भयं च सर्वेषां निवासिनः उपरि पतितम्
समुद्रतटाः, ये सिदोन-सुर-नगरयोः आसन्, सुर-देशे च ये निवसन्ति स्म
ओचिना च जेम्नान्-नगरे निवसन्तः सर्वे च; ये च अजोतुस्-नगरे निवसन्ति स्म
अस्कालोन् च तस्मात् बहु भयम् अनुभवति स्म।